मिमांसा - भाग ३

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


अथातः शेषलक्षणम् ॥१ -१॥

शेषः परार्थत्वात् ॥१ -२॥

द्रव्यगुणसंस्कारेषु बादरिः ॥१ -३॥

कर्माण्यपि जैमिनिः फलार्थत्वात् ॥१ -४॥

फलं च पुरुषार्थत्वात् ॥१ -५॥

पुरुषश् च कर्मार्थत्वात् ॥१ -६॥

तेषाम् अर्थेन सबन्धः ॥१ -७॥

विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च ॥१ -८॥

अर्थलोपाद् अकर्मे स्यात् ॥१ -९॥

फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् ॥१ -१०॥

द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत ॥१ -११॥

अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् ॥१ -१२॥

एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् ॥१ -१३॥

सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् ॥१ -१४॥

चोदितेतुपरार्थत्वाद् यथाश्रुति प्रतीयेता ॥१ -१५॥

संस्काराद् वागुणानाम् अव्यवस्था स्यात् ॥१ -१६॥

व्यवस्थावार्थस्य श्रुतिसंयोगात् तस्य शब्द प्रमाणत्वात् ॥१ -१७॥

आनर्थक्यात्तदङ्गेषु ॥१ -१८॥

कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् ॥१ -१९॥

साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण ॥१ -२०॥

सन्दिग्धे तुब्यवायाद् वाक्यभेदः स्यात् ॥१ -२१॥

गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् ॥१ -२२॥

मिथश् चानर्थसम्वन्धात् ॥१ -२३॥

आनन्तर्यम् अचोदना ॥१ -२४॥

बाक्यानां च समाप्तत्वात् ॥१ -२५॥

शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असम्बन्धात् ॥१ -२६॥

व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन सम्बन्धाल्लक्षणार्था गुणश्रुतिः ॥१ -२७॥


अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धो ऽर्थेन नित्यसंयोगात् ॥२-१॥

संस्कारकत्वाद् अचोदितेन स्यात् ॥२ -२॥

वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् ॥२ -३॥

गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् ॥२ -४॥

तथाहवानम् अपीति चेत् ॥२ -५॥

नकालविधिश् चोदितत्वात् ॥२ -६॥

गुणाभावात् ॥२ -७॥

लिङ्गाच् च ॥२ -८॥

विधिकोपश् चोपदेशे स्यात् ॥२ -९॥

तथोत्थानविसर्जने ॥२ -१०॥

सूक्तवाके च कालविधिः परार्थत्वात् ॥२ -११॥

उपदेशो वा याज्याशब्दो हि नाकस्मात् ॥२ -१२॥

सदेवतार्थस् तत्संयोगात् ॥२ -१३॥

प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् ॥२ -१४॥

कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् ॥२ -१५॥

यथार्थं वा शेषभूतसंस्कारात् ॥२ -१६॥

वचनाद् इति चेत् ॥२ -१७॥

प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः ॥२ -१८॥

लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समामनानम् ॥२ -१९॥

अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् ॥२ -२०॥

तदाख्यो वा प्रकरणोपपत्तिभ्याम् ॥२ -२१॥

अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता न ह्य् उपस्थानं फलवत् ॥२ -२२॥

सर्वेषां चोपदिष्टत्वात् ॥२ -२३॥

लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य ॥२ -२४॥

तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् ॥२ -२५॥

गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् ॥२ -२६॥

लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् ॥२ -२७॥

यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति ॥२ -२८॥

पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् ॥२ -२९॥

अनयाद् वा पूर्वस्यानुपलक्षणम् ॥२ -३०॥

ग्रहणाद् वापनयः स्यात् ॥२ -३१॥

पात्नीवते तु पूर्ववत् ॥२ -३२॥

ग्रहणाद् वापनीतं स्यात् ॥२ -३३॥

त्वष्टारं तूपलक्षयेत् पानात् ॥२ -३४॥

अतुल्यत्वात् तु नैवं स्यात् ॥२ -३५॥

त्रिंशच् च परार्थत्वात् ॥२ -३६॥

वषट्कारश् च कर्तृवत् ॥२ -३७॥

छन्दः प्रतिषेधस् तु सर्वगामित्वात् ॥२ -३८॥

ऐन्द्राग्ने तु लिङ्गभाबात् स्यात् ॥२ -३९॥

एकस्मिन् वा देवतान्तराद् विभागवत् ॥२ -४०॥

छन्दश् च देवतावत् ॥२ -४१॥

सर्वेषु वाभावाद् एकच्छन्दसः ॥२ -४२॥

सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि ॥२ -४३॥


श्रुतेर् जाताधिकारः स्यात् ॥३-१॥

वेदो वा प्रायदर्शनात् ॥३ -२॥

लिङ्गाच् च ॥३ -३॥

धर्मोपदेशाच् च न हि द्रव्येण सम्बन्धः ॥३ -४॥

त्रयीविद्याख्या च तद्विद् धि ॥३ -५॥

व्यक्तिक्रमे यथाश्रुतीति चेत् ॥३ -६॥

न सर्वस्मिन् निवेशात् ॥३ -७॥

वेदसंयोगान् न प्रकरणेन बाध्यते ॥३ -८॥

गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः ॥३ -९॥

भूयस्त्वेनोभयश्रुति ॥३ -१०॥

असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् ॥३ -११॥

क्रमश् च देशसामान्यात् ॥३ -१२॥

आख्या चैवम तदर्थत्वात् ॥३ -१३॥

श्रुति -लिङ्ग -वाक्य -प्रकरण -स्थान -समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् ॥३ -१४॥

अहीनो वा प्रकरणाद् गौणः ॥३ -१५॥

असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत ॥३ -१६॥

द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य ॥३ -१७॥

पक्षेणार्थकृतस्येति चेत् ॥३ -१८॥

नकृतेर् एकसंयोगात् ॥३ -१९॥

जाघनी चैकदेशत्वात् ॥३ -२०॥

चोदना वापूर्वत्वात् ॥३ -२१॥

एकदेश इति चेत् ॥३ -२२॥

न प्रकृतेर् अशास्त्रनिष्पत्तेः ॥३ -२३॥

सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् ॥३ -२४॥

उत्कर्षो वा ग्रहणाद् विशेषस्य ॥३ -२५॥

कर्तृतो वा विशेषस्य तन्निमित्तत्वात् ॥३ -२६॥

क्रतुतो वार्थवादान् उपपत्तेः स्यात् ॥३ -२७॥

संस्थाश् च कर्तृवद् धारणार्थाविशेषात् ॥३ -२८॥

उक्थ्यादिषु वार्थस्य विद्यमानत्वात् ॥३ -२९॥

अविशेषात् स्तुतिर् व्यर्थेति चेत् ॥३ -३०॥

स्याद् अनित्यत्वात् ॥३ -३१॥

सङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् ॥३ -३२॥

नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् ॥३ -३३॥

पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ ॥३ -३४॥

तत्सर्वार्थम् अविशेषात् ॥३ -३५॥

चरौवार्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात् ॥३ -३६॥

चराव् अपीति चेत् ॥३ -३७॥

न पक्तिनामत्वात् ॥३ -३८॥

एकस्मिन्न् एकसंयोगात् ॥३ -३९॥

धर्माविप्रतिषेधाच् च ॥३ -४०॥

अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात ॥३ -४१॥

लिङ्गदर्शनाच् च ॥३ -४२॥

वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति ॥३ -४३॥

एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् ॥३ -४४॥

हेतुमात्रम् अदन्तत्वम् ॥३ -४५॥

वचनं परम् ॥३ -४६॥


निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् ॥४-१॥

अपदेशो वार्थस्य विद्यमानतत्त्वात् ॥४ -२॥

विधिस्तवर्पूर्वत्वात् स्यात् ॥४ -३॥

स प्रायात् कर्मधर्मः स्यात् ॥४ -४॥

वाक्यशेषत्वात् ॥४ -५॥

तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् ॥४ -६॥

तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् ॥४ -७॥

अर्थवादो वा प्रकरणात् ॥४ -८॥

विधिना चैकवाक्यत्वात् ॥४ -९॥

दिग्विभागश् च तद्वत् सम्बन्धस्यार्थहेतुत्वात् ॥४ -१०॥

परुषि दितपूर्णघृतविदग्धं च तद्वत् ॥४ -११॥

अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् ॥४ -१२॥

विधिर् वा संयोगान्तरात् ॥४ -१३॥

अहीनवत् पुरुषस् तदर्थत्वात् ॥४ -१४॥

प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् ॥४ -१५॥

व्यपदेशाद् अपकृष्येत ॥४ -१६॥

शंयौ च सर्वपरिदानात् ॥४ -१७॥

प्रागपरोधान् मलवद् वाससः ॥४ -१८॥

अन्नप्रतिषेधाच् च ॥४ -१९॥

अप्रकरणे तु तद्वर्मस् ततो विशेषात् ॥४ -२०॥

अद्रव्यत्वात् तु शेषः स्यात् ॥४ -२१॥

वेदसंयोगात् ॥४ -२२॥

द्रव्यसंयोगाच् च ॥४ -२३॥

स्याद् वास्य संयोगवत् फलेन सम्बन्धस् तस्मात् कर्मैतिशायनः ॥४ -२४॥

शेषाः प्रकरणे ऽविशेषात् सर्वकर्मणाम् ॥४ -२५॥

होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् ॥४ -२६॥

शेषश् च समाख्यानात् ॥४ -२७॥

दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् ॥४ -२८॥

अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत ॥४ -२९॥

अचोदित च कर्मभेदात् ॥४ -३०॥

लिङ्गाद् आर्त्विजे स्यात् ॥४ -३१॥

पानव्यापच् च तद्वत् ॥४ -३२॥

दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् ॥४ -३३॥

तत्सर्वत्राविशेषात् ॥४ -३४॥

स्वामिनो वा तदर्थत्वात् ॥४ -३५॥

लिङ्गदर्शनाच् च ॥४ -३६॥

सर्वप्रदानं हविषस् तदर्थत्वात् ॥४ -३७॥

निरवदानात् तु शेषः स्यात् ॥४ -३८॥

उपायो वा तदर्थत्वात् ॥४ -३९॥

कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् ॥४ -४०॥

शेषदर्शनाच् च ॥४ -४१॥

अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् ॥४ -४२॥

संस्कृतत्वाच् च ॥४ -४३॥

सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् ॥४ -४४॥

लिङ्गदर्शनाच् च ॥४ -४५॥

एकस्माच् चेद् यथाकाम्यम् अविशेषात् ॥४ -४६॥

मुख्याद् वा पूर्वकालत्वात् ॥४ -४७॥

भक्षाश्रवणाद् दानशब्दः परिक्रये ॥४ -४८॥

तत्संस्तवाच् च ॥४ -४९॥

भक्षार्थो वा द्रव्ये समत्वात् ॥४ -५०॥

व्यादेशाद् दानसंस्तुतिः ॥४ -५१॥


आज्याच् च सर्वसंयोगात् ॥५-१॥

कारणाच् च ॥५ -२॥

एकस्मिन्त् समवत्तशब्दात् ॥५ -३॥

आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य ॥५ -४॥

अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता ॥५ -५॥

साधारण्यान् न ध्रुवायां स्यात् ॥५ -६॥

अवत्तत्वाच् च जुह्वां तस्य च होमसंयोगात् ॥५ -७॥

चमसवद् इति चेत् ॥५ -८॥

न चोदनाविरोधाद् धविः प्रकल्पनात्वाच् च ॥५ -९॥

उत्पन्नाधिकारात् सति सर्ववचनम् ॥५ -१०॥

जातिविशेषात् परम् ॥५ -११॥

अन्त्यम् अरेकार्थे ॥५ -१२॥

साकम्प्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् ॥५ -१३॥

सौत्रामण्यां च ग्रहेषु ॥५ -१४॥

तद्वच् च शेषवचनम् ॥५ -१५॥

द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् ॥५ -१६॥

अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्ठत्वात् ॥५ -१७॥

ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् ॥५ -१८॥

सोमे ऽवचनाद् भक्षो न विद्यते ॥५ -१९॥

स्याद् वान्यार्थदर्शनात् ॥५ -२०॥

वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः ॥५ -२१॥

चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् ॥५ -२२॥

उद्गातृचमसमेकः श्रुतिसंयोगात् ॥५ -२३॥

सर्वे वा सर्वसंयोगात् ॥५ -२४॥

स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः ॥५ -२५॥

सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् ॥५ -२६॥

ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् ॥५ -२७॥

हारियोजने वा सर्वसंयोगात् ॥५ -२८॥

चमसिनां वा सन्निधानात् ॥५ -२९॥

सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः ॥५ -३०॥

वषट्काराच् च भक्षयेत् ॥५ -३१॥

होमाभिषबाभ्यां च ॥५ -३२॥

प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे ॥५ -३३॥

स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् ॥५ -३४॥

चमसे चान्यदर्शनात् ॥५ -३५॥

एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् ॥५ -३६॥

होता वा मन्त्रवर्णात् ॥५ -३७॥

वचनाच् च ॥५ -३८॥

कारणानुपूर्व्याच् च ॥५ -३९॥

वचनाद् अनुज्ञातभक्षणम् ॥५ -४०॥

तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेलिङ्गात् ॥५ -४१॥

तत्रार्थात् प्रतिवचनम् ॥५ -४२॥

तदेकत्राणां समवायात् ॥५ -४३॥

याज्यापनयेनापनीतो भक्षः प्रवरवत् ॥५ -४४॥

यष्टुर् वा कारणागमात् ॥५ -४५॥

प्रवृत्तत्वात् प्रवरस्यानपायः ॥५ -४६॥

फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् ॥५ -४७॥

इज्याबिकारो वा संस्कारस्य तदर्थत्वात् ॥५ -४८॥

होमात् ॥५ -४९॥

चमसैश् च तुल्यकालत्वात् ॥५ -५०॥

लिङ्गदर्शनाच् च ॥५ -५१॥

अनुप्रसर्पिषु सामान्यात् ॥५ -५२॥

ब्रह्मणा वा तुल्यशब्दत्वात् ॥५ -५३॥


तत् सर्वार्थम् अप्रकरणात् ॥६-१॥

प्रकृतौ वाद्विरुक्तत्वात् ॥६ -२॥

तद्वर्जं तु वचनप्राप्ते ॥६ -३॥

दर्शनाद् इति चेत् ॥६ -४॥

न चोदनैकार्थ्यात् ॥६ -५॥

उत्पत्तिर् इति चेत् ॥६ -६॥

न तुल्यत्वात् ॥६ -७॥

चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः ॥६ -८॥

प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् ॥६ -९॥

नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् ॥६ -१०॥

इष्टयर्थमग्न्याधेयं प्रकरणात् ॥६ -११॥

न वा तासां तदर्थत्वात् ॥६ -१२॥

लिङ्गदर्शनाच् च ॥६ -१३॥

तत्प्रकृत्यर्थं यथान्ये ऽनारभ्यवादाः ॥६ -१४॥

सर्वार्थ वाग्न्यधानस्य स्वकालत्वात् ॥६ -१५॥

तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् ॥६ -१६॥

न वा तासां तदर्थत्वात् ॥६ -१७॥

तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् ॥६ -१८॥

स्थानाच् च पूर्वस्य ॥६ -१९॥

श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था ॥६ -२०॥

तेनोत्कृष्टस्य कालविधिर् इति चेत् ॥६ -२१॥

नैकदेशत्वात् ॥६ -२२॥

अर्थेनेति चेत् ॥६ -२३॥

न श्रुतिविप्रतिषेधात् ॥६ -२४॥

स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् ॥६ -२५॥

लिङ्गदर्शनाच् च ॥६ -२६॥

अचोदना गुणार्थेन ॥६ -२७॥

दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् ॥६ -२८॥

प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् ॥६ -२९॥

तद्वत् सवनान्तरे ग्रहाम्नानम् ॥६ -३०॥

रशना च लिङ्गदर्शनात् ॥६ -३१॥

आराच् छिष्टम् असंयुक्तम् इतरैः सन्निधानात् ॥६ -३२॥

संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् ॥६ -३३॥

निर्देशाद् व्यवतिष्ठेत ॥६ -३४॥

अग्न्यङ्गम् अप्रकरणे तद्वत् ॥६ -३५॥

नैमित्तिकम् अतुल्यत्वाद् असमानविथानां स्यात् ॥६ -३६॥

प्रतिनिधिश् च मिमांसा -३ ,६ -३७॥

तद्वत्प्रयोजनैकत्वात् ॥६ -३८॥

अशास्त्रलक्षणत्वाच्च ॥६ -३९॥

नियमार्था गुणश्रुतिः ॥६ -४०॥

संस्थास् तु समानविधानाः प्रकरणाविशेषात् ॥६ -४१॥

व्यपदेशश् च तुल्यवत् ॥६ -४२॥

विकासस् तु कामसंयोगे नित्यस्य समत्वात् ॥६ -४३॥

अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति ॥६ -४४॥

बचनात् तु समुच्चयः ॥६ -४५॥

प्रतिषेधाच् च पूर्वलिङ्गनाम् ॥६ -४६॥

गुणविशेषाद् एकस्य व्यपदेशः ॥६ -४७॥


प्रकरणविशेषाद् असंयुक्तं प्रधानस्य ॥७-१॥

सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् ॥७ -२॥

आरादपीति चेत् ॥७ -३॥

न तद्वाक्यं हि तदर्थत्वात् ॥७ -४॥

लिङ्गदर्शनाच् च ॥७ -५॥

फलसंयोगात् तु स्वामियुक्तं प्रधानस्य ॥७ -६॥

चिकीर्षयो च संयोगात् ॥७ -७॥

तथाभिधानेन ॥७ -८॥

तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् ॥७ -९॥

गुणाभिधानात् सर्वार्थम् अभिधानम् ॥७ -१०॥

दीक्षादक्षिणं तु वचनात् प्रधानस्य ॥७ -११॥

निवृत्तिदर्शनाच्च ॥७ -१२॥

तथा यूपस्य वेदि ॥७ -१३॥

देशमात्रं वा शिष्टेनैकवाक्यत्वात् ॥७ -१४॥

सामधेनीस् तद् अन्वाहुर् इति हविर् द्धानयोर् वचनात् सामधेनीनाम् ॥७ -१५॥

देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य ॥७ -२६॥

समाख्यानं च तद्वत् ॥७ -१७॥

शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् ॥७ -१८॥

उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् ॥७ -१९॥

अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि ॥७ -२०॥

तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात् ॥७ -२१॥

अपि वा श्रुति भेदात् प्रतिनामधेयं स्युः ॥७ -१२॥

एकस्य कर्मभेदाद् इति चेत् ॥७ -१३॥

नोत्पत्तौ हि ॥७ -१४॥

चमसाध्वर्यवश् च तैर् व्यपदेशात् ॥७ -१५॥

उत्पत्तौ तु बहुश्रुतेः ॥७ -१६॥

दशत्वं लिङ्गदर्शनात् ॥७ -१७॥

शमिता च शब्दभेदात् ॥७ -१८॥

प्रकरणाद् वोत्पत्त्यसंयोगात् ॥७ -२९॥

उपगाश् च लिङ्गदर्शनात् ॥७ -३०॥

विक्रयी त्वन्यः कर्मणो ऽचोदित्वात् ॥७ -३१॥

कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् ॥७ -३२॥

न वा परिसंख्यानात् ॥७ -३३॥

पक्षेणेति चेत् ॥७ -३४॥

न सर्वेषाम् अधिकारः ॥७ -३५॥

नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् ॥७ -३६॥

उक्त्वा च यजमानत्वं तेषां दीक्षाबिधानात् ॥७ -३७॥

स्वामिसप्तदशाः कर्मसामान्यात् ॥७ -३८॥

ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् ॥७ -३९॥

तत्सयोगात् कर्मणो व्यवस्था स्यात् संयोगास्यार्थवत्वात् ॥७ -४०॥

तस्योपदेशसमाख्यानेन निर्देशः ॥७ -४१॥

तद्वच् च लिङ्गदर्शम् ॥७ -४२॥

प्रैषानुवचनं मैत्रावरुणस्योपदेशात् ॥७ -४३॥

पुरो ऽनुवाक्याधिकारो वा प्रैषसन्निधानात् ॥७ -४४॥

प्रातर् अनुवाके च होतृदर्शनात् ॥७ -४५॥

चमसांश्चमसाध्वर्यवः सामाख्यानात् ॥७ -४६॥

अध्वर्युर्वा तन्न्यायत्वात् ॥७ -४७॥

चमसे चान्यदर्शनात् ॥७ -४८॥

अशक्तौ ते प्रतीयेरन् ॥७ -४९॥

वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः ॥७ -५०॥

तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामथ्यात् सहाङ्गैर् अव्यक्तः शेषे ॥७ -५१॥


स्वामिकर्मपरिक्रयः कर्मणस् तदर्थत्वात् ॥८-१॥

वचनाद् इतरेषां स्यात् ॥८ -२॥

संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् ॥८ -३॥

याजमानास् तु तत्प्रधानत्वात् कर्मवत् ॥८ -४॥

व्यपदेशाच् च ॥८ -५॥

गुणत्त्वे तस्य निर्देशः ॥८ -६॥

चोदना प्रति भावाच् च ॥८ -७॥

अतुल्यत्वाद् असमानविधानाः स्युः ॥८ -८॥

तपश् च फलसिद्धित्वाल् लोकवत् ॥८ -९॥

वाक्यशेषश् च तद्वत् ॥८ -१०॥

वचनाद् इतरेषां स्यात् ॥८ -११॥

गुणत्वाच् च वेदेन न व्यवस्था स्यात् ॥८ -१२॥

तथा कामो ऽर्थसंयोगात् ॥८ -१३॥

व्यपदेशाद् इतरेषां स्यात् ॥८ -१४॥

मन्त्राश् चाकर्मकरणास् तद्वत् ॥८ -१५॥

विप्रयोगे च दर्शनात् ॥८ -१६॥

द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् ॥८ -१७॥

ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति ॥८ -१८॥

याजमाने समाख्यानात् कर्माणि याजमानं स्युः ॥८ -१९॥

अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् ॥८ -२०॥

विप्रतिषेधे करणः समावायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् ॥८ -२१॥

प्रैषेणु च पराधिकारात् ॥८ -२२॥

अध्वर्युस् तु दर्शनात् ॥८ -२३॥

गौणो वा कर्मसामान्यात् ॥८ -२४॥

ऋत्विक् फलं करणेष्व् अर्थत्त्वात् ॥८ -२५॥

स्वामिनो वा तदर्थत्वात् ॥८ -२६॥

लिङ्गदर्शनाच् च ॥८ -२७॥

कर्मार्थ फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् ॥८ -२८॥ व्यपदेशाच् च ॥८ -२९॥

द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् ॥८ -३०॥

निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः ॥८ -३१॥

विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे ॥८ -३२॥

अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् ॥८ -३३॥

विकृतौ सर्वार्थः शेषः प्रकृतिवत् ॥८ -३४॥

मुख्यार्थो वाङ्गस्याचोदितत्वात् ॥८ -३५॥

सन्निधानाविशेषाद् असम्भवेद् अतदङ्गानाम् ॥८ -३६॥

आधाने ऽपि तथेति चेत् ॥८ -३७॥

नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् ॥८ -३८॥

तत्काले वा लिङ्गदर्शनात् ॥८ -३९॥

सर्वेषां वाविशेषात् ॥८ -४०॥

न्यायोक्ते लिङ्गदर्शनम् ॥८ -४१॥

मांसं तु सवनीयानां चोदनाविशेषात् ॥८ -४२॥

भक्तिर् असन्निधावन्याय्येति चेत् ॥८ -४३॥

स्यात् प्रकृतिलिङ्गाद् वैराजवत् ॥८ -४४॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP