सतां महत्त्वम्

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


पिबन्ति नद्यः स्वयमेव नाम्भः

स्वयं न खादन्ति फलानि वृक्षाः ।

धाराधरो वर्षति नात्महेतोः

परोपकाराय सतां विभूतयः ॥७॥

सत्यं माता पिता ज्ञानं धर्मोभ्राता दया सखा ।

शान्तिः प‍त्‍नी क्षमा पुत्रः षडेते मम बान्धवाः ॥८॥

विरला जानन्ति गुणान् विरलाः कुर्वन्ति निर्धने स्नेहम् ।

विरलाः परकार्यरताः परदुःखेनापि दुःखिता विरलाः ॥९॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP