श्रीव्रजाङगनासूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


वीतासङगाः शयनवसनस्नानपानाशनादौ

गायन्त्यस्त्वच्चरितगुणिताः सन्ततं गीतगाथाः ।

औदासीन्यं किमपि सकला बन्धुवृन्दे वहन्त्यो

गोप्यो लीलाक्षितिषु भवतो योगिनीवद्‌भ्रमन्ति ॥२१३॥

तन्मनस्कास्तदा लापास्तद्वि चेष्‍टास्तदात्मिकाः ।

तद्‌गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः ॥२१४॥

या दोहनेऽवहनने मथनोपलेप-

प्रेङेखङखनार्भरुदितोक्षणमार्जनादौ ।

गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठयो

धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥२१५॥

गते गोपीनाथे मधुपुरमितो गोपभवनाद्

गता यावद्‌धूली रथचरणजा नेत्रपदवीम् ।

स्थितास्तावल्लेख्या इव विरहतो दुःखविधुरा

निवृत्ता निष्पेतुः पथिषु शतशो गोपवनिताः ॥२१६॥

श्रुतयः पलालकल्पाः किमिह वयं साम्प्रतं चिनुमः ।

अहियत पुरैव नयनैराभीरीभिः परं ब्रह्म ॥२१७॥

मुक्तमुनीनां मृग्यं किमपि फलं देवकी फलति ।

तत्पालयति यशोदा प्रकामभुवि भुज्यते गोप्या ॥२१८॥

भक्ता मय्यनुरक्ताश्च कति सन्ति न भूतले ।

किन्तु गोपीजनः प्राणाधिकः प्रियतमो मम ॥२१९॥

यं वेद वेदविदपि प्रियमिन्दराया-

स्तन्नाभिनीररुहगर्भगृहो न धाता ।

गोपालबालललना वनमालिनं तं

गोधूलिधूसरशरीरमरीरमंस्ताः ॥२२०॥

शीर्णा गोकुलमण्डली पशुकुलं शष्पाय न स्पन्दते

मूका कोकिलसंहतिः शिखिकुलं न व्याकुलं नृत्यति ।

सर्वे त्वद्विरहेण हन्त नितरां गोविन्द दैन्यं गताः

किन्त्वेका यमुना कुरङगनयनानेत्राम्बुभिर्वर्धते ॥२२१॥

कस्मै किं कथनीयं कस्य मनः प्रत्ययो भवति ।

रमयति गोपवधूटी कुञ्जकुटीरे परं ब्रह्म ॥२२२॥

न तथा मे प्रियतमो ब्रह्मा रुद्रश्च पार्थिव ।

न च लक्ष्मीर्न चात्मा च यथा गोपीजनो मम ॥२२३॥

N/A

References : N/A
Last Updated : September 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP