गीतागौरवम्

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


यदि जयति मुकुन्दस्मेरवक्‍त्रारविन्द-

स्त्रवदमलमरन्दानन्दनिष्यन्दजन्मा।

अविरतमिह गीता ज्ञानपीयूषसिन्धुः

कृतमथ भवतापैरत्र मज्जन्तु सन्तः ॥१८॥

दिशति मतिमपापां मोहविध्वंसदक्षां

हरति निखिलतापाञ्च्छान्तिमाविष्करोति ।

नयति परममोक्षं सच्चिदानन्दभावं

किमिव न फलमेषा कल्पवल्लीव सूते ॥१९॥

यदि दधति न गीतामात्मसंजीवनाय

विषयविषधरालीदष्टनष्टात्मबोधाः ।

अमृतकलशपूर्णामन्नपूर्णामुपेक्ष्या-

शनविरहकृशानां हा हतं भागधेयम् ॥२०॥

इह जगति दयेयं देवदेवस्य गीता

निजशरणमुपेतुं प्राणिनः प्राजुहोति ।

न चिरयत सदैवानाद्यविद्याञ्चलेन

ननु पिहितदृशोऽन्धा बन्धनोन्मोचनाय ॥२१॥

भ्रान्ता भवे कति कति प्रतिलभ्य योनीः

श्रान्ता जनाः किल मुमुक्षत चेच्छृणुध्वम् ।

गीतामिमां भगवतीं भजतापरास्ति

संसारसिन्धुमसमं न तरीस्तरीतुम् ॥२२॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP