वारिवर्गः - श्लोक ५१८ ते ५५०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


५१८ - समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः

५१९ - उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः

५२० - रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः

५२१ - तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे

५२२ - आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलं

५२३ - पयः कीलालममृतं जीवनं भुवनं वनम्

५२४ - कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्

५२५ - अम्भोर्णस्तोयपानीयनीरक्षीरोऽम्बुशम्बरम्

५२६ - मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्

५२७ - भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु

५२८ - महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः

५२९ - पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्

५३० - चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः

५३१ - कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु

५३२ - पारावारे परार्वाची तीरे पात्रं तदन्तरम्

५३३ - द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्

५३४ - तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्

५३५ - निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ

५३६ - जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः

५३७ - नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः

५३८ - उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः

५३९ - आतरस्तरपण्यं स्याद् द्रोणी काष्टाम्बुवाहिनी

५४० - सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः

५४१ - नियामकाः पोतवाहाः कूपको गुणवृक्षकः

५४२ - नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः

५४३ - अभ्रिः स्त्री काष्टकुद्दालः सेकपात्रं तु सेचनम्

५४४ - क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु

५४५ - त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः

५४६ - निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये

५४७ - अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ

५४८ - आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम्

५४९ - मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम्

५५० - पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP