कार्तिक माहात्म्य - द्वितीयोऽध्यायः

कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.

श्रीकृष्णउवाच ॥ ॥ ततोगुणवतीश्रुत्वारक्षसानिहतावुभौ ॥ पितृभर्तृजदुः खार्ताकारुण्यंपर्यदेवयत् ॥१॥
गुणवत्युवाच ॥ ॥ हानाथहापितस्त्यक्त्वागतस्त्वंक्कमयाविना ॥ बालाऽहंकिंकरोम्यद्यह्यनाथाभवतोविना ॥२॥
कोनुमामास्थितांगेहेभोजनाच्छादनादिभिः ॥ अकिंचित्कुशलास्नेहात्पालयेत्पतिदूषिताम् ॥३॥
हतभाग्याहतसुखाहताशाहजतीविता ॥ शरणंकंप्रयाम्यद्ययो मेदुः खंप्रमार्जति ॥४॥
क्वयास्यामिक्वतिष्ठामिकिंरोमियथाघृणम् ॥ विधात्राहाहतास्म्यद्यकथंजीवामिबालिशा ॥५॥
श्रीकृष्णउवाच ॥ ॥ एवंबहुविलप्याथकुररीवभृशातुरा ॥ पपा तभूमौविकलारंभवातहतायथा ॥६॥
चिरादाश्वास्यसाभूयोविलप्यकरुणंबहु ॥ निमग्ना शोकजलधौदुः खितासमवर्तत ॥७॥
सागृहोपस्कारान्सर्वान्विक्रीयाशुभकर्मतत् ॥ तयोश्चक्रेयथाशक्तिपारलौकींततः क्रियाम् ॥८॥
तस्मिन्नैवपुरेचक्रेवासंसामृतजीविनी ॥ विष्णुभक्तिपराशान्तासत्यशौचाजितेंद्रिया ॥९॥
व्रतद्वयंतयासम्यगाजन्ममरणात्कृतम् ॥ एकादशीव्रतंसम्यक्सेवनंकार्तिकस्यच ॥१०॥
एतद्व्रतद्वयंकांतेममातीवप्रियंकरम् ॥ भुक्तिमुक्तिकरंपुण्यंपुत्रसम्पत्तिदायकम् ॥११॥
कार्तिके मासियेनित्यंतुलासंस्थेदिवाकरे ॥ प्रातःस्नास्यंतितेमुक्त्वामहापातकिनोपिच ॥१२॥
स्नानं जागरणंदीपंतुलसीवनपालनम् ॥ कार्तिकेमासिकुर्वंतितेनराविष्णुमूर्तयः ॥१३॥
संमार्जनं विष्णुगृहेस्वस्तिकादिनिवेदनम् ॥ विष्णोः पूजांचयेकुर्युर्जीवन्मुक्तास्तुतेनराः ॥१४॥
इत्थंदिनत्रयमपिकार्तिकेयेप्रकुर्वते ॥ देवानामपितेवंद्याः किंचैवाजन्मतः कृतम् ॥१५॥
इत्थं गुणवतीसम्यक्प्रत्यब्दंव्रतिनीह्यभूत् ॥ नित्यंविष्णोः प्रपूजायांभक्त्यातत्परमानसा ॥१६॥
कदाचित्सरुजासाथकृशांगीज्वरपीडिता ॥ स्नातुंगंगांगताकांतेकथंचिच्छनकैस्तदा ॥१७॥
यावज्जलांतरगताकंपिताशीतपीडिता ॥ तावत्साविह्वलाऽपश्यद्विमानंयातमंबरात् ॥१८॥
शंखचक्रगदापद्मैरायुधैरुपलक्षिताः ॥ विष्णुरुपधराः सम्यग्वैनएतयध्वजांकितम् ॥१९॥
आरोह्यन्विमानंतामप्सरोगणसेवितम् ॥ चामरैर्वीज्यमानांतांवैकुंठमनयन्गणाः ॥२०॥
अथसातद्विमानस्थाज्वलदग्निशिखोपमा ॥ कार्तिकव्रतपुण्येनमत्सान्निध्यंगताभवत् ॥२१॥
अथब्रह्मादिदेवानांयदाप्रार्थनयाभुवम् ॥ आगतोहंगणाः सर्वेयातास्तेपिमयासह ॥२२॥
एतेहियादवाः सर्वेमद्गणाएवभामिनी ॥ पितातेदेवशर्माभूत्सत्राजिदभिधोह्ययम् ॥२३॥
यश्चंद्रनामासोऽक्रूरस्त्वंसागुणवतीशुभा ॥ कार्तिकव्रतपुण्येनबहुमत्प्रीतिदायिनी ॥२४॥
मद्वारियत्त्वयापूर्वतुलसीवाटिकाकृता ॥ तस्मादयंकल्पवृक्षस्तवांगणगतः शुभे ॥२५॥
कार्तिकेदीपदानंचत्वयायत्तुकृतंपुनः ॥ त्वद्गेहसंस्थाचशुभातस्माल्लक्ष्मीः स्थिराभवत् ॥२६॥
यच्चव्रतादिकंसविष्णवेभर्तृरुपिणे ॥ निवेदितवतीतस्मान्ममभार्यात्वमागता ॥२७॥
आजन्ममरणात्पूर्वंयत्कृतंकार्तिकव्रतम् ॥ कदाचिदपितेनत्वंमद्वियोगंनयास्यसि ॥२८॥
एवंये कार्तिकेमासिनराव्रतपरायणाः ॥ मत्सान्निध्यंगतास्तपिप्रीतिदास्त्वंयथामम ॥२९॥
यज्ञदा नव्रततपःकारिणोमानवाः खलु ॥ कार्तिकव्रतपुण्यस्यनाप्नुवंतिकलामपि ॥३०॥
इत्थं निशम्भुवनाधिपते स्तदानींप्राग्जन्मपुण्यभववैभवजातहर्षा ॥ विश्वेश्वरंत्रिभुवनैकनिदानभूतं कृष्णंप्रणम्यवचनंनिजगादसत्या ॥३१॥
॥ इतिश्रीपद्मपुराणेकार्तिकमाहात्म्येश्रीकृष्णसत्या संवादेद्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : June 19, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP