हरिभक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


हरिरेव जगज्जगदेव हरि-

र्हरितो जगतो नहि भिन्नतनुः ।

इति यस्य मतिः परमार्थगतिः

स नरो भवसागरमुत्तरति ॥१॥

हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये ।

नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥२॥

भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः ।

योऽसौ विश्वम्भरो देवः स भक्तान् किमुपेक्षते ॥३॥

शरीरं च नवच्छिद्रं व्याधिग्रस्तं कलेवरम् ।

औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥४॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।

येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥५॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP