महापुरुषमहिमा

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


श्रुतिर्विभिन्ना स्मृतयो विभिन्ना

नैको मुनिर्यस्य वचः प्रमाणम् ।

धर्मस्य तत्त्वं निहितं गुहायां

महाजनो येन गतः स पन्थाः ॥२३॥

विजेतव्या लङका चरणतरणीयो जलनिधि-

र्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः ।

पदातिर्मर्त्योऽसौ सकलमवधीद्राक्षसकुलं

क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥२४॥

घटो जन्मस्थानं मृगपरिजनो भूर्जवसनं

वने वासः कन्दादिकमशनमेवंविधगुणः ।

अगस्त्यः पाथोर्धि यदकृत कराम्भोजकुहरे

क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥२५॥

वज्रादपि कठोराणि मृदूनि कुसुमादपि ।

लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥२६॥

क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङकशयनं

क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचिः ।

क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो

मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ॥२७॥

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु

लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।

अद्यैव वा मरणमस्तु युगान्तरे वा

न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥२८॥

वाञ्छा सज्जनसङगमे परगुणे प्रीतिर्गुरौ नम्रता

विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् ।

भक्तिश्चक्रिणि शक्तिरात्मदमने संसर्गमुक्तिः खले

एते यत्र वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥२९॥

घृष्‍टं घृष्‍टं पुनरपि पुनश्चन्दनं चारुगन्धं

छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् ।

दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं

प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥३०॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP