मिमांसा - भाग ११

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


प्रयोजनाभिसम्बन्धात्पृथक् सतौततः स्यादैककर्म्यमेक शब्दाभिसंयोगात् ॥१ -१॥

शेषवद्वा प्रयोजनं प्रतिजनं प्रतिकर्म विभज्येत ॥१ -२॥

अविधानात्तु नैवं स्यात् ॥१ -३॥

शेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात् ॥१ -४॥

अङ्गनान्तु शब्दभेदात्क्रतुवत्स्या त्फलानयत्वम् ॥१ -५॥

अर्थभेदस्तु तत्राथेहैतार्थ्यदैककर्म्यम् ॥१ -६॥

शब्दभेदान्नेति चेत् ॥१ -७॥

कर्मार्थत्वात्प्रयोगे ताच्छब्द्यं स्यात्तदर्थत्वात् ॥१ -८॥

कर्तृविधेर्नानार्थत्वाद्गुणप्रधानेषु ॥१ -९॥

आरम्भस्य शब्दपूर्वत्वात् ॥१ -१०॥

एकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषुप्राप्तेषुचो त्तरावत्स्यात् ॥१ -११॥

फलाभावान्नेति चेत् ॥१ -१२॥

न कर्मसंयोगात्प्रयोजनबशब्ददोषं स्यात् ॥१ -१३॥

एकशब्द्यादिति चेत् ॥१ -१४॥

नार्थपृथक्त्वात् ,मत्वादगुणत्वम् ॥१ -१५॥

विधेस्त्वेकश्रुतित्वादपर्यायविधानान्नित्यच्छ्रुतभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दो निवीतवत्सप्वप्रयोगे प्रवृत्तिः स्यात्ष मिमांसा -११ ,१ -१६॥

तथा कर्मोपदेशत्वात् ॥१ -१७॥

क्रत्वन्तरेषु पुनर्वचनम् ॥१ -१८॥

उत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात्संदोहे यथाकामी प्रतीयेत ॥१ -१९॥

कर्मण्यारम्भभाव्यत्वात्कृषिवत्प्रत्यारभ्भं फलानि स्युः ॥१ -२०॥

अधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः ॥१ -२१॥

सकृत्तु स्यात्कृतार्थत्वादङ्गवत् ॥१ -२२॥

शब्दार्थश्च तथा लोके ॥१ -२३॥

अपि वा संप्रयोगे यथाकामी प्रतायेताश्रुतित्वाद्विधिषप वचनानि स्युः ॥१ -२४॥

एकशब्द्यात्तथाङ्गेषु ॥१ -२५॥

लोके कर्मार्ऽथ लक्षणम् ॥१ -२६॥

क्रियाणामर्थशेषत्वात्प्रत्यक्षतस्तन्निर्वृ त्त्यापवर्गः स्यात् ॥१ -२७॥

घर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात् ॥१ -२८॥

क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् ॥१ -२९॥

सकृद्वा कारणैकत्वात् ॥१ -३०॥

परिमाणं चानियमेन स्यात् ॥१ -३१॥

फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात्फलान्यत्वम् ॥१ -३२॥

अर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजन मेकस्मिन्नर्थस्यापरिमाणत्वात्प्रधाने च क्रियार्थत्वादनियमः स्यात् ॥१ -३३॥

पृथक्त्वाद्विधितः परिमाणं स्यात् ॥१ -३४॥

अनभ्यासो वा प्रयोगवचनैकत्वात्सर्वम्ययुगपच्छास्त्रा दफलत्वाच्च कर्मणः स्यात्क्रियार्थत्वात् ॥१ -३५॥

अभ्यासो वा छेदनसंमार्गावदानेषु वचनात्सकृत्त्वस्य ॥१ -३६॥

अनभ्यासस्तु वाच्यत्वात् ॥१ -३७॥

बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात् ॥१ -३८॥

दृष्टः प्रयोग इति चेत् ॥१ -३९॥

भक्तयेति चेत् ॥१ -४०॥

तथोतरस्मिन् ॥१ -४१॥

प्रथमं वा नियम्येत कारणादतिक्रमः स्यात् ॥१ -४२॥

श्रुत्यर्थाविशेषात् ॥१ -४३॥

तथा चान्यार्थदर्शनम् ॥१ -४४॥

प्रक -त्या च पूर्ववत्तदासत्तेः ॥१ -४५॥

उत्तरासु यावत्स्वमपूर्वत्वात् ॥१ -४६॥

यावत्स्वं वान्यविधानेनावादः स्यात् ॥१ -४७॥

साकल्यविधानात् ॥१ -४८॥

बहूर्थत्वाच्च ॥१ -४९॥

अग्निहोत्रे चाशेषवद्यवागूनियमः प्रतिषेधःकुमांराणाम् ॥१ -५०॥

सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् ॥१ -५१॥

पूधानकर्मार्थत्वादङ्गानां तद्भेदात्कर्मभेदः प्रयोगे स्यात् ॥१ -५२॥

क्रमकोपश्च यौगपद्यात् स्यात् ॥१ -५३॥

तुल्यानां तु यौग पद्यमेकशब्दोपदेशात्स्याद्विशेषाग्रहणात् ॥१ -५४॥

एकार्थ्यादव्यवायः स्यात् ॥१ -५५॥

तथाचान्यार्थदर्शनं कामुकायनः ॥१ -५६॥

तन्नयायत्वादशक्तेरानुपूर्व्यं स्यात्संस्कारस्य तदर्थत्वात् ॥१ -५७॥

असंसृष्टो ऽपि तादर्थ्यात् ॥१ -५८॥

विभवाद्वा प्रदीपवत् ॥१ -५९॥

अर्थात्तु लोके विधितः प्रतिप्रधानं स्यात् ॥१ -६०॥

सकृदिज्यां कामुकायनः परिमाणविरोधात् ॥१ -६१॥

विधेस्त्वितरार्थत्वात्सकृदिज्याश्रुतिव्यतिक्रमः स्यात् ॥१ -६२॥

विधिवत्प्रकरणाविभागे प्रयोगं बादरायणः ॥१ -६३॥

अपि चैकेन सन्निधानमविशेषकोहेतुः ॥१ -६४॥

क्कतिद्विधानान्नेति चेत् ॥१ -६५॥

न विधेश्चोदित्वात् ॥१ -६६॥

व्याख्यातं तुल्यानां यौगपद्यमगृह्यमाणविशेषाणाम् ॥१ -६७॥

भदर्तु कालभेदाच्चोदनाव्यवायात्स्याद्विशिष्टानां विधिप्रधानकात्वात् ॥१ -६८॥

तथा चान्यार्थदर्शनम् ॥१ -६९॥

विधिरिति चेन्न वर्तमानापदेशात् ॥१ -७०॥


एकदेशकालकर्तृत्व मुख्यानामेकशब्दोपदेशात् ॥२-१॥

अविधिश्तेत्कर्मणामभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानभावः स्यात् ॥२ -२॥

अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् ॥२ -३॥

यदि तु कर्मणो विधिसम्बन्धः स्यादैकशब्द्याल्प्रधानार्थाभिधासंयोगात् ॥२ -४॥

तथा तान्यार्थदर्शनम् ॥२ -५॥

श्रुतिश्चैषां प्रधानवत्कर्मश्रुतेः परार्थत्वात् ॥२ -६॥

कर्मणो ऽश्रुतित्वाच्च ॥२ -७॥

अङ्गानि तु विधिनत्वात्प्रधानेनोपदिश्येरंस्तस्मात्स्यादे कगेशत्वम् ॥२ -८॥

द्रव्यदेवतं तथेति चेत् ॥२ -९॥

न चोदनाविधिशेषरवान्नियमार्थो विशेषः ॥२ -१०॥

तेषु समवेतानां समवायात्तन्त्रमङ्गानि भेदस्तु तद्भैदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्तथा चान्यार्थदर्शनम् ॥२ -११॥

इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात् ॥२ -१२॥

कालभेगान्नेति चेत् ॥२ -१३॥

नैकदेशत्वात्पशुवत् ॥२ -१४॥

अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात्साङ्गानामुपदेशः स्यात् ॥२ -१५॥

तथा चान्यार्थदर्शनम् ॥२ -१६॥

तथा तदवयवेषु स्यात् ॥२ -१७॥

पशौ तु चेदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात् ॥२ -१८॥

तथा स्यादध्वरकल्पेष्टौ विशेषस्यैककालत्वात् ॥२ -१९॥

इष्टिरिति चैकवच्छ्रुतिः ॥२ -२०॥

अपि वाकर्मपृथकत्वात्तेषां च तन्त्रविधानात्साङ्गानामुपदेशः स्यात् ॥२ -२१॥

प्रथमस्य वा कालवचनम् ॥२ -२२॥

फलैकत्वादिष्टिशब्दो यथान्यत्र ॥२ -२३॥

वसाहोमस्तन्त्रमेकदेवतेषु स्यात्प्रदानस्यैककालत्वात् ॥२ -२४॥

कालभेदात्वावृत्तिर्देवताभेदे ॥२ -२५॥ अन्ते यूपाहुतिस्तद्वत् ॥२ -२६॥

इतरप्रतिषेधो वा ॥२ -२७॥

अशास्त्रत्वाच्च देशानाम् ॥२ -२८॥

अवभृथे प्रधाने ऽग्निविकारः स्यान्न हि तद्धेतुरग्निसंयोगः ॥२ -२९॥

साङ्गो वा प्रयोदवचनैकत्वात् ॥२ -३०॥

लिङ्गदर्शनाच्च ॥२ -३१॥

शब्दविभागाच्च देवतानपनयः ॥२ -३२॥

दक्षिणे ऽग्नौ वरुणप्रधासेषु देशभेदात्सर्वं क्रियते ॥२ -३३॥

अचोदनेतिचेत् ॥२ -३४॥

स्यात्पौर्णमासीवत् ॥२ -३५॥

प्रयोगचेदनेति चेत् ॥२ -३६॥

इहापिमारुत्याः प्रयागश्चोद्यते ॥२ -३७॥

आसादानमिति चेत् ॥२ -३८॥

नोत्तरेणैकवाक्यत्वात् ॥२ -३९॥

अवाच्यत्वात् ॥२ -४०॥

आमनायवचनं तद्वत् ॥२ -४१॥

कर्तृभेदस्तथेति चेत् ॥२ -४२॥

न समवायात् ॥२ -४३॥

लिङ्गदर्शनाच्च ॥२ -४४॥

वेदिसंयोगादिति चेत् ॥२ -४५॥

न देशमात्रत्वात् ॥२ -४६॥

एकवाक्यत्वात् ॥२ -४७॥

एकाग्नित्वादपरेषु तन्त्रं स्यात् ॥२ -४८॥

नाना वा कर्तृभेदात् ॥२ -४९॥

पर्यग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामानयादारण्यवत्तस्माद्भ्मसाम्नि चोदनापृथक्तवं स्यात् ॥२ -५०॥

संस्कारप्रतिषेधो वा वाक्यैकत्वो क्रतुसामान्यात् ॥२ -५१॥

वाक्यैकत्वे क्रतुसामान्यात् ॥२ -५२॥

वपानां चानभिघारणस्य दर्शनात् ॥२ -५३॥

पञ्चशारदीयास्तथेति चेत् ॥२ -५४॥

न चेदनैकवाक्यत्वात् ॥२ -५५॥

यातयामत्वाच्च ॥२ -५६॥

संस्कारणां च तद्दर्शनात् ॥२ -५७॥

दशपेये क्रयप्रतिकर्षात्प्रतिकर्षस्ततः प्राचां तत्समानं तन्त्रं स्यात् ॥२ -५८॥

समानवचनं तद्वत् ॥२ -५९॥

अतिकर्षो वार्ऽथहेतुत्वात् ॥२ -६०॥

पूर्वस्मिंश्चावभृथस्य दर्शनात् ॥२ -६१॥

समानः कालसामान्यात् ॥२ -६२॥

विष्कासस्यावभृथे तदेकदेशत्वात्पशुवत्प्रदानविप्रकर्षः स्यात् ॥२ -६३॥

अपनयो वा प्रसिद्धेनाभिसंयोगात् ॥२ -६४॥

प्रतिपत्तिरिति चेन्न कर्मसंयोगात् ॥२ -६५॥

उदयनीये च तद्वत् ॥२ -६६॥

प्रतिपत्तिर्वातकर्मसंयोगात् ॥२ -६७॥

अर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेनविधानात् ॥२ -६८॥


अङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम् ॥३-१॥

द्रव्यस्य कर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात्स्बकालत्वात् ॥३ -२॥

यूपश्चाकर्मकालत्वात् ॥३ -३॥

एकयूपं च दर्षयति ॥३ -४॥

संस्कारास्त्वावर्तेरन्नर्थकालत्वात् ॥३ -५॥

तत्कालस्तु यूपकर्मत्वात्तस्य धर्मविधानात्सर्वार्थानां च वचनादन्यकालत्वम् ॥२ -६॥

सकृन्मानं च दर्शयति ॥२ -७॥

स्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात् ॥२ -८॥

साधारणे वानुनिष्पत्तिस्तस्य साधारणत्वात् ॥३ -९॥

सोमान्ते च प्रतिपत्तिदर्शनात् ॥३ -१०॥

न चोत्पत्तिवाक्यत्वात्प्रदेशात्प्रस्तरे तथा ॥३ -११॥

अहर्गणे विषाणाप्रासनं धरमविप्रतिषेधादन्ते प्रथमे वाहनि विकल्पः स्यात् ॥३ -१२॥

पाणेस्त्वश्रुतिभूतत्वाद्विशाणानियमः स्यात्प्रातः सवनमध्यत्वाच्छिष्टे चाभिप्रवृत्तत्वात् ॥३ -१३॥

शिष्ठे चाभिप्रवृत्तत्वात् ॥३ -१४॥

वाग्विसर्गो हविष्कृता वीजभेदे तथा स्यात् ॥३ -१५॥

यथाह्वानमपीतिचेत् ॥३ -१६॥

पशौ च पुरोडाशे समानतन्त्रं भवेत् ॥३ -१७॥

अङ्गप्रधानार्थोयोगः सर्वापवर्गे विमोकः स्यात् ॥३ -१८॥

प्रधानापवर्गे वा तदर्थत्वात् ॥३ -१९॥

अवभृथे च तद्वत्प्रधानार्थस्य प्रतिषेधो ऽपवृक्तार्थत्वात् ॥३ -२०॥

अहर्गणे च प्रत्यहं स्यात्तदर्थत्वात् ॥३ -२१॥

सुब्पह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् ॥३ -२२॥

तत्कालात्त्वादावर्तेत प्रयागतो विशेषसम्बन्धात् ॥३ -२३॥

अयोदाङ्गमिति चेत् ॥३ -२४॥

प्रयोगनिर्देशात्कर्सृभेदवत् ॥३ -२५॥

तद्भूतस्थानादग्निवदिति चेत्तदपरगस्तदर्थत्वात् ॥३ -२६॥

अग्निवदिति चेत् ॥३ -२७॥

न प्रयोगसाधारण्यात् ॥३ -२८॥

लिङ्गदर्शनाच्च ॥३ -२९॥

तद्धि तथेति चेत् ॥३ -३०॥

नाशिष्टत्वादितरन्यायत्वाच्च ॥३ -३१॥

विध्येकत्वादिति चेत् ॥३ -३२॥

न कृत्स्नस्य पुनः प्रयोगात्प्रधानवत् ॥३ -३३॥

लौकिकेतु यथाकामी संस्कारानर्थलोपात् ॥३ -३४॥

यज्ञायुधानि धार्येरन्प्रतिपत्तिविधानादृजीषवत् ॥३ -३५॥

यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थ त्वात् ॥३ -३६॥

मुख्यधारणं वा मरणस्यानियत्वात् ॥३ -३७॥

यो वा यजनीयेहनि म्रियेत सो ऽधिकृतः स्यादुपवेषवत् ॥३ -३८॥

न शास्त्रलक्षणत्वात् ॥३ -३९॥

उत्पत्तिर्वा प्रयोजकत्वादाशिपवत् ॥३ -४०॥

शब्दासामझ्जस्यमिति चेत् ॥३ -४१॥

तथाऽशिरे ऽपि ॥३ -४२॥

शास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रतावथेहापूर्वार्थवद्भूतोपदेशः ॥३ -४३॥

प्रकृत्यर्थत्वात्पौर्णमास्याः क्रियेरन् ॥३ -४४॥

अग्न्याधेये वाविप्रतिषेधात्तानि धारयेन्मरणस्यानिमित्तवात् ॥३ -४५॥

प्रतिपत्तिर्वा यथान्येषाम् ॥३ -४६॥

उपरिष्टात्सोमानां प्राजापत्यैश्र्तपन्तीति ॥३ -४७॥

अङ्गविपर्यासोविनावचनादिति चेत् ॥३ -४८॥

उत्कर्षः संयोगात्कालमात्रमितरत्र ॥३ -४९॥

प्रकृतिकालासत्तेः शस्त्रवतामिति चेत् ॥३ -५०॥

न श्रुतिप्रतिषेधात् ॥३ -५१॥

विकारस्थाने इति चेत् ॥३ -५२॥

न चोदनापृथक्त्वात् ॥३ -५३॥

उत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वाद्यथा निष्कर्षेनान्वयः ॥३ -५४॥

वाक्यसंयोगाद्वोत्कर्षः समानतन्त्रत्वादर्थलोपादन्नवयः ॥३ -५५॥


चोदनैकत्वाद्राजसूये ऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि ॥४-१॥

प्रतिदक्षिणं वा कर्तृसम्बन्धादिष्टिवदङ्गभूतत्वात्समुदायो हि तन्निर्वृत्त्यातदेकत्वादेकत्वादेकशब्दोपदेशः स्यात् ॥४ -२॥

तथा चान्यार्थदर्शनम् ॥४ -३॥

अनियमः स्यादिति चेत् ॥४ -४॥

नोपदिष्टत्वात् ॥४ -५॥

प्रयोजनैकत्वात् ॥४ -६॥

अविशेषार्था पुनः श्रुतिः ॥४ -७॥

अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनाद्वचनात् कामसंयोगेन ॥४ -८॥

क्रत्वर्थायामिति चेन्न वर्णसंयोगात् ॥४ -९॥

पवमानहविःष्वैकतन्त्र् . प्रयोगवचनैकत्वात् ॥४ -१०॥

लिङ्गदर्शनाच्च ॥४ -११॥

वर्तमानापदेशाद्वचनात्तु तन्त्रभेदः स्यात् ॥४ -१२॥

सहत्वे नित्यानुवादः स्यात् ॥४ -१३॥

द्वादशाहे तु प्रकृतित्वादेकैकमहपरवृज्येत कर्मपृथक्त्वात् ॥४ -१४॥

अह्रां वा श्रुतिभूतत्वात्तत्र साङ्गं क्रियेत यथा माध्यन्दिने ॥४ -१५॥

अपि वा फलकर्तृसम्बन्धात्सह प्रयोगः स्यादाग्नेयाग्नीषोमीयवत् ॥४ -१६॥

साङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात् ॥४ -१७॥

दीक्षोपसदां च संख्या पृथक्पृथक् प्रत्यक्षसंयोगात् ॥४ -१८॥

वसतीवरीपर्यन्तानिपूर्वाणितन्त्र मन्यकालत्वादवभृथादीन्युत्तराणिदीक्षाविसर्गार्थत्वात् ॥४ -१९॥

तथा चान्यार्थदर्शनम् ॥४ -२०॥

चोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात् ॥४ -२१॥

भेदस्तु तद्भेदात्करमभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात् ॥४ -२२॥

तथा चान्यार्थदर्शनम् ॥४ -२३॥

श्वासुत्यावचनं तद्वत् ॥४ -२४॥

पश्वतिरेकश्च ॥४ -२५॥

सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषामुपलक्षणं प्रकृत्यन्व यादावाहनवत् ॥४ -२६॥

अपि वेन्द्राभिधानत्वात्सकृत्स्यादुपलक्षणं कालस्यलक्षणार्थत्वात् ॥४ -२७॥

अविभागाच्च ॥४ -२८॥

पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात्तन्त्रमावः स्यात् ॥४ -२९॥

भेदस्तु सन्देहाद्देवतान्तरे स्यात् ॥४ -३०॥

अर्ताद्वा लिङ्गकर्म स्यात् ॥४ -३१॥

प्रतिपाद्यत्वाद्वसानांभेदः स्यात्स्वयाज्याप्रदानत्वात् ॥४ -३२॥

अपि वा प्रतिपत्तित्वात्तन्त्रं स्यात्स्वस्याश्रुतिभूतत्वात् ॥४ -३३॥

सकृदिति चेत् ॥४ -३४॥

न कालभेदात् ॥४ -३५॥

पक्तिभेदात्कुम्भोशूलवपाश्ररणीनांभेदः स्यात् ॥४ -३६॥

जात्यन्तरेषु भेदः पक्तिवैषम्यात् ॥४ -३७॥

वृद्धिदर्शनाच्च ॥४ -३८॥

कपालानि च कुम्भीवत्तुल्यसंख्यानाम् ॥४ -३९॥

प्रतिप्रधानं वा प्रकृतिवत् ॥४ -४०॥

सर्वेषां वाभिप्रथमं स्यात् ॥४ -४१॥

एकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वात् ॥४ -४२॥

द्रव्यान्तरे कृतार्थत्वात्तस्य पुनः प्रयोगान्मन्त्रस्य च तद्गुणत्वात्पुनः प्रयोगः स्यात्तदर्थेन विधानात् ॥४ -४३॥

निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत्प्रयोजनैकत्वात् ॥४ -४४॥

द्रव्यान्तरवद्वा स्यात्तत्संस्कारात् ॥४ -४५॥

वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् ॥४ -४६॥

एकस्य वा गुणविधिर्द्रव्याकत्वात्तस्मात्सकृत्प्रयोगः स्यात् ॥४ -४७॥

कण्डूयने प्रत् .ङ्गं कर्मभेदात्स्यात् ॥४ -४८॥

अपि वा चोदनैककालमैककर्म्यं स्यात् ॥४ -४९॥

स्वप्ननदीतरणाभिवर्षणामेध्यप्रतमन्त्रणेषु चैवम् ॥४ -५०॥

प्रयाणे त्वार्थनिर्वृत्तेः ॥४ -५१॥

उपरवमम्त्रस्तन्त्रं स्याल्लोकवद्बहुनचनात् ॥४ -५२॥

न सन्निपातित्वादसन्निपातिकर्मणां विशेषग्रहणे का लैकत्वात्सकृद्वचनम् ॥४ -५३॥

हविष्कृदध्रिगुपुरो ऽनुलाक्यामनोतस्यावृत्तिः कालभेदात् स्यात् ॥४ -५४॥

अध्रिगोश्च विपर्यासात् ॥४ -५५॥

करिष्यद्वचनात् ॥४ -५६॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP