श्रीकृष्णसूक्तिः


भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


एकं शास्त्रं देवकीपुत्रगीतमेको देवो देवकीपुत्र एव ।
एको मन्त्रस्तस्य नामानि यानि कर्माप्येकंतस्य देवस्य सेवा ॥१॥
लावण्यामृतवन्यां मधुरिमलहरीपरीपाकः ।
कारुण्यानां हृदये कपटकिशोरः परिस्फुरतु ॥२॥
श्रवसोः कुवलयमक्ष्णोरञ्जनमुरसो महेन्द्रमणिदाम ।
वृन्दावनरमणीनां मण्डनमखिलं हरिर्जयति ॥३॥
श्रृणु सखि कौतुकमेकं नन्दनिकेताङगणे मया दृष्टम् ।
गोधूलिधूसराङगो नृत्यति वेदान्तसिद्धान्तः ॥४॥
प्रणयपटुपिपासापीडितानद्य प्राणान्
क्षणमपि कथयाहं हा कथं सान्त्वयानि ।
असहनिजविकुण्ठाः कण्ठमुत्कण्ठयाप्ता
ननु तव मुखमिन्दुं द्रष्टुमेते त्वरन्ति ॥५॥
गोपबालसुन्दरीगणावृतं कलानिधिं
रासमण्डलीविहारकारिकामसुन्दरम् ।
पद्मयोनिशङकरादिदेववृन्दवन्दितं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥६॥
किं पिबन्ति मम पदरसं मुनयः सुधां विहाय ।
ज्ञातुमिदं बालो हरिः स्वपदं मुखे निनाय ॥७॥
यमुनापुलिने समुत्क्षिपन् नटवेषः कुसुमस्य कन्दुकम् ।
न पुनः सखि लोकयिष्यते कपटाभीरकिशोरचन्द्रमाः ॥८॥
ब्रह्मन्नत्र पुरद्विषा सह पुरः पीठे निषीद क्षणं
तूष्णीं तिष्ठ सुरेन्द्र चाटुभिरलं वारीश दूरीभव ।
एते द्वारि मुहुः कथं सुरगणाः कुर्वन्ति कोलाहलं
हन्त द्वारवतीपतेरवसरो नाद्यापि निष्पद्यते ॥९॥
ये मुक्तावपि निःस्पृहाः प्रतिपदप्रोन्मीलदानन्ददां
यामास्थाय समस्तमस्तकमणिं कुर्वन्ति यं स्वे वशे ।
तान् भक्तानपि तां च भक्तिमपि तं भक्तिप्रियं श्रीहरिं
वन्दे सन्ततमर्थयेऽनुदिवसं नित्यं शरण्यं भजे ॥१०॥
हे कृष्ण कृष्ण भगवन् मम चित्तभृङगो
यायात् कदापि भवतश्चरणारविन्दे ।
देहादिपुष्पविरतः कृपया तदानीं
वीक्षस्व वामनयनेन निजं पदाब्जम् ॥११॥
पथि धावन्निह पतितो रोदिष्यम्बाकरावलम्बाय ।
पतितोद्धारणसमये किन्न स्मरसि त्वमात्मानम् ॥१२॥
विहाय पीयूषरसं मुनीश्वरा ममाङ्‌घ्रिराजीव रसं पिबन्ति किम् ।
इति स्वपादाम्बुजपानकौतुकी स गोपबालः श्रियमातनोतु नः ॥१३॥
अयि दीनदयार्द्र नाथ हे मथुरानाथ कदावलोक्यसे ।
हृदयं त्वदलोककातरं दयित भ्राम्यति किं करोम्यहम् ॥१४॥
न प्रेमगन्धोऽस्ति दरोऽपि मे हरौ
क्रन्दामि सौभाग्यभरं प्रकाशितुम् ।
वंशीविलास्याननलोकनं विना
बिभर्मि यत्प्राणपतङगकान् वृथा ॥१५॥
न जाने सम्मुखायाते प्रियाणि वदति प्रिये ।
प्रयान्ति मम गात्राणि श्रोत्रतां किमु नेत्रताम् ॥१६॥
प्रिय इति गोपवधूभिः शिशुरिति वृद्धैधीश इति देवैः ।
नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिभिर्देवः ॥१७॥
नवनीरदसुन्दरनीलवपुंशितिकण्ठशिखण्डितभालशुभम् ।
कमलाञ्चितखञ्जननेत्रयुगं तुलसीदलदामसुगन्धवपुम् ।
जगदादिगुरुं व्रजराजसुतं प्रणमामि निरन्तरश्रीरमणम् ॥१८॥
नीतं यदि नवनीतं नीतं नीतं किमेतेन ।
आतपतापितभूमौ माधव मा धाव मा धाव ॥१९॥
पादाश्रितानां च समस्तचौरं श्रीराधिकाया हृदयस्य चौरम् ।
नीलाम्बुजश्यामलकान्तिचौरं चौराग्रगण्यं पुरुषं नमामि ॥२०॥
वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे
गुञ्जन्मञ्जुभ्रमरपटलीकाकलीकेलिभाजि ।
आभीरीणां मधुरमुरलीनादसम्मोहितानां
मध्ये क्रीडन्नवतु सततं नन्दगोपालबालः ॥२१॥
कनककमलमालः केशिकंसादिकालः
समरभुवि करालः प्रेमबापीमरालः ।
निखिलभुवनपालः पुण्यवल्लीप्रवालो
वसतु हृदि मदीये सैव गोपालबाल ॥२२॥
परमानन्दसन्दोहकन्दं भद्रकरं सताम् ।
इन्दिरामन्दिरं वन्दे गोविन्दं नन्दनन्दनम् ॥२३॥
स्मितविकसितवक्‍त्रं रत्नपाणौ सुवेणुं
सुललितमणिहारं वारिजास्यं वदान्यम् ।
तरुणजलदनीलं चारुगोविन्दवृन्दैः
परमपुरुषमाद्यं बालकृष्णं नमामि ॥२४॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्‌गुरुम् ॥२५॥
मूकं करोति वाचालं पङंगु लङघयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥२६॥
सजलजलदकालं प्रेमवापीमराल-
मभिनववनमालं क्षेमवल्लीप्रवालम् ।
भुवननलिननालं दानवानां करालं
निखिलमनुजपालं नौमि तंनन्दबालम् ॥२७॥
दोर्भ्यां दोर्भ्यां व्रजन्तं व्रजसदनजनाह्वानतः प्रोल्लसन्तं
मन्दं मन्दं हसन्तं मधुमधुरवचो मेति मेति ब्रुवन्तम् ।
गोपालीपाणितालीतरलितवलयध्वानमुग्धान्तरालं
वन्दे तं देवमिन्दीवरविमलदलश्यामलं नन्दबालम् ॥२८॥
पुञ्जीभूतं प्रेम गोपाङगनानां मूर्तीभूतं भागधेयं यदूनाम् ।
एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे सन्निधत्ताम् ॥२९॥
तटी प्रस्फुटीनीपवाटीकुटीरे वधूटीनटीदृक्पुटीपीयमानम् ।
समालिप्तपाटीरवक्षस्तटीकं हरिद्राभराजत्पटीकं नमामि ॥३०॥
कनकरुचिदुकूलश्चारुबर्हावचूलः
सकलनिगमसारः कोऽपि लीलावतारः ।
त्रिभुवनसुखकारी शैलधारी मुरारिः
परिकलितरथाङगो मङगलं नस्तनोतु ॥३१॥
कदा वृन्दारण्ये विमलयमुनातीरपुलिने
चरन्तं गोविन्दं हलधरसुदामादिसहितम् ।

अये कृष्ण स्वामिन् मधुरमुरलीवादन विभो
प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥३२॥
नन्दनन्दनपदारविन्दयोः स्यन्दमानमकरन्दबिन्दवः ।
सिन्धवः परमसौख्यसम्पदां नन्दयन्तु हृदयं ममानिशम् ॥३३॥
तत्कैशोरं तच्च वक्‍त्रारविन्दं तत्कारुण्यं ते च लीलाकटाक्षाः ।
तत्सौन्दर्यं सा च मन्दस्मित श्रीः सत्यं सत्यं दुर्लभं दैवतेषु ॥३४॥
हस्तमुत्क्षिप्य यातोऽसि बलात् कृष्ण किमद्भुतम् ।
हृदयाद्यपि निर्यासि पौरुषं गणयामि ते ॥३५॥
गोपाल इति मत्वा त्वां प्रचुरक्षीरवाञ्छया ।
श्रितो मातुः स्तनक्षीरमपि लब्धुं न शक्रुयाम् ॥३६॥
क्षीरसारमपहृत्य शङकया स्वीकृतं यदि पलायनं त्वया ।
मानसे मम घनान्धतामसे नन्दनन्दन कथं न लीयसे ॥३७॥
रत्नाकरस्त्व गृहं गृहिणी च पद्मा किं देयमस्ति भवते जगदीश्वराय
आभीरवामनयनाहृतमानसाय दत्तं मनो यदुपते कृपया गृहाण ॥
आनीता नटवन्मया तव पुरः श्रीकृष्ण या भूमिका
व्योमाकाशखखाम्बराब्धिवसवस्त्वत्प्रीतयेऽद्यावधि ।
प्रीतो यद्यसि ताः समीक्ष्य भगवन् तद् वाञ्छितं देहि मे
नो चेद् ब्रूहि कदापि मानय पुनर्मामीदृशीं भूमिकाम् ॥३९॥
शरीरं सुरुपं ततो वै कलत्रं यशश्वारु चित्रं धनं मेरुतुल्यम् ।
यशोदाकिशोरे मनो वै न लग्नं ततः किं ततः किं ततः किं ततः किम्
न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तम्
यशोदाकिशोरे मनो वै न लग्नं ततः किं ततः किं ततः किंततःकिम्
षडङगादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति ।
यशोदाकिशोरे मनो वै न लग्नं ततः किंततः किं ततः किंततः किम्
रे चित्त चिन्तय चिरं चरणौ मुरारेः
पारं गमिष्यसि यतो भवसागरस्य ।
पुत्राः कलत्रमितरे न हि ते सहायाः
सर्वं विलोकय सखे मृगतृष्णिकाभम् ॥४३॥
नन्दनन्दनपदारविन्दयोर्मन्दमन्दमनुजायतां मनः ।
मुञ्च मुञ्च विषयेषु वासनाः किञ्च किञ्च तदुदीर्यतां वचः ॥४४॥
अहङकार क्वापि व्रज वृजिन हे मा त्वमिह भू-
रभूमिर्दर्पाणामहमपसर त्वं पिशुन हे ।
अये क्रोध स्थानान्तरमनुसरानन्यमनसां
त्रिलोकीनाथो नो हृदि वसतु देवो हरिरसौ ॥४५॥
का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते
नो चेदर्भकजीवनाय जननीस्तन्य्म कथं निःसरेत् ।
इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं
त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥४६॥
या चिन्ता भुवि पुत्रपौत्रभरणव्यापारसम्भाषणे
या चिन्ता धनधान्यभोगयशसां लाभे सदा जायते ।
सा चिन्ता यदि नन्दनन्दनपदद्वन्द्वारविन्दे क्षणं
का चिन्ता यमराजभीमसदनद्वारप्रयाणे प्रभो ॥४७॥
जीर्णा तरिः सरिदियं च गभीरनीरा
नक्राकुला वहति वायुरतिप्रचण्डः ।
तार्याः स्त्रियश्च शिशवश्च तथैव वृद्धाः
तत्कर्णधारभुजयोर्बलमाश्रयामः ॥४८॥
सिन्धुर्बिन्दुमहो प्रयच्छति न हि स्वैरी च धाराधरः
सङकल्पेन विना ददाति न कदाप्यल्पश्च कल्पद्रुमः ।
स्वच्छन्दोऽपि विधुः सुधावितरणे रात्रिन्दिवापेक्षते
दाता कोऽपि न दृश्यते विनियमं श्रीकृष्णचन्द्रं विना ॥४९॥
तत्प्रेमभावरसभक्तिविलासनाम
हारेषु चेत् खलु मनः किमु कामिनीभिः ।
तल्लोकनाथपदपङकजधूलिमिश्र-
लिप्‍तं वपुः किमु वृथागुरुचन्दनाद्यैः ॥५०॥
मृद्वीका रसिता सिता समशिता स्फीतं च पीतं पयः
स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः ।
सत्यं ब्रूहि मदीयजीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥५१॥
चूडाचुम्बितचारुचन्द्रकचमत्कारव्रजभ्राजितं
दिव्यं मञ्जुमरन्दपङकजमुखभ्रूनृत्यदिन्दीवरम् ।
रज्यद्वेणुकमूलरोकविलसद्विम्बाधरौष्ठं मुहुः
श्रीवृन्दावनकुञ्जकेलिललितं राधाप्रियं प्रीणये ॥५२॥
वृन्दावृन्दमरन्दबिन्दुनिचयस्पन्देन सन्दीपिता-
द्गन्धाद्यस्य सनन्दनादिरमृतानन्देऽपि मन्दादरः ।
मोक्षानन्दथुनिन्दिसेवनसुखस्वाच्छन्द्यसंदोहदं
तद्वन्देमहि नन्दनन्दनपदद्वन्द्वारविन्दं मुहुः ॥५३॥
वन्दे नवघनश्यामं पीतकौशेयवाससम् ।
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥५४॥
क्वाननं क्व नयनं क्व नासिका क्व श्रुतिः क च शिखेति केलितः ।
तत्र तत्र निहिताङगुलीदलो वल्लवीकुलमनन्दयत्प्रभुः ॥५५॥
मधुरमधुरमेतन्मङगलं मङगलानां
सकलनिगमवल्लीसत्फलं चित्स्वरुपम् ।
सकृदपि परिगीतं श्रद्धया हेलया वा
भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥५६॥
गोविन्दं गोकुलानन्दं गोपालं गोपवल्लभम् ।
गोवर्द्धनधरं धीरं तं वन्दे गोमतीप्रियम् ॥५७॥
हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥५८॥
इमां घनश्रेणिमिवोन्मुखः शिखीचकोरकः कार्तिकचन्द्रिकामिव ।
रथाङगनामा तरणेरिव त्विष कृष्णच्छविं वीक्ष्य न कः प्रमोदते ॥५९॥
रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन्
वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्न कार्यस्त्वया ।
सौन्दर्यामृतमुद्गिरद्भिरभितः संमोह्य मन्दस्मितै-
रेष त्वां तव वल्लभांश्च विषयानाशु क्षयं नेष्यति ॥६०॥
इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं
मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पव्रजम् ।
माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषितं
चेतोवृत्तिरियं सदा प्रियवर त्वां द्रष्टुमुत्कण्ठते ॥६१॥
इन्दीवरदलश्याममिन्दिरानन्दकन्दलम्
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥६२॥
यावन्निरञ्जनमजं पुरुषं जरन्तं
सञ्चिन्तयामि हृदये जगति स्फुरन्तम् ।
तावद्‌बलात्स्फुरति हन्त हृदन्तरे मे
गोपस्य कोऽपि शिशुरञ्जनपुञ्जमञ्जुः ॥६३॥
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
बटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥६४॥
गोविन्दं गोकुलानन्दं वेणुवादनतत्परम् ।
राधिकारञ्जनं श्यामं वन्दे गोपालनन्दनम् ॥६५॥
निरुद्धं वाष्पान्तः कथमपि मया गद्गदगिरा
ह्विया सद्यो गूढा पथि विघटितो वेपथुरपि ।
गिरिद्रोण्यां वेणौ ध्वनति निपुणैरिङगितनये
तथाप्यूहां चक्रे मम मनसि रागः परिजनैः ॥६६॥
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुः करे कङकणम् ।
सर्वाङगे हरिचन्दनं सुललितं कण्ठे च मुक्तावली
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥६७॥
निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां
कमलविपिनवीथीगर्वसर्वंकषाभ्याम् ।
प्रणमदभयदानप्रौढिगाढोद्धताभ्यां
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥६८॥
प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।
प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः ॥६९॥
लीलायताभ्यां रसशीतलाभ्यां
लीलारुणाभ्यां नयनाम्बुजाभ्याम् ।
आलोकयेदद्‌भुतविभ्रमाभ्यां
काले कदा कारुणिकः किशोरः ॥७०॥
त्रिभुवनसरसाभ्यां दीप्तभूषापराभ्यां
दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।
अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-
मयमयमनुकूजद्वेणुरायाति देवः ॥७१॥
बर्हं नाम विभूषणं बहु मतं वेषाय शेषैरलं
वक्‍त्रं दन्तविशेषकान्तिलहरीविन्यासधन्याधरम् ।
शीलैरल्पधियामगम्यविभवैः श्रृङगारभङगीमयं
चित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥७२॥
माधुर्यादपि मधुरं मन्मथतातस्य किमपि कैशोरम् ।
चापल्यादपि चपलं चेतो मम हरति किं कुर्मः ॥७३॥
प्रेमदं च मे कामदं च मे वेदनं च मे वैभवंच मे ।
जीवनंच मे जीवितंच मे दैवतं च मे देव नापरम् ॥७४॥
उपासतामात्मविदः पुराणं परं पुमांसं निहितं गुहायाम् ।
वयं यशोदाशिशुबाललीलाकथासुधासिन्धुषु लीलयामः ॥७५॥
ते ते भावाः सकलजगतीलोभनीयप्रभावा
नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु ।
वीणावेणुक्कणितलसितस्मरेवक्‍त्रारविन्दा-
न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुपूरात् ॥७६॥
पर्याकुलेन नयनान्तविजृम्भितेन
वक्‍त्रेण कोमलदरालितविभ्रमेण ।
मन्त्रेण मञ्जुलतरेण च जल्पितेन
नन्दस्य हन्त तनयो हृदयं धुनोति ॥७७॥
लीलाटोपकटाक्षनिर्भरपरिष्वङगप्रसङगाधिक-
प्रीते रीतिविभङगसङगरलसद्वेणुप्रणादामृते ।
राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा
माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥७८॥
विहाय कोदण्डशरान्मुहूर्तं गृहान पाणौ मणिचारुवेणुम् ।
मायूरबर्हंच निजोत्तमाङगेसीतापते त्वां प्रणमामि पश्चात् ॥७९॥
कालिन्दीपुलिने तमालनिविडच्छाये पुरः सञ्चर-
त्तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्‍नाति यः ।
वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि-
प्रान्ते गाश्च विलोकयन् प्रतिपलं तं बालमालोकये ॥८०॥
मार मा वस मदीयमानसे माधवैकनिलये यदृच्छया ।
हे रमारमण वार्यतामसौ कः सहेत निजवेश्मलङघनम् ॥८१॥
अयं क्षीराम्भोधेः पतिरिति गवां पालक इति
श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः ।
अनेन प्रत्यूहो व्यरचि सततं येन जननी-
स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥८२॥
नखनियमितकण्डून् पाण्डवस्यन्दनाश्वा-
ननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः ।
अवतु विततगात्रस्तोत्रसंस्यूतमौलि-
र्दशनविधृतरश्मिर्देवकी पुण्यराशिः ॥८३॥
भक्तिस्त्वयि स्थिरतरा भगवन्यदि स्या-
द्दैवेन नः फलितदिव्यकिशोरवेषे ।
मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मा-
न्धर्मार्थकामगतयः समयप्रतीक्षाः ॥८४॥
अङगनामङगनामन्तरे माधवो माधवं माधवं चान्तरेणाङगना ।
इत्थमाकल्पिते मण्डले मध्यगः संजगों वेणुना देवकीनन्दनः ॥
बालिकातालिकाताललीलालयासंगसंदर्शितभ्रूलताविभ्रमः ।
गोपिकागीतदत्तावधानः स्वयं संजगौ वेणुना देवकीनन्दनः ॥
मध्येगोकुलमण्डलं प्रतिदिशं चाम्भारवोज्जृम्भिते
प्रातर्दोहमहोत्सवे नवघनश्यामं रणन्नू पूरम् ।
भाले बालविभूषणं कटिरनत्सत्किङकिणीमेखलं
कण्ठे व्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे ॥८७॥
कामं सन्तु सहस्त्रशः कतिपये सारस्य धौरेयकाः

कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः ।
नैवैतैर्विवदामहे न च वयं देव प्रियं ब्रूमहे
यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारं गता ॥८८॥
यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवाम गाहते
विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्‍टुमुत्कण्ठते ।
उत्तंसाय तमालपल्लवमितिच्छिन्दन्ति यां गोपिकाः
कान्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥८९॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङकमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङघावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङगभूषं भजे ॥९०॥
परमिममुपदेशमाद्रियध्वं निगमवनेषु नितान्तखेदखिन्नाः ।
विचिनुत भवनेषु वल्लवीनामुपनिषदर्थमुलूखले निबद्धम् ॥९१॥
तमसि रविरिवोद्यन्मज्जतामम्बुराशौ
प्लव इव तृषितानां स्वादुवर्षीव मेघः ।
निधिरिव निधनानां दीर्घतीव्रामयानां
भिषगिव कुशलं मे दातुमायाति शौरिः ॥९२॥
चिकुरं बहुलं विरलभ्रमरं मृदुलं वचनं विपुलं नयनम् ।
अधरं मधुरं ललितं वदनं चपलं चरितं च कदानुभवे ॥९३॥
मुग्धं स्निग्धं मधुरमुरलीमाधुरीधीरनादैः
कारंकारंकरणविवशं गोकुलव्याकुलत्वम् ।
श्यामं कामं युवजनमनोमोहनं मोहनाङंग
चित्ते नित्यं निवसतु महो वल्लवीवल्लभं नः ॥९४॥
देवकीतनयपूजनपूतः पूतनारिचरणोदकधूतः ।
यद्यहं स्मृतधनञ्जयसूतः किं करिष्यति स मे यमदूत ॥९५॥
अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारेक्षणम् ।
आलोलाङगुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङगललितं ध्यायेज्जगन्मोहनम् ॥९६॥
हे देव हे दयित हे भुवनैकबन्धो
हे कृष्ण हे चपल हे करुणैकसिन्धो ।
हे नाथ हे रमण हे नयनाभिराम
हा हा कदानु भवितासि पदं दृशोर्मे ॥९७॥
वन्दे मुकुन्दमरविन्ददलायताक्षं
कुन्देन्दुशङखदशनं शिशुगोपवेषम् ।
इन्द्रादिदेवगणवन्दितपादपीठं
वृन्दावनालयमहं वसुदेवसूनुम् ॥९८॥
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
पाणिद्वन्द्वसमर्चयाच्युतकथां श्रोत्रद्वयं त्वं श्रृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङि‍घ्रयुग्मालयं
जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्द्धन्नमाधोक्षजम् ॥९९॥
हे लोकाः श्रृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां
योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां
तत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥१००॥
शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं
संसारोच्छेदमन्त्रं समुचिततमसः सङघनिर्वाणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रं
जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥१०१॥
व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।
भक्त्यात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥१०२॥
श्रृण्वञ्जनार्दनकथागुणकीर्तनानि
देहे न यस्य पुलकोद्‌गमरोमराजिः ।
नोत्पद्यते नयनयोर्विमलाम्बुमाला
धिक् तस्य जीवितमहो पुरुषाधमस्य ॥१०३॥
अलमलमलमेका प्राणिनां पातकानां
निरसनविषये वा कृष्णकृष्णेति वाणी ।
यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा
करतलकलिता सा मोक्षसाम्राज्यलक्ष्मीः ॥१०४॥
कृष्ण त्वदीयपदपङकजपञ्जरान्ते
अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥१०५॥
कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः ।
जलं भित्त्वा यथा पद्यं नरकादुद्धराम्यहम् ॥१०६॥
सत्यं ब्रवीमि मनुजाः स्वयमूर्ध्वबाहु-
र्यो मां मुकुन्द नरसिंह जर्नादेनेति ।
जीवो जपत्यनुदिनं मरणे रणे वा
पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥१०७॥
गोकोटिदानं ग्रहणेषु काशीप्रयागगङगायुतकल्पवासः ।
यज्ञायुतं मेरुसुवर्णदानं गोविन्दनाम्ना न कदापि तुल्यम् ॥१०८॥
वासुदेवं परित्यज्य येऽन्यं देवमुपासते ।
तृषिता जाह्नवीतीरे कूपं वाञ्छन्ति दुर्भगाः ॥१०९॥
बिभ्रद्वेणुं जठरपटयोः श्रृङगवेत्रे च कक्षे
वामे पाणौ मसृणकवलं तत्फलान्यङ्‌गुलीषु ।
तिष्ठन्मध्ये स्वपरिसुहृदो हासयन्नर्मभिः स्वैः
स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः ॥११०॥
नौमीडय तेऽभ्रवपुषे तडिदम्बराय
गुञ्जावतंसपरिपिच्छलसन्मुखाय ।
वन्यस्त्रजे कवलवेत्रविषाणवेणु-
लक्ष्मश्रिये मृदुपदे पशुपाङगजाय ॥१११॥
तावद्रागादयः स्तेनास्तावत्कारागृहं गृहम्‌ ।
तावन्मोहोऽङ्‌घ्रिनिगडो यावत्कृष्ण न ते जनाः ॥११२॥
समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः ।
भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद्विपदां न तेषाम्‌ ॥११३॥
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम्‌ ।
रन्ध्रान्वेणोरधरसुधया पूरयन्गोपवृन्दै-
र्वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥११४॥
अहो बकीयं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी ।
लेभे गतिं धात्र्युचितां ततोऽन्यं कंवा दयालुं शरणं व्रजेम ॥११५॥
आहुश्च ते नलिननाभ पदारविन्दं
योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः ।
संसारकूपपतितोत्तरणावलम्बं
गेहंजुषामपि मनस्युदियात्सदा नः ॥११६॥
अक्षण्वतां फलमिदं न परं विदामः
सख्यः पशूननु विवेशयतोर्वयस्यैः ।
वक्‍त्रं व्रजेशसुतयोरनुवेणुजुष्‍टं
यैर्वा निपीतमनुरक्तकटाक्षमोक्षम्‌ ॥११७॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥११८॥
गोविन्द द्वारिकावासिन्‌ कृष्ण गोपीजनप्रिय ।
कौरवैः परिभूतां मां किं न जानासि केशव ॥११९॥
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
कौरवार्णवमग्नां मामुद्धरस्व जनार्दन ॥१२०॥
श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो
द्रुमो भूमिश्चिन्तामणिगणमयी तोयममृतम्‌ ।
कथा गानं नाटयं गमनमपि वंशी प्रियसखी
चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥१२१॥
यस्यैकनिःश्वसितकालमथावलम्ब्य
जीवन्ति लोमविलजा जगदण्डनाथाः ।
विष्णुर्महान्स इह यस्य कलाविशेषो
गोविन्दमादिपुरुषं तमहं भजामि ॥१२२॥
सान्द्रानन्दपुरन्दरादिदिविषद्‌वृन्दैरमन्दादरा-
दानम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरम्‌ ।
स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनी मेदुरं
श्रीगोविन्दपदारविन्दमशुभस्यन्दाय वन्दामहे ॥१२३॥
राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली-
नेपथ्योचितनीलरत्‍नमवनीभारावतारक्षमः ।
स्वच्छन्दव्रजसुन्दरीजनमनस्तोषप्रदोषश्चिरं
कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥१२४॥
वेदानुद्धरते जगन्ति वहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्‌ मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥
रासे चञ्चलतां गतस्य ललनावृन्दस्य मध्ये हरी
राजत्येष कथं भवेदुपमितिस्तादृङ्‌ न भावो भुवि ।
चेत्स्याच्चञ्चलता गता विपुलता विद्युत्सु संनर्तनं
तन्मध्ये जलदस्य नर्तनमतिः शोभा भवेत्तादृशी ॥१२६॥
श्रीकृष्णस्य मनोज्ञनादमुरलीं विम्बाधरं श्रीमुखं
सम्पूर्णाकृतिमच्छशाङकललितं हृत्कौस्तुभाध्यासितम्‌ ।
पादौ नूपुरमञ्जुशिञ्जितनमत्कैवल्यनिन्दाक्षम-
स्वादौ तप्तसुवर्णकान्ति वसनं साक्षात्करिष्ये कदा ॥१२७॥
श्रीकृष्ण श्याम राधाधव यदुनृपते यामुनप्रान्तचारिन्‌
वृन्दारण्यैकवासिन्मधुरशशिमुख स्निग्धमूर्ते व्रजेश ।
वंशीवाद्योचित स्त्रग्भरपरिमलयुक्‌पिच्छसङ्‌क्रान्तचूड
प्रत्यङगश्रीनिवास प्रदिश मनसि मे स्वीयभक्तिप्रकाशम्‌ ॥१२८॥
कालिन्दीकूलकेलिः कलितकुमुदिनीकान्तकान्तिः कृपालुः
केशिक्रान्तासुकर्षी वककुलकलनः कालियाकालनोत्कः ।
काव्याङकक्रान्तकर्मा कुरुकुलकषणः कालकण्ठीकृताङगः
कृष्णः कारुण्यकर्मा भवतु मयि कृपादृष्‍टिरक्लिष्‍टकर्मा ॥१२९॥
इदानीमङगमक्षालि रचितं चानुलेपनम्‌ ।
इदानीमेव ते कृष्ण धूलीधूसरितं वपुः ॥१३०॥
नाहं विप्रो न च नरपतिर्नापि वैश्यो न शूदो
नाहं वर्णी न च गृहपतिर्नो वनस्थो यतिर्वा ।
किन्तु प्रोद्यन्निखिलपरमान्दपूर्णामृताब्धे -
र्गोपीभर्तुः पदकमलयोर्दासदासानुदासः ॥१३१॥
कृष्ण त्वं पठ किं पठामि ननु रे शास्त्रं किमु ज्ञायते
तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् ।
ज्ञानं भक्तिरथो विरक्तिरनया किं मुक्तिरेवास्तु ते
दध्यादीनि भजामि मातुरुदितं वाक्यं हरेः पातु वः ॥१३२॥
नवनीलमेघरुचिरः परः पुमानवनीमवाप्य धृतगोपविग्रहः ।
महनीयकीर्तिरमरैरपि स्वयं नवनीतभिक्षुरधुना स चिन्त्यते ।
युगायितं निमेषेण चक्षुषा प्रावृषायितम् ।
शून्यायितं जगत्सर्वं गोविन्दविरहेण मे ॥१३४॥
अयि नन्दतनूज किङकरं पतितं मां विषमे भवाम्बुधौ ।
कृपया तव पादपङकजस्थितधूलीसदृशं विचिन्तय ॥१३५॥
वंशीविभूषितकरान्नवनीरदाभात्
पीताम्बरादरुणविम्बफलाधरोष्ठात् ।
पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्
कृष्णात्परं किमपि तत्त्वमहं न जाने ॥१३६॥
ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं
ज्योतिः किञ्चन योगिनो यदि परं पश्यन्ति पश्यन्तु ते ।
अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं
कालिन्दीपुलिनेषु यत्किमपि तन्नीलं महो धावति ॥१३७॥
चिदानन्दाकारं जलदरुचि सारं श्रुतिगिरां
व्रजस्त्रीणां हारं भवजलधिपारं कृतधियाम् ।
विहन्तुं भूभारं विदधदवतारं मुहुरहो
महो बारम्बारं भजत कुशलारम्भकृतिनः ॥१३८॥
चर्वयत्‍यनिशं मर्म मम मायानिशाचरी ।
क्वासि हे पूतनाघातिन् मायाकुहकनाशक ॥१३९॥
त्वं पापितारकः कृष्ण भवसागरनाविकः ।
त्राहि मां भवभीमाब्धेस्तवैव शरणागतम् ॥१४०॥
किं करोमि क्व गच्छामि कं वा शरणमाश्रये ।
विमुखे त्वयि गोविन्द हा हा पापी हतो हतः ॥१४१॥
रे रे मानसभृङग मा कुरु मुधा झङकारकोलाहलं
निःशब्दं हरिपादफुल्लकमले माध्वीकमास्वादय ।
तस्मिन् सर्वतृषापहारिणि चिदानन्दे मरन्दे सकृ-
न्निष्पीते क्व नु ते प्रयास्यति लयंसाहङ्‌कृतिर्झङ्‌कृतिः ॥१४२॥
येषां श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणां
येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा ।
येषां श्रीकृष्णलीलाललितरसकथासादरौ नैव कर्णौ
धिक्तान्धिक्तान्धिगेतान्कथर्यात नियतं कीर्तनस्थो मृदङगः ॥
जीर्णा तरी सरिति नीरगभीरधारा
बाला वयं सकलमित्थमनर्थहेतुः ।
विश्वासबीजमिदमेव कृशोदरीणां
यन्माधवस्त्वमसि सम्प्रति कर्णधारः ॥१४४॥
श्रीकृष्णनामा जयतीह शश्वत् कश्चित्स सच्चिन्मयनीलिमा मे ।
यत्रानुरक्तं धवलत्वमेति स्थैर्यंच चित्तं मलिनं चलं च ॥१४५॥
नमस्तस्मै परेशाय कृष्णायाद्भुतकर्मणे ।
धूलिधूसरिताङगाय नमस्तैजसमूर्तये ॥१४६॥
नमः श्रीद्वारकेशाय गाश्च चारयते नमः ।
राजराजेश्वरायाथ पार्थसारथये नमः ॥१४७॥
नमोऽस्तु भीष्मभीष्माय प्रह्लादाह्लादकाय च ।
परःसहस्त्रपत्नीभिः सेविताय जितात्मने ॥१४८॥
क्वायं क्षुद्रमतिर्दासः क्व स्वामी गुणवारिधिः ।
मुहुर्मुहुर्निमग्नं मां क्षमस्व करुणानिधे ॥१४९॥
शुद्धयति हि नान्तरात्मा कृष्णपदाम्भोजभक्तिमृते ।
वसनमिव क्षारोदैर्भक्त्या प्रक्षाल्यते चेतः ॥१५०॥
यद्वत्समलादर्शे सुचिरं भस्मादिना शुद्धे ।
प्रतिफलति वक्त्रमुच्चैः शुद्धे चित्ते तथा ज्ञानम् ॥१५१॥
स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा ।
प्रारम्भे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च ॥१५२॥
स्वाश्रमधर्माचरणं कृष्णप्रतिमार्चनोत्सवो नित्यम् ।
विविधोपचारकरणैर्हरिदासैः सङगमः शश्वत् ॥१५३॥
कृष्णकथासंश्रवणे महोत्सवः सत्यवादश्च ।
परयुवतौ द्रविणे वा परापवादे पराङ्‌मुखता ॥१५४॥
ग्राम्यकथासूद्वेगः सुतीर्थगमनेषु तात्पर्यम् ।
यदुपतिकथावियोगे व्यर्थं गतमायुरिति चिन्ता ॥१५५॥
एवं कुर्वति भक्तिं कृष्णकथानुग्रहोत्पन्ना ।
समुदेति सूक्ष्मभक्तिर्यस्या हरिरन्तराविशति ॥१५६॥
स्मृतिसत्पुराणवाक्यैर्यथाश्रुतायां हरेर्मूर्तौ ।
मानसपूजाभ्यासो विजननिवासेऽपितात्पर्यम् ॥१५७॥
सत्यं समस्तजन्तुषु कृष्णस्यावस्थितेर्ज्ञानम् ।
अद्रोहो भूतगणे ततस्तु भुतानुकम्पा स्यात् ॥१५८॥
प्रमितयदृच्छालाभे सन्तुष्टिर्दारपुत्रादौ ।
ममताशून्यत्वमतो निरहङकारत्वमक्रोधः ॥१५९॥
मृदुभाषिता प्रसादो निजनिन्दायां स्तुतौ समता ।
सुखदुःखशीतलोष्णद्वन्द्वसहिष्णुत्वमापदो न भयम् ॥१६०॥
निद्राहारविहारेष्वनादरः सङगराहित्यम् ।
वचने चानवकाशः कृष्णस्मरणेन शाश्वती शान्तिः ॥१६१॥
केनापि गीयमाने हरिगीते वेणुनादे वा ।
आनन्दाविर्भावो युगपत्स्याद्‌धृष्टसात्त्विकोद्रेकः ॥१६२॥
तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम् ।
स्थिरतां याते तस्मिन् याति मदोन्मत्तदन्तिदशाम् ॥१६३॥
जन्तुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः ।
एतादृशी दशा चेत्तदैव हरिदासवर्यः स्यात् ॥१६४॥
यमुनातटनिकटस्थितवृन्दावनकानने महारम्ये ।
कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थाप्य ॥१६५॥
तिष्ठन्तं घननीलं स्वतेजसा भासयन्तमिह विश्‍वम् ।
पीताम्बरपरिधानं चन्दनकर्पूरलिप्तसर्वाङगम् ॥१६६॥
आकर्णपूर्णनेत्रं कुण्डलयुगमण्डितश्रवणम् ।
मन्दस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् ॥१६७॥
वलयाङगुलीयकाद्यानुज्ज्वलयन्तं स्वलङकारान् ।
गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् ॥१६८॥
गुञ्जारवालिकलितं गुञ्जापुञ्जान्विते शिरसि ।
भुञ्जानं सह गोपैः कुञ्जान्तरवर्तिनं हरिं स्मरत ॥१६९॥
मन्दारपुष्पवासितमन्दानिलसेवितं परानन्दम् ।
मन्दाकिनीयुतपदं नमत महानन्ददं महापुरुषम् ॥१७०॥
सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः ।
सुरभीतिक्षपणमहासुरभीमं यादवं नमत ॥१७१॥
कन्दर्पकोटिसुभगं वाञ्छितफलदं दयार्णवं कृष्णम् ।
त्यक्‍त्वा कमन्यविषयं नेत्रयुगं द्रष्‍टुमुत्सहते ॥१७२॥
पुण्यतमामतिसुरसां मनोऽभिरामां हरेः कथां त्यक्‍त्वा ।
श्रोतुं श्रवणद्वन्द्वं ग्राम्यं कथमादरं वहति ॥१७३॥
दौर्भाग्यमिन्द्रियाणां कृष्णे विषये हि शाश्वतिके ।
क्षणिकेषु पापकरणेष्वपि सज्जन्ते यदन्यविषयेषु ॥१७४॥
भूतेष्वन्तर्यामी ज्ञानमयः सच्चिदानन्दः ।
प्रकृतेः परः परात्मा यदुकुलतिलकः स एवायम् ॥१७५॥
साक्षाद्यथैकदेशे वर्तुलमुपलभ्यते रवेर्विम्बम् ।
विश्‍वं प्रकाशयति तत्सर्वैः सर्वत्र दृश्यते युगपत् ॥१७६॥
यद्यपि साकारोऽयं तथैकदेशी विभाति यदुनाथः ।
सर्वगतः सर्वात्मा तथाप्ययं सच्चिदानन्दः ॥१७७॥
ब्रह्माण्डानि बहूनि पङकजभवान् प्रत्यण्डमत्यद्भुतान्
गोपान्वत्सयुतानदर्शयदजं विष्णूनशेषांश्च यः ।
शम्भुर्यच्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रयात्
कृष्णो वै पृथगस्ति कोऽप्यविकृतः सच्चिन्मयो नीलिमा ॥१७८॥
कृपापात्रं यस्य त्रिपुररिपुरम्भोजवसतिः
सुता जह्नोः पूता चरणनखनिर्णेजनजलम् ।
प्रदानं वा यस्य त्रिभुवनपतित्वं विभुरपि
निदानं सोऽस्माकं जयति कुलदेवो यदुपतिः ॥१७९॥
नित्यानन्दसुधानिधेरधिगतः सन्नीलमेघः सता-
मौत्कण्ठयप्रबलप्रभञ्जनभरैराकर्षितो वर्षति ।
विज्ञानामृतमद्भुतं निजवचोधाराभिरारादिदं
चेतश्चातक चेन्न वाञ्छसि मृषा क्रान्तोऽसि सुप्तोऽसि किम् ॥१८०॥
चेतश्चञ्चलतां विहाय पुरतः संधाय कोटिद्वयं
तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम् ।
विश्रान्तिर्हितमप्यहो क्व नु तयोर्मध्ये तदालोच्यतां
युक्‍त्या वानुभवेन यत्र परमानन्दश्च तत्सेव्यताम ॥१८१॥
पुत्रान्पौत्रमथ स्त्रियोऽन्ययुवतीर्वित्तान्यथोऽन्यद्धनं
भोज्यादिष्वपि तारतम्यवशतो नालं समुत्कण्ठया ।
नैतादृग्यदुनायके समुदिते चेतस्यनन्ते विभौ
सान्द्रानन्दसुधार्णवे विहरति स्वैरं यतो निर्भयम् ॥१८२॥
काम्योपासनयार्थयन्त्यनुदिनं केचित्फलं स्वेप्सितं
केचित्स्वर्गमथापवर्गमपरे योगादियज्ञादिभिः ।
अस्माकं यदुनन्दनाङ्‌घ्रियुगलध्यानावधानार्थिनां
किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम् ॥१८३॥
आश्रितमात्रं पुरुषं स्वाभिमुखं कर्षति श्रीशः ।
लोहमपि चुम्बकाश्मा संमुखमात्रं जडं यद्वत् ॥१८४॥
अयमुत्तमोऽयमधमो जात्या रुपेण संपदा वयसा ।
श्‍लाघ्योऽश्‍लाघ्यो वेत्‍थं न वेत्ति भगवाननुग्रहावसरे ॥१८५॥
अन्तःस्वभावभोक्ता ततोऽन्तरात्मा महामेघः ।
खदिरश्चम्पक इव वा प्रवर्षणं किं विचारयति ॥१८६॥
यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते ।
भक्ताः परमानन्दे रमन्ति सदयावलोकेन ॥१८७॥
सुतरामनन्यशरणाः क्षीराद्याहारमन्तरा यद्वत् ।
केवलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति ॥१८८॥
यद्यपि गगनं शून्यं तथापि जलदामृतांशुरुपेण ।
चातकचकोरनाम्नोर्दृढभावात्पूरयत्याशाम् ॥१८९॥
तद्वद्रजतां पुंसां दृग्वाङ्‌मनसामगोचरोऽपि हरिः ।
कृपया फलत्यकस्मात्सत्यानन्दामृतेन विपुलेन ॥१९०॥

N/A

References : N/A
Last Updated : September 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP