स्वर्गवर्गः - श्लोक १२१ ते १६६

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१२१ - नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ

१२२ - स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः

घृताची मेनका रंभा उर्वशी च तिलोत्तमा

सुकेशी मंजुघोषाद्याः स्वर्वेश्या उर्वशीमुखः

१२३ - हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्

१२४ - अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः

१२५ - कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्

१२६ - बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्बुधः

१२७ - आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः

१२८ - रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः

१२९ - हिरण्यरेता हुतभुग् दहनो हव्यवाहनः

१३० - सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः

१३१ - शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः

१३२ - वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखाः स्त्रियाम्

१३३ - त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ

१३४ - उल्का स्यात् निर्गतज्वाला भूतिर्भसितभस्मनी

१३५ - क्षारो रक्षा च दावस्तु दवो वनहुताशनः

१३६ - धर्मराजः पितृपतिः समवर्ती परेतराट्

१३७ - कृतान्तो यमुनाभ्राता शमनो यमराड् यमः

१३८ - कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः

१३९ - राक्षसः कोणपः क्रव्यात् क्र्व्यादोऽस्रप आशरः

१४० - रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः

१४१ - यातुधानः पुण्यजनो नैरृतो यातुरक्षसी

१४२ - प्रचेता वरुणः पाशी यादसांपतिरप्पतिः

१४३ - श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः

१४४ - पृषदश्वो गन्धवहो गन्धवाहाऽनिलाशुगाः

१४५ - समीरमारुतमरुत् जगत्प्राणसमीरणाः

१४६ - नभस्वद्वातपवनपवमानप्रभञ्जनाः

१४७ - प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः

१४८ - प्राणोऽपानः समानश्चोदानव्यानौ च वायवः

१४९ - शरीरस्था इमे रंहस्तरसी तु रयः स्यदः

१५० - जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्

१५१ - सत्वरं चपलं तूर्णमविलम्बितमाशु च

१५२ - सततेऽनारताऽश्रान्तसंतताविरतानिशम्

१५३ - नित्याऽनवरताऽजस्रमप्यथाऽतिशयो भरः

१५४ - अतिवेलभृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम्

१५५ - तीव्रैकान्तनितान्तानि गाढबाढदृढानि च

१५६ - क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत्

१५७ - कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः

१५८ - मनुष्यधर्मा धनदो राजराजो धनाधिपः

१५९ - किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः

१६० - यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः

१६१ - अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः

१६२ - कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्

१६३ - स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः

१६४ - निधिर्नाशेवधिर्भेदाः पद्मशङ्खादयो निधेः

१६५ - महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ

१६६ - मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव

N/A

References : N/A
Last Updated : March 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP