मराठी मुख्य सूची|स्तोत्रे|मारुती स्तोत्रे|
ॐ श्रीपत्र्चवदनायात्र्जने...

पत्र्चमुखहनुत्कवचम् - ॐ श्रीपत्र्चवदनायात्र्जने...

हनुमान वायुपुत्र आहे, त्यामुळे त्याच्यात प्रचंड शक्ति आहे.
Hanuman is son of a wind god Vayu. Hanuman is the Divine example of pure devotion and service


ॐ श्रीपत्र्चवदनायात्र्जनेयाय नम: ॥ ॐ अस्य श्रीपत्र्चमुखहनुमत्कवचमंत्रस्य ब्रह्मा ऋषि:,गायत्री छन्द:,
पत्र्चमुखविराट् हनुमान् देवता, ह्रीं बीजं, श्रीं शक्ति:, क्रौं कीलकं, क्रूं कवचं , कैं अस्त्राय फट् इति दिग्बंध: ॥
श्रीगरुड उवाच ॥ अथ ध्यानं ।
प्रवक्ष्यामि श्रृणु सर्वाङ्गसुन्दरि ॥ यत्कृतं देवदेवेन ध्यान हनुमत: प्रियम् ॥१॥
पत्र्चवक्त्रं महाभीमं त्रिपत्र्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥२॥
पूर्व तु वानरं वत्र्क्रं कोटिसुर्यसमप्रभम् । दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥३॥
अस्यैव दक्षिणं वत्र्क्रं नारसिंहं महाद्‍भुतम् । अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥४॥
पश्‍चिमं गारुडं वक्ततुण्डं महाबलम् । सर्वनागप्रशमनं विषभूतादिकृत्‍ननम् ॥५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पातालसिंहवेतालज्वररोगादिकृत्‍ननम् ॥६॥
ऊर्ध्व हयाननं घोरं दानवात्‍नकरं परम् । येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥७॥
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् । ध्यात्वा पत्र्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥८॥
खङ्गं त्रिशूलं खट्‍वांगं पाशमंकुशपर्वतम् । मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥९॥
भिन्दिपालं ज्ञानमुद्रां दशाभिर्मुनिपुंगवम् । एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥१०॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् । दिव्यामाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥११॥
सर्वाश्‍चर्यमयं देवं हनुमव्दिश्‍वत्रुहरं ॥ पत्र्चास्यमच्युमनेकविचित्रवर्णं वक्त्रं शशाङ्कशिखरं कपिराजवर्यम् ॥ पीताम्बरादिमुकुटैरुपशोभिताङ्गं पिङ्गक्षमाद्यमनिशं मनसा स्मरामि ॥१२॥
मर्कटेश महोत्साहं सर्वशत्रुहरं परम् । शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर ॥१३॥
ॐ हरिमर्कटमर्कटमंत्रमिदं परिलिख्यति लिख्यति वामतले । यदि नश्यति नश्यति शत्रुकुलं यदि मुत्र्चति मुत्र्चति वामलतां ॥१४॥
ॐ हरिमर्कटाय स्वाहा । ॐ नमो भगवते पत्र्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारणाय स्वाहा ॥ ॐ नमो भगवते पत्र्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा ॥ ॐ नमो भगवते पत्र्चवदनाय पश्‍चिममुखाय गरुडाननाय सकलविषहराय स्वाहा ॥ ॐ नमो भगवते पत्र्चवदनायोत्तरमुखायादिबराहाय सकलसम्पत्काराय स्वाहा ॥ ॐ नमो भगवते पत्र्चवदनायोर्ध्वमुखाय हयग्रीवाय सकलजनवशंकराय स्वाहा ॥ ॐ अस्य श्रीपत्र्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषि:, अनुष्टुप् छन्द:, पत्र्चमुखीवीरहनुमान् देवता, हनुमानिति बीजम् , वायुपुत्र इति शक्ति:, अंजनीसुत इति कीलकम्, श्रीरामदूतहनुमत्प्रसादसिद्धयर्थ जपे विनियोग: ॥ इति ऋष्यादिकं विन्यस्य ॐ अत्र्जनीसुताय अंगुष्ठाम्यां नम: । ॐ रुद्रमूर्तये तर्जनीभ्यां नम: । ॐ वायुपुत्राय मध्यमाभ्यां नम: । ॐ अग्निगर्भाय अनामिकाभ्यां नम: । ॐ रामदूताय कनिष्ठिकाभ्यां नम: । ॐ पत्र्चमुखहनुमते करतलकरपृष्ठाभ्यां नम: । इति करन्यास: । ॐ अत्र्जनीसुताय हृदयाय नम: । ॐ रुद्रमूर्तये शिरसे स्वाहा । ॐ वायुपुत्राय शिखायै वषट् । ॐ अग्निगर्भाय कवचाय हूं । ॐ रामदुताय नेत्रत्रयाय वौषट् । ॐ पत्र्चमुखहनुमते अस्त्राय फट् ॥ ॐ पत्र्चमुखहनुमते स्वाहा ॥ इति दिग्बन्ध: ॥ अथ ध्यानम् ॥ वन्दे वानरनारसिंहखगराट् क्रोडाश्‍ववक्त्राव्नितं दिव्यालङ्करणं त्रिपत्र्चनयनं देदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भांकुशाद्रिं हलं खट्‍वाङ्ग फणिभूरुहं दशभुजं सर्वारिवीरापहम् ॥१॥
इति॥ अथ मन्त्र: ॥ ॐ श्रीरामदुतायात्र्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादु:-खनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनस-खाय कोलाहलसकलब्रह्माण्डविश्‍वरुपाय सत्पसमुद्रनिर्लङ्घनाय पिङ्गलनयानायामितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालंकृताय सत्र्जीविनीसत्र्जीविताङ्गदलक्ष्मणमहाकपिसैन्य प्राणदाय दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहितरामवरप्रदाय षट्‍प्रयोगागमपत्र्चमुखवीरहनुमन्मंत्रजपे विनियोग: ॥ ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा । ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा । ॐ हरिमर्कटमर्कटाय खें खें खें खें खें मारणाय स्वाहा । ॐ हरिमर्कटमर्कटाय लुं लुं लुं लुं लुं आकर्षितसकलसम्पत्कराय स्वाहा । ॐ हरिमर्कटमर्कटाय धं धं धं धं धं शत्रुस्तम्भनाय स्वाहा । ॐ टं टं टं टं टं कूर्ममूर्तये पत्र्चमुखवीरहनुमते परयंपरतंत्रोच्चाटनाय स्वाहा । ॐ कं खं गं घं डं चं छं झं त्रं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं ळं क्षं स्वाहा । इति दिग्बंध: ॥ ॐ पूर्वकपिमुखाय पंचमुखहनुमते टं टं टं टं टं सकलशत्रुसंहरणाय स्वाहा ॥ ॐ दक्षिणमुखाय पंचमुखहनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रु ह्रैं ह्रौं ह्र: सकलभूतप्रेतदमनाय स्वाहा ॥ ॐ पश्‍चिममुखाय गरुडाननाय पंचमुखहनुमते मं मं मं मं मं सकलविषहराय स्वाहा ॥ ॐ उत्तरमुखायादिवराहाय लं लं लं लं लं नृसिंहाय नीलकंठमूर्तये पंचमुखहनुमते स्वाहा ॥ ॐ ऊर्ध्वमुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुद्रमूर्तये सकलप्रयोजननिवहिकाय स्वाह॥ ॐ अत्र्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचंद्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पत्र्चमुखवीरहनुमते स्वाहा ॥ भूतप्रेतपिशाच ब्रह्माराक्षसशाकिनीडाकिन्यन्तरिक्षग्रहपरयंत्रपरतंत्रोच्चाटनाय स्वाहा ॥ सकलप्रयोजननिर्वाहकाय पत्र्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जं जं जं जं जं स्वाहा ॥ इंद कवचं पठित्वा तु महाकवचं पठेन्नर: एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥१५॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् । त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥१६॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ॥ पत्र्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥१७॥
षड्वारं च पठेन्नित्यं सर्वदेववंशड;करम् । सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकाम् ॥१८॥
अष्टवारंपठेन्नित्यमिष्टकामार्थसिद्धिदम् । नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥१९॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् । रुद्रवृतिं पठेन्नित्यं सर्वसिद्धिर्भवेद् ध्रुवम् ॥२०॥
कवचस्मरणनैव महाबलमवाप्नुयात् ॥२१॥
इति सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपत्र्चमुखहनुमत्कत्वचं सम्पूर्णम् ।

N/A

N/A
Last Updated : July 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP