शिवगीता - पंचमोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


अथ प्रादुरभूत्तत्र हिरण्मयरथो महान् ॥

अनेकदिव्यरत्नांशुकिर्मीरितदिगन्तरः ॥१॥

नद्युपान्तिकपङ्काढ्यमहाचक्रचतुष्टयः ॥

मुक्‍तावितानविलसदूर्ध्वदिव्यवृषध्वजः ॥३॥

शुद्धहेमखलीनाढ्यतुरंगगणसंयुतः ॥

मुक्तावितानविलसदूर्ध्वदिव्यवृषध्वजः ॥३॥

मत्तवारणिकायुक्तः पट्टतल्पोपशोभितः ॥

पारिजाततरूद्भतपुष्पमालाभिरञ्चितः ॥४॥

मृगनाभिसमद्भूतकस्तूरीमदपंकिलः ॥

कर्पूरागरुधूपोत्थगन्धाकृष्टमधुव्रतः ॥५॥

संवर्तघनघोषाढ्यो नानावाद्यसमन्वितः ॥

वीणावेणुस्वनासक्तकिन्नरीगणसंकुलः ॥६॥

एवं दृष्ट्‌वा रथश्रेष्ठं वृषादुत्तीर्य शंकरः ॥

अम्बया सहितस्तत्र पट्टतल्पेऽविशत्तदा ॥७॥

नीराजनैः सुरस्त्रीणां श्‍वेतचामरचालनैः ॥

दिव्यव्यजनपातैश्च प्रह्रष्टो नीललोहितः ॥८॥

क्वणत्कङ्कणनिध्वानैर्मञ्जुमञ्जीरशिञ्जितैः ॥

वीणावेणुस्वनैर्गीतैःपूर्णमासीज्जगत्रयम् ॥९॥

शुककेकिकुलारावैः श्वेतपारावतस्वनैः ॥

उन्निदभूषाफणिनां दर्शनादेव बर्हिणः ॥

ननृतुर्दर्शयन्तः स्वांश्चन्द्रकान्कोटिसंख्यया ॥१०॥

प्रणमन्तं ततो राममुत्थाप्य वृषभध्वजः ॥

अनिनाय रथं दिव्यं प्रह्रष्टेनान्तरात्मना ॥११॥

कमण्डलुजलैः स्वच्छैः स्वयमाचम्य यत्नतः ॥

समांचम्याथ पुरतः स्वांके राममुपानयत् ॥१२॥

अथ दिव्यं धनुस्तस्मै ददौ तूणीरमक्षयम् ॥

महापाशुपतं नाम दिव्यमस्त्रं ददौ ततः ॥१३॥

उक्तश्‍च तेन रामोऽपि सादरं चंद्रमौलिना ॥

जगन्नाशकरं रौद्रमुग्रमस्त्रमिदं नृप ॥१४॥

अतो नेदं प्रयोक्तव्यं सामान्यसमरादिके ॥

अन्यन्नास्ति प्रतीघातमेतस्य भुवनत्रये ॥१५॥

तस्मात्प्राणात्यये राम प्रयोक्तव्यमुपस्थिते ॥

अन्यदैतत्प्रयुक्तं तु जगत्संक्षयकृद्भवेत् ॥१६॥

अथाहूय सुरश्रेष्ठाँल्लोकपालान्महेश्वरः ॥

उवाच परमप्रीतः स्वं स्वमस्त्रं प्रयच्छथ ॥१७॥

राघवोऽयं च तैरस्त्रै रावणं निहनिष्यति ॥

तस्मै देवैरवध्यत्वमिति दत्तो वरो मया ॥१८॥

तस्माद्वानरतामेत्य भवन्तो युद्धदुर्मदाः ॥

साहाय्यमस्य कुर्वन्तु तेन सुस्था भविष्यथ ॥१९॥

तदाज्ञां शिरसा गृह्य सुराः प्राञ्जलयस्तथा ॥

प्रणम्य चरणौ शंभोः स्वं स्वमस्त्रं ददुर्मुदा ॥२०॥

नारायणास्त्रं दैत्यारिरैन्द्रमस्त्रं पुरंदरः ॥

ब्रह्मापि ब्रह्मदंदास्त्रदैत्यारिरैन्द्रमस्त्रं धनंजयः ॥२१॥

याम्यं यमोपि मोहास्त्रं रक्षोराजस्तथा ददौ ॥

वरुणो वारुणं प्रादाद्वायव्यास्त्रं प्रभंजनः ॥२२॥

कौबेरं च कुबेरोऽपि रौद्रमीशान एव च ॥

सौरमस्त्रं ददौ सूर्यः सौम्यं सोमश्‍च पार्वतम् ॥

विश्वदेवा ददुस्तस्मै वसवो वासवाभिधम् ॥२३॥

अथतुष्टः प्रणम्येशं रामो दशरथात्मजः ॥

प्राञ्जलिः प्रणतो भूत्वा भक्तियुक्तो व्यजिज्ञपत् ॥२४॥

श्रीराम उवाच ।

भगवन्मानुषेणैव नोल्लंघ्यो लवणाम्बुधिः ॥

तत्र लंकाभिधं दुर्गं दुर्जयं देवदानवैः ॥२५॥

अनेककोटयस्तत्र राक्षसा बलवत्तराः ॥

सर्वे स्वाध्यायनिरताः शिवभक्ता जितेन्द्रियाः ॥२६॥

अनेकमायासंयुक्ता बुद्धिमन्तोऽग्निहोत्रिणः ॥

कथमेकाकिना जेया मया भ्रात्रा च संयुगे ॥२७॥

श्रीमहादेव उवाच ।

रावणस्य वधे राम रक्षसामपि मारणे ॥

विचारो न त्वया कार्यस्तस्य कालोऽयमागतः ॥२८॥

अधर्मे तु प्रवृत्तास्ते देवब्राह्मणपीडने ॥

तस्मादायुः क्षयं यातं तेषां श्रीरपि सुव्रत ॥२९॥

राजस्त्रीकामनासक्तं रावणं निहनिष्यसि ॥

पापसक्तो रिपुर्जेतुं सुकरः समरांगणे ॥३०॥

अहर्मे निरतः शत्रुर्भाग्येनैव हि लभ्यते ॥

अधीतधर्मशास्त्रोऽपि सदा वेदरतोऽपिवा ॥

विनाशकाले संप्राप्ते धर्ममार्गाच्च्युतो भवेत् ॥३१॥

पीड्यन्ते देवताः सर्वाः सतत्म येन पापिना ॥

ब्राह्मणाऋषयश्‍चैव तस्य नाशः स्वयं स्थितः ॥३२॥

किष्किंधानगरे राम देवानामंशसंभवाः ॥

वानरा बहवो जाता दुर्जया बलवत्तराः ॥३३॥

साहाय्यं ते करिष्यंति तैर्बद्धा च पयोनिधिम् ॥

अनेकशैलसंबद्धे सेतौ यांतु वलीमुखाः ॥

रावणं सगणं हत्वा तामानय निजां प्रियामः ॥३४॥

शस्त्रैर्युद्धे जयो यत्र तत्रास्त्राणि न योजयेत् ॥

निरस्त्रैष्वल्पशस्त्रेषु पलायनपरेषु च ॥

अस्त्राणि मुञ्चन्दिव्यानि स्वयमेव विनश्यति ॥३५॥

अथवा किं बहूक्तेन मयैवोत्पादितं जगत् ॥

मयैव पाल्यते नित्यं मया संह्रियतेऽपिच ॥३६॥

अहमेको जगन्मृत्युर्मृत्योरपि महीपते ॥

ग्रसेऽहमेव सकलं जकदेतच्चराचरम् ॥३७॥

मम वक्रगताः सर्वे राक्षसा युद्धदुर्मदाः ॥

निमित्तमात्रं त्वं भूयाः कीर्तिमाप्स्यसि संगरे ॥३८॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे रामाय वरप्रदानं नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP