मिमांसा - भाग १२

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


तन्त्रिसमवाये चोदनातः समानानामेकतन्त्र्यमतुल्येषु तुभेदः स्याद्विधिप्रक्रमतादर्थ्यात् श्रुतिकालनिर्देशात् ॥१ -१॥

गिणकालविकाराच्च तन्त्रभेदः स्यात् ॥१ -२॥

तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिःस्यात्तन्त्रार्थस्याविशिष्टत्वात् ॥१ -३॥

विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात् ॥१ -४॥

एकेषां वाशक्यत्वात् ॥१ -५॥

आहोपुरीषकं स्यात् ॥१ -६॥

एकाग्निवच्च दर्शनम् ॥१ -७॥

जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात् ॥१ -८॥

नानार्थत्वात्सोमे दर्शपूर्णमासप्रक -तीनां वेदिकर्म स्यात् ॥१ -९॥

अकर्म वा कृतदूषा स्यात् ॥१ -१०॥

पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात् ॥१ -११॥

न्याय्यानि वा प्रयुक्तत्वादप्रयुक्ते प्रसङ्गः स्यात् ॥१ -१२॥

शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात् ॥१ -१३॥

श्रपणं वाग्निहोत्रस्य शालामुखीये न स्यात्प्राजहितस्य विद्यनानत्वात् ॥१ -१४॥

हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् ॥१ -१५॥

असिद्धिर्वान्यदेशत्वात्प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात् ॥१ -१६॥

अनसाञ्च दर्शनात् ॥१ -१७॥

तद्युक्तत्व च कालभेदात् ॥१ -१८॥

मन्त्राश्च सन्निपातित्वात् ॥१ -१९॥

धारणार्थत्वात्सोमे ऽग्न्यन्वाधानं न विद्यते ॥१ -२०॥

तथा व्रतमपेतत्वात् ॥१ -२१॥

विप्रतिषेधाच्च ॥१ -२२॥

सत्यवदिति चेत् ॥१ -२३॥

न संयोगपृथक्त्वात् ॥१ -२४॥

ग्रहार्थं च पूर्वमिष्टेस्तदर्थत्वात् ॥१ -२५॥

शेषवदिति चेन्न वैश्वदेवो हि स्याद्व्यपदेशात् ॥१ -२६॥

न गुणार्थत्वात् ॥१ -२७॥

सन्नहनञ्च वृत्तत्वात् ॥१ -२८॥

अन्यविधानादारण्यभोजनं न स्यादुभयं हि बृत्त्यर्थम् ॥१ -२९॥

शेषभक्षास्तथेति चेन्नान्यार्थत्वात् ॥१ -३०॥

भृत्वाच्च परिक्रयः ॥१ -३१॥

शेषभक्षास्तथेति चेत् ॥१ -३२॥

न कर्मसंयोगात् ॥१ -३३॥

प्रवृत्तवरणात्प्रति तन्त्रवरणात्प्रतितन्त्रवरणं होतु क्रियेत ॥१ -३४॥

ब्रह्मापीति चेत् ॥१ -३५॥

न प्राङ्नियमात्तदर्थं हि ॥१ -३६॥

विर्दिष्टस्येति चेत् ॥१ -३७॥

न श्रुतत्वात् ॥१ -३८॥

हीतुस्तथेति चेत् ॥१ -३९॥

न कर्मसंयोगात् ॥१ -४०॥

यज्ञोत्पत्त्युपदेशे विष्ठितकर्मप्रयोगभेदात्प्रतितन्त्रं क्रियेत ॥१ -४१॥

देशपृथक्त्वान्मन्त्रोव्यावर्तते ॥१ -४२॥

सन्नहनहरणे तथेति चेत् ॥१ -४३॥

नान्यार्थत्वात् ॥१ -४४॥


विहारो लौकिकानामर्थं साधयेत्प्रभुत्वात् ॥२-१॥

मांसपाकप्रतिषेधश्च तद्वत् ॥२ -२॥

निर्देशाद्वा वैदिकानां स्यात् ॥२ -३॥

सति चोपासनस्य दर्शनात् ॥२ -४॥

अभावदर्शनाच्च ॥२ -५॥

मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात् ॥२ -६॥

वाक्यशेषो वा दक्षिणस्मिन्नमारभ्यविधानस्य ॥२ -७॥

सवनीये छिद्रापिधानार्थत्वात्पशुपुरोडाशो न स्याद्न्येषामेवमर्थत्वात् ॥२ -८॥

क्रिया वा देवतार्थत्वात् ॥२ -९॥

लिङ्गदर्शनात् ॥२ -१०॥

हविष्कृत्सवनीयेषु न स्यात्प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्वुद्यमानत्वात् ॥२ -११॥

पशौ तु संस्कृते विधानात् ॥२ -१२॥

योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात् ॥२ -१३॥

निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात्प्रत्यक्षशिष्टत्वात् ॥२ -१४॥

कालवाक्यभेदाच्च तन्त्रभेदः स्यात् ॥२ -१५॥

वेद्युद्धननव्रतंविप्रतिषेधात्त देव स्यात् ॥२ -१६॥

तत्रंमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत् ॥२ -१७॥

वेगुण्यादिध्मवर्हिर्नसाधयेदग्न्य्वाधानं च यदि देवतार्थम् ॥२ -१८॥

अग्न्यन्वाधानं च यदि देवतार्थम् ॥२ -१९॥

आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात् कृता पुमस्तदर्थेन ॥२ -२०॥

सकृदाऽरम्भसंयोगात् ॥२ -२१॥

स्याद्वा कालस्याशेषभूतत्वात् ॥२ -२२॥

आरंभविभागाच्च ॥२ -२३॥

विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मकत्वम् ॥२ -२४॥

मुख्यं वा पूर्वचोदनाल्लोकवत् ॥२ -२५॥

तथा चान्यार्थदर्शनम् ॥२ -२६॥

अङ्गगुणविरोधे च तादर्थ्यात् ॥२ -२७॥

परिधेद्व्यर्थत्वाद भयधर्मा स्यात् ॥२ -२८॥

यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात् ॥२ -२९॥

इतरो वा तस्य तत्र विधानादुभयोश्चाङ्गसंयोगः ॥२ -३०॥

पशुसवनीयेषु विकल्पः स्याद्वैकृतश्तेदुभयोपश्रुतिभूतत्वात् ॥१ -३१॥

पाशुकं वा तस्य वैशेषिकाम्नानात्तदनर्थकं विकल्पे स्यात् ॥१ -३२॥

पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात् ॥२ -३३॥

अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात् ॥२ -३४॥

अधिकश्च गुणः साधारणे ऽविरोधात्कांस्यभोजिवदमुख्ये ऽपि ॥२ -३५॥

तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तपाकेन ॥२ -३६॥

न वाविरोधात् ॥२ -३७॥

अशास्त्रलक्षणत्वाच्च ॥२ -३८॥


विश्र्वजिति वत्सत्वङ्नामधेयादितर था तन्त्रभूय त्वादहतं स्यात् ॥३-१॥

अविरोधी वा उपरिवासो हि वत्सत्वक् ॥३ -२॥

अनुनुर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्याच्छ्विष्ठकृद्दर्शनाच्च ॥३ -३॥

आगन्तुकत्वाद्वा स्वधर्मा स्याच्छ्रुतिविशेषादितरस्य च मुख्यत्वात् ॥३ -४॥

स्वस्थानत्वाच्च ॥३ -५॥

स्विष्टकृच्छ्रपणान्नेतिचोद्विकारः पवमानवत् ॥३ -६॥

अविकारो वा प्रकृतिवच्चोदनां प्रति भानाच्च ॥३ -७॥

एक कर्मणिशिष्टत्वाद्गुणानां सर्वकर्म स्यात् ॥३ -८॥

एकार्थास्तुविकल्पेरन् ,मुच्चये ह्यावृत्तिः स्यात्प्रधानस्य ॥३ -९॥

अभ्यस्योतार्थवत्त्वादिति चेत् ॥३ -१०॥

नाश्रुतत्वाद्धि विकल्पवच्चदर्शयति कालान्तरे ऽर्थवत्त्वं स्यात् ॥३ -११॥

प्रायश्चित्तेषुचैकार्थ्यान्निष्पन्नेनाभिसंयोगस्तस्मात् सर्वस्य निर्घातः ॥३ -१२॥

समुच्चयस्तु दोषार्थः ॥३ -१३॥

मन्त्राणाङ्कर्मसंयोगः स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात् ॥३ -१४॥

विद्यांप्रतिविधिनाद्वा सर्वकारणं प्रयोगः स्यात् कर्मार्तत्वात् प्रयोगस्य ॥३ -१५॥

भाषास्वरोपदेशादैरवत् प्रायवचनप्रतिषेधः ॥३ -१६॥

मन्त्रोपदेशोवा न भाषिकस्य प्रायोपपत्तेर्भाषिकश्रुतिः ॥३ -१७॥

विकारः कारणाग्रहणे तन्न्यायत्वाद् दृष्टे ऽप्येवम् ॥३ -१८॥

तदुत्पत्तेर्वा प्रवचनलक्षणत्वात् ॥३ -१९॥

मन्त्राणां करणार्थत्वान्मन्त्रान्तेन कर्मादिसन्निपातः स्यात्सर्वस्य वचनार्थत्वात् ॥३ -२०॥

सन्ततवचनाद्धारायामादिसंयोगः ॥३ -२१॥

करमसन्तानो वा नानाकर्मत्वादितरस्याशक्चत्वात् ॥३ -२२॥

आघारे च दीर्घधारत्वात् ॥३ -२३॥ मन्त्राणां सन्निपातित्वादेकार्थानांविकल्पः स्यात् ॥३ -२४॥

संख्याविहितेषु समुच्चयो ऽसन्निपातित्वात् ॥३ -२५॥

ब्राह्मणविहितेषु च संख्यावत्सर्वेषामुपदिष्ठत्वात् ॥३ -३६॥

याज्यावषद्कारयोश्र्त समुच्चयदर्शनं तद्वत् ॥३ -२७॥

विकल्पो वा समुच्चयस्याश्रुतित्वात् ॥३ -२८॥

गुणार्थत्वादुपदेशस्य ॥३ -२९॥

वषट्कारे नानार्थत्वात्समुच्चयो हौत्रास्तु विकल्पेरन्नेकार्थत्वात् ॥३ -३०॥

क्रियमाणानुवादित्वात् समुच्चयो वा हौत्राणाम् ॥३ -३१॥

समुच्चयं च दर्शयति ॥३ -३२॥


जपाश्चाकर्मसंयुक्ताः स्तुत्याशीरभिधानाश्च याजमानेषु समुच्चयः स्यादाशीःपृथक्त्वात् ॥४-१॥

समुच्चयं च दर्शयति ॥४ -२॥

याज्यानुवाक्यासु तु विकल्पः स्याद्देवतीपलक्षणार्थत्वात् ॥४ -३॥

लिङ्गदर्शनाच्च ॥४ -४॥

क्रयेषु ति विकल्पः स्यादेकार्थत्वात् ॥४ -५॥

समुच्चयो वा प्रयोगद्रव्यसमवायात् ॥४ -६॥

समुच्चयञ्चदर्शयति ॥४ -७॥

संस्कारे च तत्प्रधानत्वात् ॥४ -८॥

संख्यासु तु विकल्पः स्याच्छ्रुतिप्रतिधात् ॥४ -९॥

द्रव्यविकारात्तु पूर्ववदर्थकर्म स्यात्तया विकल्पेन नियमप्रधानत्वात् ॥४ -१०॥

द्रव्यत्वे ऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशु कर्मभेदादेवं सति यथाप्रकृति ॥४ -११॥

कपाले ऽपि तथेतिचेत् ॥४ -१२॥

न कर्मणः परार्थत्वात् ॥४ -१३॥

प्रतिपत्तिस्तु शेषत्वात् ॥४ -१४॥

शृते ऽपि पूर्ववत्स्यात् ॥४ -१५॥

मवायात्तसमात्तेनार्थकर्म स्यात् ॥४ -१६॥

उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् ॥४ -१७॥

तस्यत देवतार्थत्वात् ॥४ -१८॥

विकारो वा नित्यस्याग्नेः काम्येन तदुक्तहेतुः ॥४ -१९॥

वचनादसंस्कृतेषु कर्म स्यात् ॥४ -२०॥

संसर्गे चापि दोषः स्यात् ॥४ -२१॥

वचनादिति चेदथेतरस्मिन्नुत्सर्गापरिग्रहः कर्मणःकृतत्वात् ॥४ -२२॥

स आहवनीयः स्यादाहुतिसंयोगात् ॥४ -२३॥

अन्यो वोद्धृत्याहरणात् तस्मिन्त्संस्कारकर्म शिष्टत्वात् ॥४ -२४॥

स्थानात्तु परिलुप्येरन् ॥४ -२५॥

नित्याधारणे विकल्पो न ह्यकस्मात्प्रतिषेधः स्यात् ॥४ -२६॥

नित्यधारणाद्वा प्रतिषेधो गतश्रियः ॥४ -२७॥

परार्थान्योकः प्रतियन्तिवत् सत्राहीनयो यजमानगणे ऽनियमो ऽविशेषात् ॥४ -२८॥

मुख्यो वाविप्रतिषेधात् ॥४ -२९॥

सत्रे गृहपतिरसंयोगाद्धौत्रवदाम्नायवचनाच्च ॥४ -३०॥

सर्वैः वा तदर्थत्वात् ॥४ -३१॥

विप्रतिषेधे परम् ॥४ -३२॥

हौत्रे परार्थत्वात् ॥४ -३३॥

वचनं परम् ॥४ -३४॥

प्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात् ॥४ -३५॥

स्मृतेर्वा स्याद्व्राह्मणानाम् ॥४ -३६॥

फलचमसविधानाच्चेतरेषाम् ॥४ -३७॥

सान्नाय्येप्येवं प्रतिषेधः सौमपीयहेतुत्वात् ॥४ -३८॥

चतुर्धाकरणे च विर्देशात् ॥४ -३९॥

अन्वाहहर्ये च दर्शनात् ॥४ -४०॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP