मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
मङ्गळाशासनम्

मङ्गळाशासनम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


श्री यादगिरि शृंगाग्र गुहामध्य विहारिणे
सर्वलोकेश्वरायास्तु श्री नृसि  ।म्हाय मङ्गळम् ॥१॥
वामाङ्क विलसल्लक्ष्मीब  ।म्धवे लोकबंधवे
सूरिभोग्याय यादाद्रि श्री नृसिंहाय मङ्गळम् ॥२॥
शङ्ख चक्र प्रभामध्य राजद्विमलमूर्तये
श्री यादगिरिवासाय श्री नृसिंहाय मङ्गळम् ॥३॥
गुहानिवसनात्सर्व हृद्गुहावास सूचनम्
कुर्वते सर्वलोकानाम् यादाद्रीशाय मङ्गळम् ॥४॥
नित्याय निरवद्याय नित्यवैभवशालिने
नित्यवैभव दात्रेच श्री नृसिंहाय मङ्गळम् ॥५॥
साधुलोक शरण्याय कामितार्त प्रदायिने
आर्तार्ति हरणायास्तु श्री नृसिंहाय मङ्गळम् ॥६॥
भुक्तिमुक्ति प्रदात्रेच शक्ति भक्ति प्रदायिने
निर्वाण सुखरूपाय श्री नृसिंहाय मङ्गळम् ॥७॥
जगत्कर्त्रे जगत्भोक्ते जगद्रूपाय वेदसे
जगता  ।म्च निवासाय यादाद्रीशाय मङ्गळम् ॥८॥
अनेक कोटि ब्रह्माण्डै~' ः कंदुका क्रीडलीलया
केळीविलासलोलाय श्री नृसिंहाय मङ्गळम् ॥९॥
सुरासुर नरानाम् च वानरानाम् च पक्षिनाम्
दीनानाम् रक्षकायास्तु श्री नृसिंहाय मङ्गळम् ॥१०॥
दुश्टानाम् निग्रहम् चैव् शिष्टानाम् परिपालनम्
युगपत् कुर्वते लक्ष्मीनरसिंहाय मङ्गळम् ॥११॥
प्रपञ्च वृक्षबीजाय निष्प्रपञ्चाय मायिने
मायापनोदकायास्तु श्री नृसिंहाय मङ्गळम् ॥१२॥
संतान दान दीक्षाय संतानाय फलार्तिनाम्
कौसल्या मुख्य संतानरूपिणे शुभमङ्गळम् ॥१३॥
मङ्गळम् नरसिंहाय मङ्गळम् गुणसिंधवे
मङ्गळानाम् निवासाय यादाद्रीशाय मङ्गळम् ॥१४॥
॥इति श्री वांगीपुरम् नरसिंहाचार्य विरचितं
श्री यादगिरि लक्ष्मीनृसिंह मङ्गळाशासनम् समाप्तम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP