स्वर्गवर्गः - श्लोक ४१ ते ८०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


४१ - उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः

४२ - पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः

४३ - देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः

४४ - वनमाली बलिध्वंसी कंसारातिरधोक्षजः

४५ - विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः

४६ - पुराणपुरुषो यज्ञपुरुषो नरकान्तकः **

४७ - जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः **

४८ - वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः

४९ - बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः

५० - रेवतीरमणो रामः कामपालो हलायुधः

५१ - नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली

५२ - संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः

५३ - मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः

५४ - कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः

५५ - शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः

५६ - पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः

५७ - अरविन्दमशोकं च चूतं च नवमल्लिका **

५८ - नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः **

५९ - उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा **

६० - संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः **

६१ - ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः

६२ - लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया

६३ - इन्दिरा लोकमाता मा क्षीरोदतनया रमा **

६४ - भार्गवी लोकजननी क्षीरसागरकन्यका **

६५ - शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः

६६ - कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः

६७ - चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् **

६८ - अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः **

६९ - सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः **

७० - गरुत्मान्गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः

७१ - नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः

७२ - शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः

७३ - ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः

७४ - भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः

७५ - मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः

७६ - उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्

७७ - वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः

७८ - कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः

७९ - हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः

८० - गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः

N/A

References : N/A
Last Updated : March 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP