धीवर्गः - श्लोक ३१६ ते ३५१

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


३१६ - बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः

३१७ - प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः

३१८ - धीर्धारणावती मेधा संकल्पः कर्म मानसम्

३१९ - अवधानं समाधानं प्रणिधानम् तथैव च

३२० - चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा

३२१ - विमर्शो भावना चैव वासना च निगद्यते

३२२ - अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः

३२३ - संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ

३२४ - मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्

३२५ - समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः

३२६ - संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः

३२७ - अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः

३२८ - मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः

३२९ - मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्

३३० - मोक्षोऽपवर्गोऽथाज्ञानमविद्याऽहंमतिः स्त्रियाम्

३३१ - रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी

३३२ - गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम्

३३३ - कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्

३३४ - तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः

३३५ - तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु

३३६ - विमर्दोत्थे परिमलो गन्धे जनमनोहरे

३३७ - आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्

३३८ - समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः

३३९ - इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः

३४० - पूतिगन्धस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्

३४१ - शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः

३४२ - अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः

३४३ - हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः

३४४ - कृष्णे नीलासितश्यामकालश्यामलमेचकाः

३४५ - पीतो गौरो हरिद्राभः पलाशो हरितो हरित्

३४६ - लोहितो रोहितो रक्तः शोणः कोकनदच्छविः

३४७ - अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः

३४८ - श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते

३४९ - कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ

३५० - चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे

३५१ - गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP