नाट्यवर्गः - श्लोक ४४१ ते ४८५

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


४४१ - शृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः

४४२ - बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः

४४३ - उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा

४४४ - कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः

४४५ - हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्

४४६ - विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्

४४७ - दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्

४४८ - भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु

४४९ - चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्

४५० - विकारो मानसो भावोऽनुभावो भावबोधकः

४५१ - गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः

४५२ - दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः

४५३ - अनादरः परिभवः परीभावस्तिरस्क्रिया

४५४ - रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्

४५५ - मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः

४५६ - क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा

४५७ - अक्षान्तिरीर्ष्याऽसूया तु दोषारोपो गुणेष्वपि

४५८ - वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्

४५९ - पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि

४६० - कोपक्रोधाऽमर्षरोषप्रतिघा रुट् कृधौ स्त्रियौ

४६१ - शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः

४६२ - प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्

४६३ - इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः

४६४ - कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः

४६५ - उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा

४६६ - स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे

४६७ - उत्साहोऽध्यवसायः स्यात् स वीर्यमतिशक्तिभाक्

४६८ - कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे

४६९ - कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता

४७० - कौतूहलं कौतुकं च कुतुकं च कुतूहलम्

४७१ - स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा

४७२ - हेला लीलेत्यमी हावाःक्रियाः शृङ्गारभावजाः

४७३ - द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च

४७४ - व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्

४७५ - घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता

४७६ - अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ

४७७ - स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम्

४७८ - मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्

४७९ - क्रन्दितं रुदितम् क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्

४८० - विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे

४८१ - स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि

४८२ - तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्

४८३ - अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे

४८४ - स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः

४८५ - कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP