कार्तिक माहात्म्य - सप्तमोऽध्यायः

कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.

॥ नारदउवाच ॥ ॥ कार्तिकव्रतिनांपुंसांनियमायेप्रकीर्तिताः ॥ ताञ्छणुष्वमहाराजकथ्य मानानसमासतः ॥१॥
सर्वामिषाणिमांसंचक्षौद्रंसौवीरकंतथा ॥ राजिकोन्मादिकंचापिनै वाद्यात्कार्तिकव्रती ॥२॥
परान्नंचपरद्रोहंपरदेशागमंतथा ॥ तीर्थविनासदैवेहवर्जयेत्कार्तिकव्रती ॥३॥
देववेदद्विजातीनांगुरुगोव्रतिनांतथा ॥ स्त्रीराजमहतांनिन्दांवर्जयेत्कार्तिकव्रती ॥४॥
द्विदलंचतिलंतैलंपक्कान्नंमूल्यदूषितम् ॥ भावदुष्टंशब्ददुष्टंवर्जयेत्कार्तिकव्रती ॥५॥
प्राण्यंगमामिषंचूर्णफलंजंबीरमामिषम् ॥ धान्येमसूरिकाः प्रोक्ता अन्नंपर्युषितंतथा ॥६॥
अजागोमहिषीक्षीरादन्यदुग्धादिचामिषम् ॥ द्विजक्रीतारसाः सर्वेलवणंभूमिजंतथा ॥७॥
ताम्रस्थितंपंचगव्यंजलंपल्वलसंस्थितम् ॥ आत्मार्थपाचितंचान्नमामिषंचोच्यतेबुधैः ॥८॥
ब्रह्मचर्यमधः शय्यापत्रावल्यांचभोजनम् ॥ चतुर्थयामेभुंजानः कुर्यादेवंसदाव्रतम् ॥९॥
नरकस्यचतुर्दश्यांतैलाभ्यंगंचकारयेत् ॥ अन्यत्रकार्तिकेमासितैलस्नानंविवर्जयेत्  ॥१०॥
पलांडुंवृंतकंशुंगंछत्राकंगृंजनंतथा ॥ नालिकांमूलकंचैववर्जयेत्कार्तिकव्रती ॥११॥
अलाबुं चापिवृंताकंकूष्मांडंबृहतीद्वयम् ॥ श्लेष्मातकंकपित्थंचवर्जयेद्वैष्णवव्रती ॥१२॥
रजस्वलां त्यजम्लेंच्छपतिताव्रतकैस्तथा ॥ द्विजद्विड्वेदबाह्यैश्चनवदेत्सर्वदाव्रती ॥१३॥
एभिर्दृष्टंचका कैश्चसूतिकान्नंचतद्भवेत् ॥ द्विपाचितंचदग्धान्नंनैवाद्याद्वैष्णवव्रती ॥१४॥
तैलाभ्यंगंतथाशय्यांगणान्नंकांस्यभोजनम् ॥ कार्तिकेवर्जयेद्यस्तुपरिपूर्णव्रतीभवेत् ॥१५॥
एतानिवर्जयेन्नित्यंव्रतीसर्वव्रतेष्वपि ॥ कृच्छ्रादींश्चप्रकुर्वीतस्वशक्त्याविष्णुतुष्टये ॥१६॥
क्रमात्कूष्मांडबृहतीलवणंतिलाम्लंतथा ॥ श्रीफलंचकलिंगंचफलंधात्रीभवंतथा ॥१७॥
नारिकेलमलाबुंचपटोलंवल्लकास्तथा ॥ चर्मवृंताकचवलीशाकंस्त्रीगमनंतथा ॥१८॥
शाकान्येतानिवर्ज्यानिक्रमात्प्रतिपदादिषु ॥ धात्रीफलंरवौतद्वद्वर्जयेत्सर्वदाव्रती ॥१९॥
एभ्योऽन्यद्वर्जयेत्किंचिद्विष्णुव्रतपरायणः ॥ तत्पुनर्ब्राह्मणेदत्त्वाभक्षयेत्सर्वदाव्रती ॥२०॥
एवमेवहिमाघेपिकुर्याच्चनियमान्व्रती ॥ हरेश्चजागरंतत्रप्रबोधोक्तंचकारयेत् ॥२१॥
यथोक्तकारिणंदृष्ट्वकार्तिकव्रतिनंनतरम् ॥ यमदूताः पलायंतेगजाः सिंहार्दितायथा ॥२२॥
वरंविष्णुव्रतंह्येतन्नयज्ञव्रतयाजकाः ॥ यज्ञकृत्प्राप्नुयात्स्वर्गवैकुंठं कार्तिकव्रती ॥२३॥
भुक्ति मुक्तिव्रतानीहयानिक्षेत्राणिभूतले ॥ वसंतितानितद्देहेकार्तिकव्रतकारिणः ॥२४॥
दुःस्वप्नं दुष्कृतंकिंचिन्मनोवाक्कायसंभवम् ॥ कार्तिकव्रतिनंदृष्ट्वाविलयंयांतितत्क्षणात् ॥२५॥
कार्तिकव्रतिनः पुंसोविष्णुवाक्यप्रणोदिताः ॥ रक्षांकुर्वतिशक्राद्याराजानंकिंकरायथा ॥२६॥
विष्णुव्रतंकरोनित्यंयत्रव्रजतिपूजितः ॥ ग्रहभूतपिशाचाद्यानैवतिष्ठंतितत्रवै ॥२७॥
कार्तिक व्रतिनः पुण्यंयथोक्तव्रतकारिणः ॥ नसमर्थोभवेद्वक्तुंब्रह्मापिहिचतुर्मुखः ॥२८॥
विष्णुव्रतंसकलकल्मषनाशनंचसत्पुत्रधनधान्यसमृद्धिकारि ॥ ऊर्ज्जव्रतंसनियमंकुरुतेमनुष्यः किंतस्यतीर्थपरिशीलनसेवयाच ॥२९॥
॥ इति श्रीपद्मपुराणेउत्तरखण्डेकार्तिकमाहात्म्येश्रीकृष्णसत्यासंवादेसप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : June 19, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP