पातालभोगिवर्गः - श्लोक ४८६ ते ५१०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


४८६ - अधोभुवनपातालं बलिसद्म रसातलम्

४८७ - नागलोकोऽथ कुहरं सुषिरं विवरं बिलम्

४८८ - छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः

४८९ - गर्ताऽवटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु

४९० - अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः

४९१ - ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः

४९२ - विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरे

४९३ - शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे

४९४ - तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ

४९५ - अलगर्दो जलव्यालः समौ राजिलडुण्डुमौ

४९६ - मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः

४९७ - सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः

४९८ - आशीविषो विषधरश्चक्री व्यालः सरीसृपः

४९९ - कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी

५०० - दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः

५०१ - उरगः पन्नगो भोगी जिह्मगः पवनाशनः

५०२ - लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा

५०३ - कुम्भीनसः फणधरो हरिर्भोगधरस्तथा

५०४ - अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका

५०५ - त्रिष्वाहेयं विषाऽस्थ्यादि स्फटायां तु फणा द्वयोः

५०६ - समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्

५०७ - पुंसि क्लीबे च काकोलकालकूटहलाहलाः

५०८ - सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः

५०९ - दारदो वत्सनाभश्च विषभेदा अमी नव

५१० - विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP