स्वर्गवर्गः - श्लोक ११ ते ४०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


११ - स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः

१२ - सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्

१३ - अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः

१४ - सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः

१५ - आदितेया दिविषदो लेखा अदितिनन्दनाः

१६ - आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः

१७ - बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः

१८ - वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्

१९ - आदित्यविश्ववसवस्तुषिताभास्वरानिलाः

२० - महाराजिकसाध्याश्च रुद्राश्च गणदेवताः

२१ - विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः

२२ - पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः

२३ - असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः

२४ - शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः

२५ - सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः

२६ - समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः

२७ - षडभिज्ञो दशबलोऽद्वयवादी विनायकः

२८ - मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः

२९ - स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः

३० - गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः

३१ - ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः

३२ - हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः

३३ - धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः

३४ - स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः

३५ - नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः **

३६ - सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः **

३७ - विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः

३८ - दामोदरो हृषीकेशः केशवो माधवः स्वभूः

३९ - दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः

४० - पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः

N/A

References : N/A
Last Updated : March 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP