कार्तिक माहात्म्य - पंचमोध्यायः

कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.

॥ पृथुरुवाच ॥ ॥ महत्फलं त्वयाप्रोक्तंमुनेकार्त्तिकमाघयोः ॥ तयोः स्नानविधिंसम्यङ्गियमानपिनारद ॥१॥
उद्यापनविधिं चैवयथावद्वक्तुमर्हसि ॥ ॥ नारदउवाच ॥ त्वंविष्णोरंशसंभूतोनाज्ञातंविद्यतेतव ॥२॥
तथापिवदतः सम्यङनियमानपिवैश्रृणु ॥ आश्विनस्यतुमासस्ययाशुक्लैकादशीभवेत् ॥३॥
कार्तिकस्यव्रतानीहतस्यांकुर्यादतंद्रितः ॥ रात्र्यांतुर्यांशशेषायामुदतिष्ठेत्सदाव्रती ॥४॥
प्रागुदीचींव्रजेद्गामाद्वहिः सोदकभाजनः ॥ दिवासंध्यासुकर्णस्थब्रह्मसूत्रउदङ्गुखः ॥५॥
अंतर्धायतृणैर्भूमिंशिरः प्रावृत्यवाससा ॥ वस्त्रंनियम्ययत्नेनष्ठीवनोच्छ्वासवर्जितः ॥५॥
कुर्यान्मूत्रपुरीषेचरात्रौवैदक्षिणामुखः ॥ गृहीतशिश्नश्चोत्थायमृद्भिरभ्युद्धृतैर्जलैः ॥६॥
गंधलेपक्षयकरंशौचंकुर्यादतंद्रितः ॥ एकालिंगेकरेतिस्रउभयोर्मृद्वयंस्मृतम् ॥७॥
दशेकस्मिन्नुभयोः सप्तमृत्तिकाः ॥ एतच्छौचंगृहस्थस्यद्विगुणंब्रह्मचारिणः ॥९॥
वानप्रस्थस्यत्रिगुणंयतीनांचचतुर्गुणम् ॥ यद्दिवाविहितंशौचंतदर्धंनिशिकीर्तितम् ॥१०॥
तदर्धमातुरेप्रोक्तमातुरस्यार्धमध्वनि ॥ शौचकर्मविहीनस्यसकलानिष्फलाः क्रियाः ॥११॥
मुखशुद्धिविहीनस्यनमंत्राः फलदायकाः ॥ दंतजिह्वाविशुद्धिंचततः कुर्यात्प्रयत्नतः ॥१२॥
आयुर्बलंयशोवर्चः प्रजाः पशुवसूनिच ॥ ब्रह्मप्रज्ञांचमेधांचत्वंनोदेहिवनस्पते ॥१३॥
इतिमंत्रंसमुच्चार्यद्वादशांगुलयागृही ॥ समिधाक्षीरवृक्षस्यक्षयाहोपोषणांविना ॥१४॥
प्रतिपद्दर्शनवमीषष्ठीचार्कदिनेतथा ॥ चंद्रसूर्योपरागेचनकुर्याद्दंतधावनम् ॥१५॥
कंटकीवृक्षकार्पासीनिर्गुडीब्रह्मवृक्षकान् ॥ वटैरंडविगंधाद्यानवर्जयेद्दंतधावने ॥१६॥
ततो विष्णोः शिवस्यापिगृहंगच्छेत्प्रसन्नधीः ॥ पुष्पंगंधान्सतांबूलान्गृहीत्वाभक्तितत्परः ॥१७॥
तत्रदेवस्यपाद्यादीनुपचारान्पृथकपृथक ॥ कृत्वास्तुत्वापुनर्नत्वाकुर्याद्गीतादिमंगलम् ॥१८॥
तालवेणुमृदंगादिध्वनियुक्तान्सनर्तकान् ॥ पुष्पैर्गधैः सतांबूलैर्गायकानपिचार्चयेत् ॥१९॥
देवालयेगीतपरायतस्तेविष्णुमूर्तयः ॥ तपांसियज्ञदानानिकृतादिषुजगद्गुरोः ॥२०॥
तुष्टिदानिकलौयस्माद्भक्त्यागानंप्रशस्यते ॥ क्वत्वंवससिदेवेशमयापृष्टस्तुपार्थिव ॥ विष्णुरेवं तदाप्राहमद्भक्तिपरितोषितः ॥२१॥
नाहंवसामिवैकुंठेयोगिनांहदयेरवौ ॥ मद्भक्तायत्रगायंतितत्रतिष्ठामिनारद ॥२२॥
तेषां पूजादिकंगंधपुष्पाद्यैः क्रियतेनरैः ॥ तेनप्रीतिंपरांयामिनतथामत्प्रपूजनात् ॥२३॥
मत्पुराण कथांश्रुत्वामद्भक्तानांचगायनम् ॥ निंदंतियेनरामूढास्तेमद्वेष्याभवंतिहि ॥२४॥
शिरीषोन्मत्तगिरिजामल्लिकाशाल्मलीभवैः ॥ अर्कजैः कर्णिकारैश्चविष्णुर्नार्च्यस्तथाक्षतैः ॥२५॥
जपाकुंदशिरीषैश्चयूथिकामालतीभवैः ॥ केतकी भवपुष्पैश्चनैवार्च्यः शंकरस्तथा ॥२६॥
गणेशंतुलसीपत्रैदुर्गानैवतुदूर्वया ॥ मुनिपुष्पैस्तथासूर्यंलक्ष्मीकामोनचार्चयेत् ॥२७॥
एभ्योऽन्यानिप्रशस्तानिपूजायांसर्वदैव तु ॥ एवंपूजाविधिंकृत्वादेवदेवंक्षमापयेत ॥२८॥
मंत्रहीनंक्रियाहीनंभक्तिहीनंसुरेश्वर ॥ यत्पूजितंमयादेवपरिपूर्णंतदस्तुमे ॥२९॥
ततः प्रदक्षिणांकृत्वादंडवत्प्रणिपत्यच ॥ पुनः क्षमाप्यदेवेशंगायनाद्यंसमापयेत ॥३०॥
विष्णोः शिवस्या पिचपूजनंयेकुर्वंतिसम्यङनिशिकार्तिकस्य ॥ निर्धूतपापाः सहपूर्वजैस्तेप्रयांतिविष्णोर्भवनंमनुष्याः ॥३१॥
इतिश्रीपद्मपुराणेकार्तिकाकमाहात्म्येश्रीकृष्णसत्यासंवादेकार्तिकव्रतकथनंनाम पंचमोध्यायः ॥५॥

N/A

References : N/A
Last Updated : June 19, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP