श्रीयशोदासूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा वाराहजन्मनि बभूवुरमी समुद्राः ।

तन्नाम नाथमरविन्ददृशं यशोदापाणिद्वयान्तरजलैः स्नपयाम्बभूव ।

यशोदया समा कापि देवता नास्ति भूतले ।

उलूखले यमा बद्धो मुक्तिदो मुक्तिमिच्छति ॥१९६॥

किं ब्रूमस्त्वां यशोदे कति कति सुकृतक्षेत्रवृन्दानि पूर्वं

गत्वा कीदृग्‌विधानैः कति कति सुकृतान्यजिंतानि त्वयैव ।

नो शक्रो न स्वयम्भूर्न च मदनरिपुर्यस्य लेभे प्रसादं

तत् पूर्णं ब्रह्म भूमौ विलुठति विलपन् क्रोडमारोढुकामः ॥१९७॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP