मङ्गलाचरणम् - श्लोक १ ते ११

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


मङ्गलाचरणम्

१ - यस्य ज्ञानदयासिंधोरगाधस्यानघा गुणाः

२ - सेव्यतामक्षयो धीराः स श्रिये चामृताय च

प्रस्तावना

३ - समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः

४ - संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्

परिभाषा

५ - प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित्

६ - स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित्

७ - भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः

८ - कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते

९ - त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति

१० - निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्

N/A

References : N/A
Last Updated : March 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP