मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
श्रीरङ्गस्तोत्रम्

श्रीरङ्गस्तोत्रम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


पद्माधिराजे गरुडाधिराजे विरिञ्चराजे सुरराजराजे । त्रैलोक्यराजेऽखिलराजराजे श्रीरङ्गराजे रमतां मनो मे ॥१॥
नीलाब्जवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे । श्रीमल्लरङ्गे जितमल्लरङ्गे श्रीरङ्गरङ्गे रमतां मनो मे ॥२॥
लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे । क्षीराब्धिवासे फणिभोगवासे श्रीरङ्गवासे रमतां मनो मे ॥३॥
कुबेरलीले जगदेकलीले मन्दारमालाङ्कितचारुफाले । दैत्यान्तकालेऽखिललोकमौले श्रीरङ्गलीले रमतां मनो मे ॥४॥
अमोघनिद्रे जगदेकनिद्रे विदेहनिद्रे च समुद्रनिद्रे । श्रीयोगनिद्रे सुखयोगनिद्रे श्रीरङ्गनिद्रे रमतां मनो मे ॥५॥
आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे क्षितिमूर्तिरूपे । विचित्ररूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ॥६॥
भक्ताकृतार्थे मुररावणार्थे भक्तसमर्थे जगदेककीर्ते । अनेकमूर्ते रमणीयमूर्ते श्रीरङ्गमूर्ते रमतां मनो मे ॥७॥
कंसप्रमाथे नरकप्रमाथे दुष्टप्रमाथे जगतां निदाने । अनाथनाथे जगदेकनाथे श्रीरङ्गनाथे रमतां मनो मे ॥८॥
सुचित्रशायी जगदेकशायी नन्दाङ्कशायी कमलाङ्कशायी । अम्भोधिशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ॥९॥
सकलदुरितहारी भूमिभारापहारी दशमुखकुलहारी दैत्यदर्पापहारी । सुललितकृतचारी पारिजातापहारी त्रिभुवनभयहारी प्रीयतां श्रीमुरारिः ॥१०॥
रङ्गस्तोत्रमिदं पुण्यं प्रातःकाले पठेन्नरः । कोटिजन्मार्जितं पापं स्मरणेन विनश्यति॥
इति श्रीरङ्गस्तोत्रम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP