शिवगीता - सप्तदशोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीभगवानुवाच ।

अव्यक्तादभवत्कालः प्रधानपुरुषः परः ।

तेभ्यः सर्वमिदं जातं तस्माद्‌ब्रह्ममयं जगत् ॥१॥

सर्वतः श्रुतिमल्लोके सर्वमावृत्त्य तिष्ठति ॥

सर्वतः पाणिपादं तत्सर्वतोक्षिरोमुखम् ॥२॥

सर्वेद्रियगुणाभासं सर्वेंद्रियविवर्जितम् ॥

सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥३॥

सर्वोपम्यं परं नित्यं प्रमाणं चाप्यगोचरम् ॥

निर्विकल्पं निराभासं सर्वावासं परामृतम् ॥४॥

अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ॥

निर्गुणं परमं ज्योतिस्तत्स्थानं सूरयो विदुः ॥५॥

सर्वात्मा सर्वभूतानां स बाह्याभ्यन्तरः परः ॥

सोहं सर्वगतः शांतो ज्ञानात्मा परमेश्वरः ॥६॥

मया ततमिदं विश्वं जगत्स्थावरजंगमम् ॥

मत्स्थानि सर्वभूतानि इत्थं वेदविदो विदुः ॥७॥

प्रधानं पुरुषश्चैव तत्र द्वयमुदाह्रतम् ॥

तयोरनादिरुद्दिष्टः कालः संयोजकः परः ॥८॥

त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् ॥

तदात्मकं तदन्यत्स्यात्तद्रूपं मामकं विदुः ॥९॥

महदाद्यं विशेषांतं संप्रसूतेऽखिलं जगत् ॥

या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥१०॥

पुरुषं प्रकृतिस्थो वै भुक्ते यः प्राकृतान्गुणान् ॥

अहंकारविविक्तत्वात्प्रोच्यते पंचविंशकः ॥११॥

आद्यो विकारः प्रकृतेर्महानात्मेति कथ्यते ॥

विज्ञानशक्तिविज्ञाता ह्यहंकारस्तदुत्थितः ॥१२॥

एक एव महानात्मा सोहंकारोभिधीयते ॥

स जीवः सोंतरात्मेति गीयते तत्त्वचिंतकैः ॥१३॥

तेन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥

स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥१४॥

तेनाविवेकजस्तस्मात्संसारः पुरुषस्य तु ॥

स चाविवेकः प्रकृतेः संगात्कालेन सोभवत् ॥१५॥

कालः सृजति भूतानि कालः संहरते प्रजाः ॥

सर्वे कालस्य वशगा न कालः कस्यचिद्वशे ॥१६॥

सोंतरा सर्वमेवेदं नियच्छति सनातनः ॥

प्रोच्यते भगवान्प्राणः सर्वज्ञः पुरुषोत्तमः ॥१७॥

सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः ॥

मनसश्चाप्यहंकारस्त्वहंकारान्महत्परम् ॥१८॥

महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥

पुरुषाद्भगवान्प्राअस्तस्मात्सर्वमिदं जगत् ॥१९॥

प्राणात्परतरं व्योम व्योमातीतोग्निरीश्वरः ॥

सोहं सर्वगतः शांतो मया ततमिदं जगत् ॥२०॥

नाति मत्तः परं भूतं मां विज्ञाय विमुच्यते ॥

नित्यं हि नास्ति जगति भूतं स्थावरजंगमम् ॥२१॥

ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥

सोहं सृजामि सकलं संहराम्यखिलं जगत् ॥२२॥

मयि मायामये देवः कालेन सह संगतः ॥

मत्सन्निधावेष कालः करोति सकलं जगत् ॥२३॥

नियोजयत्यनन्तात्मा ह्येतद्वेदानुशासनम् ॥

महादेवेति कालात्मा कालांतो मम सूदनः ॥२४॥

वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः ॥

माहात्म्यं देवदेवस्य येन सर्वं प्रवर्तते ॥२५॥

नाहं तपोभिर्विविधैर्न दानैर्नापि चेज्यया ॥

शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥२६॥

अहं हि सर्वभुतानामंतस्तिष्ठामि सर्वगः ॥

मां सर्वसाक्षिणं लोको न जानाति मुनीश्वरा ॥२७॥

तस्यांतरा सर्वमिदं यो हि सर्वांतरः परः ॥

सोहं धाता विधाता च कालाग्निर्विश्वतोमुखः ॥२८॥

न मां पश्यंति मुनयः सर्वेपि त्रिदिवौकसः ॥

ब्रह्माद्या मनवः शक्रा ये चान्ये प्रथितौजसः ॥२९॥

गृणंति सततं वेदा मामेकं परमेश्वरम् ॥

यजंति विविधैर्यज्ञैर्ब्राह्मणा वैदिकैर्मखैः ॥३०॥

सर्वे लोका नमस्यंति ब्रह्मा लोकपितामहः ॥

ध्यायंति योगिनो देवं भुताधिपतिमीश्वरम् ॥३१॥

अहं हि सर्वहविषां भोक्ता चैव फलप्रदः ॥

अहं सर्वतनुर्भूत्वा सर्वात्मा सर्वसंस्थितः ॥३२॥

मां हि पश्यंति विद्वांसो धार्मिका वेदवादिनः ॥

तेषां संनिहितो नित्यं ये मां नित्यमुपासते ॥३३॥

ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ॥

तेषां ददामि तत्स्थानमानंदं परमं पदम् ॥३४॥

अन्येपि ये स्वधर्मस्थाः शूद्राद्या नीचजातयः ॥

भक्तिमंतः प्रमुच्यन्ते कालेनापि हि संगताः ॥३५॥

न मद्भक्ता विनश्यंति मद्भक्त्या वीतकल्मषाः ॥

आदावेतत्प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥३६॥

यो वै निंदति त मूढो देवदेवं स निंदति ॥

यो हि तं पूजयेद्भक्त्या स पूजयति मां सदा ॥३७॥

शिवस्य परिपूणस्य किं नाम क्रियते शुभम् ॥

यत्कृतं शिवभक्ताय तत्कृतं स्याच्छिवे मयि ॥३८॥

पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ॥

यो मे ददाति नियतं स मे भक्तः प्रियो मम ॥३९॥

अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ॥

उत्तमः पुरुषस्त्वन्यः परमात्मा हि गीयते ॥४०॥

अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ॥

धार्मिकाणां च गोप्ताहं निहंता वेदविद्विषाम् ॥४१॥

अहं हि सर्वसंसारान्मोचको योगिनामिह ॥

संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥४२॥

अहंमेव हि संहर्ता स्रष्टाहं परिपालकः ॥

माया वै मामिका शक्तिर्माया लोकविमोहिनी ॥४३॥

ममैव च परा शक्तिर्या सा विद्येति गीयते ॥

नाशयामि च तां मायां योगिनां ह्रदि संस्थितः ॥४४॥

अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ॥

आधारः सर्वभूतानां निधानममृतस्य च ॥४५॥

अहमेव जगत्सर्वं मय्येव सकलं जगत् ॥

मत्त उत्पद्यते विश्वं मय्येव च विलीयते ॥४६॥

अहं हि भगवानीशः स्वयंज्योतिः सनातनः ॥

परमात्मा परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥४७॥

एका सर्वांतरा शक्तिः करोति विविधं जगत ॥

आस्थाय ब्रह्मणो रूपं मन्मयी मदधिष्ठिता ॥४८॥

अन्या च शक्तिर्विपुला संस्थापयति या जगत् ॥

भूत्वा नारायणो देवो जगन्नाथो जगन्मयः ॥४९॥

तृतीया महती शक्तिर्निहति सकलं जगत् ॥

तामसी मे समाख्याता कालाख्या रौद्ररूपिणी ॥५०॥

ध्यानेन मां प्रपश्यंति केचिज्ज्ञानेन चापरे ॥

अपरे भक्तियोगेन कर्मयोगेन चापरे ॥५१॥

सर्वेषामेव भक्तानामिष्टः प्रियतरो मम ॥

यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥५२॥

अन्ये च येत्र भक्ता मे मदाराधनकांक्षिणः ॥

तेऽपि मां प्राप्नुवंत्येव नावर्तन्ते च वै पुनः ॥५३॥

मया ततमिदं कृत्स्नं प्रधानपुरुषात्मकम् ॥

मय्येव संस्थितं सर्वं मया संप्रेर्यते जगत् ॥५४॥

नाह प्रेरयिता विप्राः परमं योगमाश्रिताः ॥

प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥५५॥

पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः ॥

करोति कालो भगवान्महायोगेश्वरः स्वयम् ॥५६॥

योगोत्संप्रोच्यते योगी मया शास्त्रेऽपि सूरिभिः ॥

योगेश्वरोऽसौ भगवान्महादेवो महान्प्रभुः ॥५७॥

महत्त्वात्सर्वसत्वानां परत्वात्परमेष्टिनः ॥

प्रोच्यते भगवान्ब्रह्मा महादेवो महेश्वरः ॥५८॥

यो मामेवं विजानाति महायोगेश्वरेश्वरम् ॥

सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥५९॥

अहं प्रेरयिता देवः परमानंदमाश्रितः ॥

नृत्यामि योगी सततं यस्तं वेद स वेदवित् ॥६०॥

ॐ तत्सदिति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु शिवराघवसंवादे ब्रह्मनिरूपणं नाम सप्तदशोध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP