-
Impenitent,a.
अननुशयिन्, अननुतापिन्, खेद, पश्चात्ताप-हीन, अननुतप्त.
-
-Impenitence. s.
अननुतापः, अननुशयः, अखेदः; कठिनता, कठोरता.
-
IMPENITENT , a,
अननुतापी -पिनी -पि (न्), अननुतप्तः -प्ता -प्तं, पश्चात्ता-पहीनः -ना -नं, अननुतापशीलः -ला -लं, खेदहीनः -ना -नं, खेदरहितः-ता -तं, अननुशयी -यिनी -यि (न्), स्तब्धचित्तः -त्ता -त्तं, कठिनचित्तः -त्ता -त्तं.
Site Search
Input language: