मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
श्रीदीनबंध्वष्टकम्

श्रीदीनबंध्वष्टकम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

श्रीगणेशायनम: ॥

यस्मादिदं जगदुदेतिचतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले ।

यत्रोपयाति विलयं च समस्तमंते दृग्गोचरो भवतुमेऽद्य स दीनबन्धु: ॥ १ ॥

चक्रं सहस्त्रकरचारु करारविंदे गुर्वी गदा दरवरश्च विभाति यस्य ।

पक्षींद्रपृष्ठपरिरोपितपादपद्मो दृग्गोचरो ० ॥ २ ॥

येनोद्धता वसुमती सलिले निमग्ना नग्ना च पांडववधू: स्थगिता दुकूलै: ।

संमोचितो जलचरस्य मुखाद्‍गजेंद्रो दृग्गो० ॥ ३ ॥

यस्यार्द्रदृष्टिवशतस्तु सुरा:समृद्धिं कोपेक्षणेन दनुजा विलयं व्रजंति ।

भीताश्चरेति च यतोऽर्कयमानिलाद्या दृग्गो ० ॥ ४ ॥

गायंति सामकुशला यमजं मखेषु ध्यायंति धीरमतयो यतयो विविक्ते ।

पश्यंति योगिपुरुषा: पुरुषं शरीरे दृग्गो० ॥ ५ ॥

आकाररूपगुणयोगविवर्जितोऽपि भक्तानुकंपननिमित्तगृहीत मूर्ति: ।

य: सर्वगोऽपि कृतशेषशरीरशय्यो दृग्गो: ० ॥ ६ ॥

यस्यांघ्रिपंकजमुनींद्रयोगीन्द्रवृंदैराराध्यते भवदवानलदाहशंत्यै ।

सर्वापराधमविचिंत्य ममाखिलात्मा दृग्गो ०॥ ७ ॥

मन्नामकीर्तनपर: श्वपचोऽपि नूनंहित्वाखिलं कलिमलं भुवनं पुनाति ।

दग्ध्वा ममाघमखिलं करुणेक्षणेन दृग्गो० ॥ ८ ॥

दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितम् ।

य: पठेत्प्रयतो नित्यं तस्य विष्णु: प्रसीदति ॥ ९ ॥

इति श्रीपरमहंस स्वामिब्रह्मानंदविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP