शिवगीता - दशमोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीराम उवाच ।

भावन्कुत्र जीवेऽसौ जन्तोर्देहेऽवतिष्ठते ॥

जायते वा कुतो जीवः स्वरूपं चास्य किं वद ॥१॥

देहान्ते कुत्र वा याति गत्वा वा कुत्र तिष्ठति ॥

कथमायाति वा देहं पुनर्न यदि वा वद ॥२॥

श्रीभगवानु उवाच ।

साधु पृष्टं महाभागं गुह्याद्‌गुह्यतरं हि यत् ॥

देवैरपि सुदुर्ज्ञेयमिन्द्राद्यैर्वा महर्षिभिः ॥३॥

अन्यस्मै नैव वक्तव्यं मयापि रघुनन्दन ॥

त्वद्भक्त्याहं परं प्रीतो वक्ष्याम्यवहितः श्रृणु ॥४॥

सत्यज्ञानात्मकोऽनन्तः परमानन्दविग्रहः ॥

परमात्मा परंज्योतिरव्यक्तोव्यक्तकारणम् ॥५॥

नित्यो विशुद्धः सर्वात्मा निर्लेपोऽहं निरञ्जनः ॥

सर्वधर्मविहीनश्च ग्राह्यो मनसापि च ॥६॥

नाहं सर्वेन्द्रियग्राह्यः सर्वेषां ग्राहको ह्यहम् ॥

ज्ञाताहं सर्वलोकस्य मम ज्ञाता न विद्यते ॥७॥

दूरः सर्वविकाराणां परिनामादिकस्य च ॥

यतो वाचो न्वर्तन्ते अप्राप्य मनसा सह ॥८॥

आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥९॥

यस्तु सर्वाणि भूतानि मय्येवेति प्रपश्यति ॥

मां च सर्वेषु भूतेषु ततो न विजुगुप्सते ॥१०॥

यत्र सर्वाणि भूतानि आत्मैवाभुद्विजानतः ॥

को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥११॥

एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥

दृश्यते त्वग्रयया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥१२॥

अनाद्यविद्यया युक्तस्तथाप्येकोऽहमव्ययः ॥

अव्याकृतब्रह्मरूपो जगत्कर्ताहमीश्वरः ॥१३॥

ज्ञानमात्रं यथा दृश्यमिदं स्वप्नं जगत्त्रयम् ॥

तद्वन्मयि जगत्सर्वं दृश्यतेऽस्ति विलीयते ॥१४॥

नानाविद्यासमायुक्तो जीवत्वेन वसाम्यहम् ॥

पञ्चकर्मेन्द्रियाण्येव पञ्च ज्ञानेन्द्रियाणि च ॥

मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥१५॥

वायवः पञ्च मिलिता यांति लिङ्गशरीरताम् ॥

तत्राविद्यासमायुक्तं चैतन्यं प्रतिबिम्बितम् ॥१६॥

व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपिच ॥१७॥

स एव जगतां भोक्ता नाद्ययोः पुण्यपापयोः ॥

इहामुत्र गतिस्तस्य जाग्रत्स्वप्नादिभोक्तृत्ता ॥१८॥

यथा दर्पणकालिम्ना मलिनं दृश्यते मुखम् ॥

तद्वदन्तः करणगैर्दोषैरात्मापि दृश्यते ॥१९॥

परस्पराध्यासवशात्स्यादन्तःकरणात्मनोः ॥

एकीभावाभिमानेन परात्मा दुःखभागिव ॥२०॥

मरुभूमौ जलत्वेन मध्याह्नार्कमरीचिकाः ॥

दृश्यते मूढचित्तस्य न ह्यार्द्रास्तापकारकाः ॥२१॥

तद्वदात्मापि निर्लेपो दृश्यते मूढचेतसाम् ॥

स्वाविद्याख्यात्मदोषेण कर्तृत्वादिकधर्मवान् ॥२२॥

तत्र चान्नमये पिण्डे ह्रदि जीवोऽवतिष्ठते ॥

आनखाग्रं व्याप्य देहं तद्‌ब्रुवेऽवहितः श्रृणु ॥

पुरितदभिधानेन मांसपिण्डो विराजते ॥२३॥

नाभेरूर्ध्वमधः कण्ठाद्‌व्याप्य तिष्ठति यःसदा ॥

तस्य मध्येऽस्ति ह्रदयं सनालं पद्मकोशवत् ॥२४॥

अधोमुखं च तत्रास्ति सूक्ष्मं सुषिरमुत्तमम् ॥

दहराकाशमित्युक्तं तत्र जीवोऽवतिष्ठति ॥२५॥

बालाग्रशतभागस्य शतधा कल्पितस्य च ॥

भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥२६॥

कदम्बकुसुमोद्बद्धकेसरा इव सर्वतः ॥

प्रसृता ह्रदयान्नाड्यो याभिर्व्याप्तं शरीरकम् ॥२७॥

हितं बलं प्रयच्छन्ति तस्मात्तेन हिताः स्मृताः ॥

द्वासप्ततिसहस्त्रैस्ताः संख्याता योगवित्तमैः ॥२८॥

ह्रदयात्तास्तु निष्क्रान्ता यथार्करश्मयस्तथा ॥

एकोत्तरशतं तासु मुख्या विष्वग्विनिर्गताः ॥२९॥

प्रतीन्द्रियं दश दश निर्गता विषयोन्मुखाः ॥

नाड्यः कर्मादिहेतूत्थाः स्वप्नादिभलभुक्तये ॥३०॥

वहन्त्यम्भो यथा नद्यो नाड्यः कर्मफलं तथा ॥

अनन्तैकोर्ध्वगा नाडी मूर्धपर्यन्तमञ्जसा ॥३१॥

सुषुम्नेति समादिष्टा तया गच्छन्विमुच्यते ॥

तत्रावस्थितचैतन्यं जीवात्मानं विदुर्बुधाः ॥३२॥

यथा राहुरदृश्योऽपि दृश्यते चंद्रमंडले ॥

तद्वत्सर्वगतोऽप्यात्मा लिङ्गदेहे हि दृश्यते ॥३३॥

यथा घटे नीयमाने घटाकाशोऽपि नीयते ॥

तद्वत्सर्वगतोऽप्यात्मा लिंगदेहे विनिर्गते ॥३४॥

निश्चलः परिपुर्णोपि गच्छतीत्युपचर्यते ॥

जाग्रत्काले तथाज्ञोऽयमभिव्यक्तविशेषधीः ॥३५॥

व्याप्नोतिनिष्क्रियः सर्वान्भानुर्दश दिशो यथा ॥

नाडीभिर्वृत्तियो यांति लिङ्गदेहसमुद्भवाः ॥३६॥

तत्तत्कर्मानुसारेण जाग्रद्भ गोपलब्धये ॥

इदं लिङ्गशरीराख्यमामोक्षान्न निवर्तते ॥३७॥

आत्मज्ञानेन नष्टेऽ‍स्मिन्साविद्ये सशरीरके ॥

आत्मस्वरूपावस्थानं मुक्तिरित्याभिधीयते ॥३८॥

उत्पादिते घटे यद्वटाकाशत्वमृच्छति ॥

घटे नष्टे यथाकाशः स्वरूपेणावतिष्ठते॥३९॥

जाग्रत्कर्मक्षयवशात्स्वप्नभोग उपस्थिते ॥

बोधावस्थां तिरोधाय देहाद्याश्रयलक्षणाम् ॥४०॥

कर्मोद्मावितसंस्कारस्तत्र स्वप्नरिरंसया ॥

अवस्थां च प्रयात्यन्यां मायावीवात्ममायया ॥४१॥

घटादिविषयान्सर्वान्बुद्ध्यादिकरणानि च ॥

भूतानि कर्मवशतो वासनामात्रसंस्थितान् ॥४२॥

एतांपश्यन्वयंज्योतिः साक्ष्यात्माप्यवतिष्ठिते ॥४३॥

अत्रान्तः करणादीनां वासनाद्वासनात्मता ॥

वासनामात्रसाक्षित्वं तेन तत्र परात्मनः ॥४४॥

वासनाभिः प्रपंचोऽत्र दृश्यते कर्मचोदितः ॥

जाग्रद्भूमौ यथा तद्वत्कर्तृकर्मक्रियात्मक्रः ॥४५॥

निःशेषबुद्धिसाक्ष्यात्मा स्वयमेव प्रकाशते ॥

वासनामात्रसाक्षित्वं साक्षिणः स्वाप उच्यते ॥४६॥

भूतजन्मनि यद्भूतं कर्म तद्वासनावशात् ॥

नेदीयस्त्वाद्वयस्याद्ये स्वप्नं प्रायः प्रपश्यति ॥४७॥

मध्ये वयसि कार्कश्यात्करणानामिहार्जितः ॥

वीक्षते प्रायशः स्वप्नं वासनाकर्मणोर्वशात् ॥४८॥

यियासुः परलोकं तु कर्म विद्यादिसंभृतम् ॥

भाविनो जन्मनो रूप स्वप्न आत्मा प्रपश्यति ॥४९॥

यद्वत्प्रपतनाच्छ्येनः श्रान्तो गगनमण्डले ॥

आकुञ्चय पक्षौ यतते नीडे निः शयनायने ॥५०॥

एवं जाग्रत्स्वप्नभूमौ श्रान्त आत्माभिसञ्चरन् ॥

आपीतकरणग्रामः कारणेनैति चैकताम् ॥५१॥

नाडीमार्गेरिन्द्रियाणामाकृष्यादाय वासनाम् ॥

सर्व ग्रसित्वा कार्यं च विज्ञानात्मा प्रलीयते ॥५२॥

ईश्वराख्येऽव्याकृतेऽर्थे यथा सुखमयो भवेत ॥

कृत्स्न्नपञ्चविलयस्तथा भवति चात्मनः ॥५३॥

योषितः काम्यमानायाः सभोगान्ते यथा सुखम ॥

स आनंदमयो बाह्यो नान्तरः केवलं यथा ॥५४॥

प्राज्ञात्मतां समासाद्य विज्ञानात्मा तथैव सः ॥

विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः ॥५५॥

अविद्यासूक्ष्मवृत्त्यनुभव्रत्येव सुखं यथा ॥

अज्ञानमपि साक्ष्यादिवृत्तिभिश्‍चानुभूतये ॥

तथाहं सुखमस्वाप्सं नवि किंचिदवेदिषम् ॥५६॥

इत्येवं प्रत्यभिज्ञापि पश्‍चात्तस्योपपद्यते ॥५७॥

जाग्रत्स्वप्नसुषुप्त्याख्यमेवेहामुत्र लोकयोः ॥

पश्‍चातकर्मवशादेव विस्फुलिंगा यथानलात् ॥५८॥

जायन्ते कारणादेव मनोबुद्ध्यादिकानि तु ॥

पयः पूर्णो घटो यद्वन्निमग्नः सलिलाशये ॥

तैरेवोद्धृत आयाति विज्ञानात्मा तथैत्यजात् ॥५९॥

विज्ञानकारणात्मानस्तथा तिष्ठंतस्तथापि सः ॥

दृश्यते सत्सु तेष्वेव नष्टेष्वायात्यदृश्यताम् ॥६०॥

एकाकारोऽर्यमा तत्तत्कार्येष्विव परः पुमान् ॥

कूटस्थो दृश्यते तद्वद्‌गच्छत्यागच्छतीवसः ॥६१॥

मोहमात्रान्तरायत्वात्सर्वं तस्योपपद्यते ॥

देहाद्यतीत आत्मापि स्वयंज्योतिः स्वभावतः ॥६२॥

एवं जीवस्वरूपं ते प्रोक्तं दशरथात्मज ॥६३॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे जीवस्वरूपकथनं नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP