अनेकार्थसङ्ग्रहः - चतुःस्वरकाण्डः

आचार्यश्रीहेमचन्द्रेण विरचितः अनेकार्थसङ्ग्रहो नाम कोशः


अथ चतुर्थः काण्डः ।

चतुःस्वरकान्ताः

अङ्गारकस्तूल्मुकांशे महीपुत्रे कुरुण्टके ।
अङ्गारिका त्विक्षुकाण्डे किंशुकस्य च कोरके ॥१॥

अलिपिकः पिके भृङ्गेऽलिमकः पद्मकेसरे ।
मधूके कोकिले भेकेऽश्मन्तकं मल्लिकाच्छदे ॥२॥

चुल्यां चाऽऽक्षेपको व्याधे निन्दके वातरुज्यपि ।
आकल्पकस्तमोमोहग्रन्थावुत्कलिकामुदोः ॥३॥

आखनिकस्त्वाखुरिव किरावुन्दुरुचौरयोः ।
उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि ॥४॥

एडमूकोऽनेडमूक इवावाक्श्रुरुतिके शठे ।
कठिल्लकस्तु वर्षाभ्वां पर्णासे कारवेल्लके ॥५॥

कर्क्कोटकोऽहौ बिल्वे च कनीनिकाऽक्षितारके ।
स्यात्कनिष्ठाङ्गुलिरपि काकरूको दिगम्बरे ॥६॥

उलूके स्त्रीजिते दम्भे भीरुके निर्द्धनेऽपि च ।
कुरुबकः शोणाम्लानेऽरुणा पीता च झिण्टिका ॥७॥

कृकवाकुस्ताम्रचूडे मयूरकृकलासयोः ।
कोशातकः कचे कोशातकी ज्योत्स्नी पटोलिका ॥८॥

घाषकेऽथ कौलेयकः सारमेयकुलीनयोः ।
कौक्कुटिको दाम्भिके स्याददूरेरितलोचने ॥९॥

गुणनिका तु शून्याङ्के नर्तने पाठनिश्चये ।
गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च ॥१०॥

गोककण्टको गोक्षुरके गोखुरे स्थपुटीकृते ।
गोकुलिकः केकरे स्यात्पङ्कस्थगव्युपेक्षके ॥११॥

घर्घरिका भ्रष्टधान्ये किङ्किण्यां सरिदन्तरे ।
वादित्रस्य च दण्डेऽपि चाण्डालिकौषधीभिदि ॥१२॥

किन्नरायामुमायां च जर्जरीकं जरातुरे ।
बहुच्छिद्रेऽप्यथ जैवातृकः स्याद्रजनीकरे ॥१३॥

कृशायुष्मद्भेषजेषु तर्तरीकं वहित्रके ।
पारगे त्रिवर्णकस्तु गोक्षुरेऽथ त्रिवर्णकम् ॥१४॥

त्र्यूषणं त्रफला तिक्तशाकस्तु पथि सुन्दरे ।
वरुणे खदिरे दन्दशूकस्तु फणिरक्षसोः ॥१५॥

दलाढकोऽरण्यतिले गैरिके नागकेसरे ।
कुन्दे महत्तरे फेने करिकर्णशिरीषयोः ॥१६॥

वात्यायां खातके पृश्न्यां दासेरकस्तु धीवरे ।
दासीपुत्रे च करभे नियामको नियन्तरि ॥१७॥

पोतवाहे कर्णधारे निश्चारकः समीरणे ।
पुरीषस्य क्षये स्वैरे प्रचलाको भुजङ्गमे ॥१८॥

शराघाते शिखण्डे च प्रकीर्णकं तुरङ्गमे ।
चामरे विस्तरे ग्रन्थभेदे पिप्पलकं पुनः ॥१९॥

चूचुके सीवनसूत्रे पिण्डीतकः फणिज्जके ।
तगरे मदनेऽद्रौ च पुण्डरीकं सिताम्बुजे ॥२०॥

सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे ।
सहकारे गणधरे राजिलाहौ गजज्वरे ॥२१॥

कोषकारान्तरे व्याघ्रे पुष्कलकस्तु कीलके ।
क्षपणे गन्धहरिणे स्यात्पूर्णानकमानके ॥२२॥

पात्रे च पूर्णपात्रे च फर्फरीकं तु मार्दवे ।
फर्फरीकश्चपेटायां बलाहकोऽम्बुदे गिरौ ॥२३॥

दैत्ये नागे बर्बरीकः केशविन्यासकर्मणि ।
शाकभेदे महाकाले वकेरुका बलाकिका ॥२४॥

वातावर्जितशाखा च भ्रमरको मधुव्रते ।
गिरिके चूर्णकेशे च भयानकः सभीषणे ॥२५॥

व्याघ्रे राहौ रसे भट्टारको राज्ञि मुनौ सुरे ।
भार्याटिको मृगभेदे भार्यया च विनिर्जिते ॥२६॥

मरुबकः पुष्पभेदे मदनद्रौ फणिज्जके ।
मयूरकस्त्वपामार्गे मयूरकं तु तुत्थके ॥२७॥

मण्डोदकं तु चित्तस्य राग आतर्पणेऽपि च ।
माणवकः कुपुंसि स्याद्बालहारभिदोरपि ॥२८॥

मृष्टेरुकः स्यान्मिष्टाशे दानशौण्डेऽतिथिद्विषि ।
रतर्द्धिकं तु दिवसे सुखस्नानेऽष्टमङ्गले ॥२९॥

राधरङ्कुः सुनासीरे शीकरे जलदोपले ।
लालाटिकः स्यादाश्लेषभेदे कार्याक्षमेऽपि च ॥३०॥

प्रभोर्भालदर्शिनि च लेखनिकस्तु तत्र यः ।
स्वहस्तपरहस्तेन लिखितेषु विलेखयेत् ॥३१॥

लेखहारे वर्त्तरूकः काकनीडे जलावटे ।
वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥३२॥

वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके ।
संवर्तुले कचे भित्तौ विनायको गणाधिपे ॥३३॥

बुद्धे तार्क्ष्ये गुरौ विघ्ने वितुन्नकं तु धान्यके ।
झाटामलौषधौ चापि विदूषकोऽन्यनिन्दके ॥३४॥

क्रीडानायकपात्रे च विशेषकस्तु पुण्ड्रके ।
विशेषाधायके वापि वृन्दारको मनोरमे ॥३५॥

सुरे श्रेष्ठे बृहतिका स्यादूरुवस्त्रभेदयोः ।
वैतानिकः खड्गताले मङ्गलपाठकेऽपि च ॥३६॥

वैनाशिकः स्यात्क्षणिके परायत्तोर्णनाभयोः ।
वैदेहको वणिजके वैश्यापुत्रे च शूद्रतः ॥३७॥

शतानीको मुनौ वृद्धे शालावृको वलीमुखे ।
सारमेये श्रृङ्गाले च शिलाटकः शिलाट्टयोः ॥३८॥

श्रृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च ।
श्रृगालिका शिवायां स्यात्त्रासादपि पलायने ॥३९॥

सङ्घाटिका तु कुट्टिन्यां घ्राणे युग्मेऽम्बुकण्टके ।
सन्तानिका क्षीरसारे मर्कटस्य च जालके ॥४०॥

सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके ।
सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः ॥४१॥

सैकतिकः क्षपमके संन्यस्ते भ्रान्तिजीविनि ।
सोमवल्कः कट्फले स्याद्वलक्षखदिरद्रुमे ॥४२॥

सौगन्धिको गन्धवणिक् सौगन्धिकं तु कत्तृणे ।
गन्धोपले पद्मरागे कह्लारे -

इति चतुःस्वरकान्ताः ।

चतुःस्वरखान्ताः

अग्निमुखो द्विजे ॥४३॥

भल्लाते चित्रके देवेऽप्यग्निशिखं तु कुङ्कुमे ।
अग्निशिखा लाङ्गलिक्यामिन्दुलेखेन्दुखण्डके ॥४४॥

गुडूचीसोमलतयोः पञ्चनखस्तु कच्छपे ।
गजे बद्धशिखो बाले बद्धशिखोश्चटौषधौ ॥४५॥

महाशङ्खो निधिभेदे संख्याभेदे नरास्थिनि ।
व्याघ्रनखस्तु कन्दे स्याद्गन्धद्रव्यान्तरेऽपि च ॥४६॥

शशिलेखा वृत्तभेदे वाकूचीन्द्रलेखयोः ।
शिलीमुखोऽलौ बाणे च-

इति चतुःस्वरखान्ताः ।

चतुःस्वरगान्ताः

अपवर्गस्त्यागमोक्षयोः ॥४७॥

क्रियावसानसाफल्येऽप्यभिषङ्गः पराभवे ।
आक्रोशे शपथे चेहामृगः स्याद्रूपकान्तरे ॥४८॥

वृके जन्तौ चोपरागो राहुग्रस्तार्कचन्द्रयोः ।
विगाने दुर्नये राहावुपसर्ग उपद्रवे ॥४९॥

प्रादौ रोगप्रभेदे च कटभङ्गो नृपात्यये ।
हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये ॥५०॥

स्वातन्त्र्ये विधवत्त्वे च दीर्घाध्वगः क्रमेलके ।
लेखहारे मल्लनागो वात्स्यायनसुरेभयोः ॥५१॥

समायोगस्तु संयोगे समवाये प्रयोजने ।
सम्प्रयोगो निधुवने सम्बन्धे कार्मणेऽपि च ॥५२॥

इति चतुःस्वरगान्ताः ।

चतुःस्वरचान्ताः

जलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि ।
कङ्कश्रृङ्गाटयोश्चापि मलिम्लुचस्तु तस्करे ॥५३॥

वाते-

इति चतुःस्वरचान्ताः ।

चतुःस्वरजान्ताः

काश्मीरजं कुष्टे कुङ्कुमे पुष्करेऽपि च ।
काश्मीरजाऽतिविषायां क्षीराब्धिजं तु मौक्तिके ॥५४॥

वशिरे क्षीराब्धिजस्तु चन्द्रे क्षीराब्धिजा श्रियाम् ।
ग्रहराजः शशिन्यर्के जघन्यजोऽनुजन्मनि ॥५५॥

शूद्रे च द्विजराजस्तु शेषे तार्क्ष्ये निशाकरे ।
धर्मराजस्तु सुगते श्राद्धदेवे युधिष्ठिरे ॥५६॥

भरद्वाजः पक्षिभेदे बृहस्पतिसुतेऽपि च ।
भारद्वाजो मुनौ भारद्वाजी वनपिचुद्रुमे ॥५७॥

भृङ्गराजो मधुकरे मार्कवे विहगान्तरे ।
राजराजो नृपेशेन्द्वोः कुबेरेऽथ सकृत्प्रजः ॥५८॥

द्विके सिंहे-

इति चतुःस्वरजान्ताः ।

चतुःस्वरटान्ताः

अथोच्चिङ्गटः कोपने मीनभिद्यपि ।
करहाटः पद्मकन्दे पुष्पद्रुमविशेषयोः ॥५९॥

कार्यपुटोऽनर्थकरे कृपणोन्मत्तयोरपि ।
कामकूटौ वेश्याविभ्रमेष्ठावथ कुटन्नटः ॥६०॥

शोणके कैवर्तीमुस्ते कुण्डकीटस्तु जारतः ।
विप्रापुत्रे धवे दास्याश्चार्वाकोक्तिविशारदे ॥६१॥

खञ्जरीटस्तु फलकेऽसिधाराव्रतचारिणि ।
गन्धकुटी मदिरायां बुद्धाद्यायतनेऽपि च ॥६२॥

गाढमुष्टिस्तु कृपणे कृपाणप्रभृतावपि ।
चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ ॥६३॥

चतुःषष्टिश्चतुःषष्टिकलासु च हवेऽपि च ।
तुलाकोटिर्मानभेदेऽर्बुदे स्यान्नूपुरेऽपि च ॥६४॥

नारकीटः स्वदत्ताशाविहन्तर्यश्मकीटके ।
प्रतिकृष्टं तु गुह्ये स्याद्द्विरावृत्त्या च कर्षिते ॥६५॥

प्रतिसृष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च ।
परपुष्टः कलकण्ठे परपुष्टा पणाङ्गना ॥६६॥

वर्कराटस्तु तरुणादित्यरोचिःकटाक्षयोः ।
स्त्रीणां पयोधरोत्सेधकान्तदत्तनखेऽपि च ॥६७॥

शिपिविष्टस्तु खल्वाटे दुश्चर्मणि पिनाकिनि ।
श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः ॥६८॥

इति चतुःस्वरटान्ताः ।

चतुःस्वरठान्ताः

कलकण्ठः पिके पारावते हंसे कलघ्वनौ ।
कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे ॥६९॥

दात्यूहे ग्रामचटके खञ्जरीटे शिखावले ।
कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि ॥७०॥

कालपृष्ठो मृगभेदे कङ्के दन्तशठः पुनः ।
जम्बीरे नागारङ्गे च कर्मकारकपित्थयोः ॥७१॥

पूतिकाष्ठं तु सरले देवदारुद्रुमेऽपि च ।
सूत्रकण्ठः खञ्जरीटे द्विजन्मनि कपोतके ॥७२॥

हारिकण्ठो हारयुक्तकण्ठे परभृतेऽपि च ।

इति चतुःस्वरठान्ताः ।

चतुःस्वरडान्ताः

अपोगण्डोऽतिभीरौ स्याच्छिशुके विकलाङ्गके ॥७३॥

चक्रवाडं गणे चक्रवाडोऽद्रौ चक्रवालवत् ।
जलरुण्डः पयोरेणौ जलावर्त्ते भुजङ्गमे ॥७४॥

देवताडो घोषकेऽग्रौ राहौ वातखुडा पुनः ।
वात्यायां पिच्छिले स्फोटे वामायां वातशोणिते ॥७५॥

इति चतुःस्वरडान्ताः ।

चतुःस्वरढान्ताः

अध्यारूढः समारूढेऽप्यधिकेऽप्यभिधेयवत् ।

इति चतुःस्वरढान्ताः ।

चतुःस्वरणान्ताः

अङ्गारिणी हसन्त्यां स्याद्भास्करत्यक्तदिश्यपि ॥७६॥

आथर्वणोऽथर्वविदि ब्रह्मणे च पुरोधसि ।
आरोहणं समारोहे सोपाने च प्ररोहणे ॥७७॥

आतर्पणं तु सौहित्ये विद्यादालिम्पनेऽपि च ।
उत्क्षेपणा तु व्यजने धान्यमर्दनवस्तुनि ॥७८॥

उदञ्चने चोद्धरणं स्यादुन्मूलन उन्नये ।
वान्तान्ने च कामगुणो विषयाभोगयो रतौ ॥७९॥

कार्षापणः कार्षिके स्यात् पणे षोडशकेऽपि च ।
चीर्णपर्णस्तु निम्बे स्यात् खर्जूरीभूरुहेऽपि च ॥८०॥

चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि ।
जुहुवाणोऽध्वर्युवह्न्योस्तण्डुरीणस्तु बर्बरे ॥८१॥

तण्डुलाम्बुनि कीटे च तैलपर्णी तु सिह्लके ।
श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च ॥८२॥

रोहिण्यां च देवमणिर्विष्णुवक्षोमणौ हरौ ।
अश्वस्य कण्ठावर्त्ते च नारायणस्तु केशवे ॥८३॥

नारायणी शतावर्युमा श्रीर्निःसरणं मृतौ ।
उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च ॥८४॥

निस्तरणं तु निस्तारे तरणोपाययोरपि ।
निरूपणं विचारे स्यादालोके च निदर्शने ॥८५॥

निगरणं भोजने स्यात् निगरणः पुनर्गले ।
प्रवारणं काभ्यदाने निषेधेऽथ परीरणः ॥८६॥

दण्डे कूर्मे पट्टशाटे पर्परीणं तचु पर्वणि ।
पर्णवृन्तरसे पर्णशिरायां द्यूतकम्बले ॥८७॥

परायणं स्यादभीष्टे तत्पराश्रययोरपि ।
परवाणिर्धर्माध्यक्षे वर्षे पारायणं पुनः ॥८८॥

कार्त्स्न्ये पारगतौ सङ्गे पीलुपर्ण्यौषधीभिदि ।
मूर्वायां बिम्बिकायां च पुष्करिणी जलाश्रये ॥८९॥

हस्तिन्यां कमलिन्यां च मीनाम्रीणस्तु खञ्जने ।
दर्दुराम्रे रक्तरेणुः पलाशकलिकोद्गमे ॥९०॥

सिन्दूरे रागचूर्णस्तु खदिरे मकरध्वजे ।
रेरिहाणोऽम्बरे रुद्रे लम्बकर्णः पुनश्छगे ॥९१॥

अङ्कोटे वारबाणस्तु कूर्पासे कवचेऽपि च ।
विदारणं भेदने स्यात्सम्परायविडम्बने ॥९२॥

वैतरणी प्रेतनद्यां जनन्याममपि रक्षसाम् ।
शरवाणिः शरमुखे पदातौ शरजीविनि ॥९३॥

शिखरिणी वृत्तभेदे रोमालीपेयभेदयोः ।
स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्जके ॥९४॥

पान्थे वायौ संसरणं त्वसम्बाधचमूगतौ ।
संसारे समरारम्भे नगरस्योपनिर्गमे ॥९५॥

हस्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः ।

इति चतुःस्वरणान्ताः ।

चतुःस्वरतान्ताः

अवदातं तु विमलं मनोज्ञे सितपीतयोः ॥९६॥

अपवृतोऽपरायत्ते पिहितेऽवसितं गतौ ।
बद्धे ज्ञातेऽवसाने चाप्यऽवगीतं विगर्हिते ॥९७॥

मुहुर्दृष्टेऽपवादे वाऽत्याहितं तु महाभये ।
जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे ॥९८॥

न्याये प्राज्ञेऽभिनीतस्तु न्यायेऽमर्षिणि संस्कृते ।
अभियुक्तः परिरुद्धे तत्परेऽन्तर्गतं पुनः ॥९९॥

मध्यप्राप्तविस्मृतयोरङ्गारितं तु भस्मिते ।
पलाशकलिकोद्भेदे चातिमुक्तः सुनिष्कले ॥१००॥

वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते ।
त्यक्तनिद्रितयोश्चाऽधिक्षिप्तौ निहितभर्त्सितौ ॥१०१॥

अपचितिर्व्यये हानौ पूजायां निष्कृतावपि ।
अनुमतिः स्यादनुज्ञापूर्णमासीविशेषयोः ॥१०२॥

अभिशस्तिः पुनर्लोकापवादे प्रार्थितेऽपि च ।
उदास्थितश्चरे द्वाःस्थेऽध्यक्षे चोपाहितः पुनः ॥१०३॥

आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रुते ।
मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते ॥१०४॥

उत्कीर्णे चोपरक्तस्तु स्वर्भानौ व्यसनातुरे ।
राहुग्रस्तार्कशशिनोरुपचितः समाहिते ॥१०५॥

ऋद्धे दिग्धेऽथोज्जृम्भितमुत्फुल्ले चेष्टितेऽपि च ।
उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि ॥१०६॥

उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः ।
ऋष्यप्रोक्ता शूकशिम्ब्यां शतावर्यां बलाभिदि ॥१०७॥

ऐरावतोऽहौ नारङ्गे लकुचे त्रिदशद्विपे ।
ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने ॥१०८॥

ऐरावती सरिद्विद्युद्भिदोः शतह्रदा यथा ।
कलधौतं रूप्यहेम्नोः कलधौतः कलध्वनौ ॥१०९॥

कुहरितं तु रटिते पिकालापे रतस्वने ।
कुमुद्वती कैरविण्यां दयितायां कुशस्य च ॥११०॥

कृष्णवृन्ता माषपर्ण्यां पाटलाख्यद्रुमेऽपि च ।
गन्धवती मुरापुर्योः पृथ्वीयोजनगन्धयोः ॥१११॥

गृहपतिर्गृही सत्री चन्द्रकान्तं तु कैरवे ।
चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि ॥११२॥

कदल्यां चित्रगुप्तस्तु कृतान्ते तस्य लेखके ।
दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे ॥११३॥

दिवाकीर्तिर्नापिते स्यादुलूकेऽन्त्यावसायिनि ।
धूमकेतू वह्न्युत्पातौ नन्द्यावर्तो गृहान्तरे ॥११४॥

तगरेऽथ नदीकान्तो निर्गुण्डीनिचुलाब्धिषु ।
नदीकान्ता लताजम्ब्वोः काकजङ्घौषधेऽपि च ॥११५॥

नागदन्तो हस्तिदन्ते गृहान्निःसृतदारुणि ।
नागदन्ती श्रीहस्तिन्यां कुम्भख्यभेषजेऽपि च ॥११६॥

निस्तुषितं वर्जिते स्याद्गतत्वचि लघूकृते ।
निराकृतिरस्वाध्याये निराकारनिषेधयोः ॥११७॥

प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः ।
प्रणिहितं तु सम्प्राप्तनिहितयोः समाहिते ॥११८॥

प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च ।
प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि ॥११९॥

प्रव्रजिता तु मुण्डीर्यां तापस्यां मासिकौषधौ ।
प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे ॥१२०॥

वह्नौ त्वष्टरि दक्षादौ प्रतिकृतिस्तु पूजने ।
प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे ॥१२१॥

प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते ।
प्राप्तवेष्टितयोर्ज्ञाते पल्लवितं सपल्लवे ॥१२२॥

लाक्षारक्ते तते पञ्चगुप्तश्चार्वाकदर्शने ।
कमठे परिवर्तस्तु कूर्मराजे पलायने ॥१२३॥

युगान्ते विनिमये च परिघातस्तु घातने ।
अस्त्रान्तरे पशुपतिः पिनाकिनि हुताशने ॥१२४॥

पाशुपतः शिवमल्ल्यां पशुपत्यभिदैवते ।
पारिजातस्तु मन्दरे पारिभद्रे सुरद्रुमे ॥१२५॥

पारावतः कलरवे गिरौ मर्कटतिन्दुके ।
पारावती तु लवलीफलगोपालगीतयोः ॥१२६॥

पुष्पदन्तस्तु दिङ्नागे जिनभेदे गणान्तरे ।
पुष्पवन्तौ च चन्द्रार्कावेकोक्त्याऽथ पुरस्कृतम् ॥१२७॥

पूजिते स्वीकृते सिक्तेऽभिशस्तेऽप्रकृतेऽपि च ।
भोगवती च सर्पाणां नगरे सरिदन्तरे ॥१२८॥

रङ्गमाता जतुचेद्योर्लक्ष्मीपतिर्जनार्दने ।
पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे ॥१२९॥

योगभेदेऽपयाने च वनस्पतिर्द्रुमात्रके ।
विनापुष्पफलिद्रौ च विनिपातस्तु दैवतः ॥१३०॥

व्यसनं चावपाते च वैजयन्तो गुहे ध्वजे ।
इन्द्रालये वैजयन्ती त्वग्निमन्थपताकयोः ॥१३१॥

जयन्त्यां च शुभ्रदन्ती पुष्षदन्तगजस्त्रियाम् ।
सुदत्यां च समाघातस्त्वाहवे घातनेऽपि च ॥१३२॥

समाहितः समाधिस्थे संश्रुतेऽथ समुद्धतः ।
अविनीते समुद्गीर्णे समुद्रान्ता दुरालभा ॥१३३॥

कर्पासिका च सृक्का च सदागतिः सदीश्वरे ।
निर्वाणे पवमाने च सरस्वती सरिद्भिदि ॥१३४॥

वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि ।
सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजके ॥१३५॥

सेनापतिर्गुहेऽध्यक्षे हिमारातिः खगेऽनले ।
हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाऽभाया ॥१३६॥

इति चतुःस्वरतान्ताः ।

चतुःस्वरथान्ताः

अनीकस्थो रक्षिवर्गे युत्खले वीरमर्दले ।
चिह्ने गजशिक्षके चेतिकथा व्यर्थभाषणे ॥१३७॥

अश्रद्धेये नष्टधर्मेऽप्युदरथिर्वियन्मणौ ।
अब्धौ चित्ररथौ विद्याधरे गन्धर्वसूर्ययोः ॥१३८॥

चतुष्पथश्चतुर्मार्गसङ्गमे ब्राह्मणेऽपि च ।
दशमीस्थोऽतिवृद्धे स्यात्क्षीणरागे मृताशने ॥१३९॥

वानप्रस्थो मधूकद्रौ किंशुकाश्रमभेदयोः ।

इति चतुःस्वरथान्ताः ।

चतुःस्वरदान्ताः

अष्टापदश्चन्द्रमाल्यां लूतायां शरभे गिरौ ॥१४०॥

कनके शारिफलकेऽभिमर्दो मन्थयुद्धयोः ।
स्यादभिष्यन्द आश्रावनेत्ररोगातिवृद्धिषु ॥१४१॥

अपवादस्तु निर्देशे निन्दाविस्रम्भयोरपि ।
उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि ॥१४२॥

एकपदं तु तत्काले स्यादेकपदी तु वर्त्मनि ।
कटुकन्दः श्रृङ्गवेरे शोभाञ्जनरसोनयोः ॥१४३॥

कुरुविन्दः पद्मरागे मुकुरव्रीहिभेदयोः ।
कुल्माषे हिङ्गुले मुस्ते कोकनदं तु रक्तयोः ॥१४४॥

अम्भोजन्मकुमुदयोश्चतुष्पदं गवादिषु ।
स्त्रीणां करमभेदे च रक्तपादो(?) मतङ्गजे ॥१४५॥

स्यन्दने च जनपदः स्यात्पुनर्जनदेशयोः ।
परिवादस्तु निन्दायां वीणावादनवस्तुनि ॥१४६॥

प्रियंवदः प्रियवादिनभश्चरविशेषयोः ।
पीठमर्दोऽतिधृष्टे स्यान्नाट्योक्त्या नायकप्रिये ॥१४७॥

पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे ।
महानादो वर्षुकाब्दे महाध्वाने शयानके ॥१४८॥

गजे च मुचुकुन्दस्तु द्रुभेदे मुनिदैत्ययोः ।
मेघनादोऽम्बुदध्वाने वरुणे रावमात्मजे ॥१४९॥

विशारदो बुधे धृष्टे विष्णुपदं नभोब्जयोः ।
विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा ॥१५०॥

सङ्क्रान्तिर्द्वारका चापि शतह्रदा तु विद्युति ।
वज्रेऽपि च समर्यादा मर्यादासहितेऽन्तिके ॥१५१॥

इति चतुःस्वरदान्ताः ।

चतुःस्वरधान्ताः

अनुबन्धोऽप्रयोगे स्याच्छिशौ मुख्यानुयायिनि ।
प्रकृतस्यानुवर्ते च दोषस्यापादनेऽपि च ॥१५२॥

अनुबन्धी तृषा हिक्काऽवरोधस्तु नृपौकसि ।
शुद्धान्ते च तिरोधाने गर्तादौ रोधनेऽपि च ॥१५३॥

अवष्टब्धमदूरे स्यात्समाक्रान्तेऽवलम्बिनि ।
अनिरुद्धश्चरे पुष्पायुधसूनावनर्गले ॥१५४॥

आशाबन्धः समाश्वासे मर्कटस्य च जालके ।
इष्टगन्धः सुगन्धि स्यादिष्टगन्धं तु वालुके ॥१५५॥

इक्षुगन्धा काशक्रोष्ट्रीकोकिलाक्षेषु गोक्षुरे ।
उग्रगन्धा वचाक्षेत्रयवान्योश्छिक्किकौषधौ ॥१५६॥

उपलब्धिर्मतौ प्राप्तौ कालस्कन्धस्तु तिन्दुके ।
तमाले जीवकद्रौ च तीक्ष्णगन्धा वचौषधे ॥१५७॥

शोभाञ्जने राजिकायां परिव्याधो द्रुमोत्पले ।
वेतसे महौषधं तु विषाशुण्ठ्योः रसोनके ॥१५८॥

ब्रह्मबन्धुर्निन्द्यविप्रे ब्राह्मणस्य च बान्धवे ।
समुन्नद्धस्तूर्द्ध्वबद्धे पण्डितंमन्यदृप्तयोः ॥१५९॥

इति चतुःस्वरधान्ताः ।

चतुःस्वरनान्ताः

अपाचीनं विपर्यस्ते पामर्थेऽभिजनः कुले ।
कुलध्वजे जन्मभूम्यामभिमानस्त्वहङ्कृतौ ॥१६०॥

हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः ।
अवदानमतिवृत्ते खण्डने शुद्धकर्मणि ॥१६१॥

अधिष्ठानं प्रभावेऽध्यासने नगरचक्रयोः ।
अनूचानः साङ्गवेदकोविदे विनयान्विते ॥१६२॥

अन्वासनं स्नेहवस्तौ सेवायामनुशोचने ।
अग्रजन्माऽग्रजे विप्रेऽन्तेवासी पुनरन्त्यजे ॥१६३॥

शिष्यप्रान्तगयोश्चाप्यायोधनं समरे वधे ।
आराधनं पाकप्राप्त्योः साधने तोषणेऽपि च ॥१६४॥

आच्छादनं तु वासेन संपिधानेऽपवारणे ।
आकलनं परिसंख्याकांक्षयोर्बन्धनेऽपि च ॥१६५॥

आतञ्चनं स्याज्जवेन प्रीणनप्रतिवापयोः ।
आवेशनं भूतावेशे प्रवेशे शिल्पवेश्मनि ॥१६६॥

आस्कन्दनं तिरस्कारे संशोषणसमीकयोः ।
आत्माधीनः सुते प्रामाधारे श्याले विदूषके ॥१६७॥

आत्मयोनिः स्मरे वेधस्युद्वर्तनं विलेपने ।
अपावृत्तावुत्पतने स्यादुपासनमासने ॥१६८॥

शुश्रूषायां शराभ्यासेऽप्युषधानं तु गेन्दुके ।
व्रते विशेषे प्रणये स्यादुत्पतनमुत्प्लुतौ ॥१६९॥

उत्पत्तावुदयनस्तु वत्सराजे घटोद्भवे ।
उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेषु च ॥१७०॥

उद्वाहनं द्विसीत्ये स्यादुद्वाहनी वराटके ।
कपीतना गर्दभाण्डशिरीषाम्रातपिप्पलाः ॥१७१॥

कलध्वनिः परभृते पारावतकलापिनोः ।
कात्यायनो वररुचौ कात्यायनी तु पार्वती ॥१७२॥

काषायवस्त्रविधवाऽर्द्धवृद्धा महिलाऽपि च ।
कामचारी कलविङ्के स्वेच्छाचारिणि कामुके ॥१७३॥

कारन्धमी धातुवादनिरते कांस्यकारिणि ।
किष्कुपर्वा पोटगले स्यादिक्षुत्वचिसारयोः ॥१७४॥

कुचन्दनं वृक्षभेदे पत्राङ्गे रक्तचन्दने ।
कुम्भयोनिर्द्रोणेऽगस्त्ये कृष्णवर्त्मा विधुन्तुदे ॥१७५॥

दुराचारे हुताशे च गवादनीन्द्रवारुणी ।
घासस्थानं गवादीनां गदयित्नुः शरासने ॥१७६॥

जल्पाके पुष्पचापे च घनाघनो निरन्तरे ।
वासवे घातुके मत्तगजे वर्षुकवारिदे ॥१७७॥

घोषयित्नुः पिके विप्रे चिरजीवी तु वायसे ।
अजे च चित्रभानुस्तु हुताशनदिनेशयोः ॥१७८॥

जलाटनः कङ्कखगे जलाटनी जलौकसि ।
तपोधना तु मुण्डीर्यां तपोधनस्तपस्विनि ॥१७९॥

तपस्विनी पुनर्मांसी कटुरोहिणिकापि च ।
तिक्तपर्वा हिलमोची गुडूची मधुयष्टिका ॥१८०॥

देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि ।
नागाञ्जना नागयष्टौ द्विरदस्य च मुद्गरे ॥१८१॥

निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे ।
निधुवनं रते कम्पे निर्वासनं तु मारणे ॥१८२॥

पुरादेश्च बहिष्कारे निरसनं निषूदने ।
निष्ठीवने निरासे च निशमनं निशामनम् ॥१८३॥

निरीक्षणश्रवणयोर्निर्भर्त्स्ननमलक्तके ।
खलीकारे प्रजननं प्रगमे योनिजन्मनोः ॥१८४॥

प्रणिधानमभियोगे समाधानप्रवेशयोः ।
प्रयोजनं कार्यहेत्वोः स्यात् प्रवचनमागमे ॥१८५॥

प्रकृष्टवचने प्रस्फोटनं शूर्पे प्रकाशने ।
ताडने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च ॥१८६॥

प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्स्योः ।
प्रहसनं च प्रहसाक्षेपयोः रूपकान्तरे ॥१८७॥

प्रतिमानं प्रतिबम्बे गजदन्तद्वयान्तरे ।
प्रसाधनी कङ्कतिकासिद्ध्योः प्रसाधनं पुनः ॥१८८॥

वेषे प्रचलाकी सर्पे मयूरेऽथ पयस्विनी ।
विभावर्यां गोधेन्वां च पुण्यजनस्तु सज्जने ॥१८९॥

गुह्यके यातुधाने च पृथग्जनोऽधमे जडे ।
पृष्ठश्रृङ्गी भीमसेने षण्डसेरिभयोरपि ॥१९०॥

महाधनं महामूल्ये सिह्लके चारुवाससि ।
महासेनो महासैन्ये स्कन्देऽप्यथ महामुनिः ॥१९१॥

अगस्तिकुस्तुम्बुरुणोर्मालुधानी लताभिदि ।
मालुधाना मातुलाहौ मातुलानी पुनः शणे ॥१९२॥

कलापे मातुलपत्न्यां रसायनो विहङ्गमे ।
पक्षीन्द्रे रसायनं तु जराव्याधिजिदौषधे ॥१९३॥

राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके ।
रोचमानो दीप्ययाने कण्ठावर्त्ते च वाजिनः ॥१९४॥

वर्द्धमानो वीरजिने स्वस्तिकैरण्डविष्णुषु ।
प्रश्नभेदे शरावे च विरोचनोऽग्निसूर्ययोः ॥१९५॥

प्रह्लादानन्दने चन्द्रे विहेठनं विडम्बने ।
हिसायां मर्दने विस्मापना स्यात्कुहके स्मरे ॥१९६॥

गन्धर्वनगरे चापि विष्पक्सेनो जनार्दने ।
विष्वक्सेना तु फलिनी विश्राणनं विहापिते ॥१९७॥

संप्रेषणे परित्यागे विहननं तु पिञ्जने ।
वधेऽथ विश्वकर्मार्के मुनिभिद्देवशिल्पिनोः ॥१९८॥

विघ्नकारी विघातस्य कारके घोरदर्शने ।
विलेपनी स्याद्यवाग्वां चारुवेषस्त्रियामपि ॥१९९॥

वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः ।
वृक्षादनी तु वन्दायां विदारीगन्धिकौषधे ॥२००॥

वृषपर्वा तु श्रृङ्गारिहरदैत्यकसेरुषु ।
वैरोचनो रविसुते सुगते बलिदानवे ॥२०१॥

श्वेतधामा घनसारे कलानाथाब्धिफेनयोः ।
श्लेष्मघना तु केतक्यां मल्यामथ समापनम् ॥२०२॥

परिच्छेदे समाधाने समाप्तिवधयोरपि ।
संमूर्छनमभिव्याप्तौ मोहे सनातनोऽच्युते ॥२०३॥

पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे ।
सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे ॥२०४॥

संयमनं व्रते बन्धे संयमनी यमस्य पूः ।
समादानं समीचीनग्रहणे नित्यकर्मणि ॥२०५॥

समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ।
संवदनं च संवादे समालोचे वशीकृतौ ॥२०६॥

समुत्थानं निदानेऽभियोगे संवाहनं पुनः ।
वाहनेऽङ्गमर्दने च संप्रयोगी तु कामुके ॥२०७॥

कलाकेलौ सुप्रयोगे सरोजिनी सरोरुहे ।
सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि ॥२०८॥

मृत्यौ स्तनिते रोगे च सारसनमुरश्छदे ।
काञ्च्यां च सामयोनिस्तु सामोत्थे द्रुहिणे गजे ॥२०९॥

सामिधेनी समिदृचोः सुधामुनो जनार्दने ।
प्रासादे वत्सराजेऽद्रिभेदे वाऽथ सुदर्शनम् ॥२१०॥

विष्णोश्चक्रे सुदर्शन्यमरवत्यां सुदर्शना ।
आज्ञायामौषधीभेदे मरुजम्ब्वां पुरीभिदि ॥२११॥

सौदामिनी तडिद्भेदतडितोरप्सरोभिदि ।
हर्षयित्नुः सुते स्वर्णे-

इति चतुःस्वरनान्ताः ।

चतुःस्वरपान्ताः

अवलेपो गर्वलेपयोः ॥२१२॥

दूषणेऽप्यपलापस्तु प्रेमापह्नवयोरपि ।
उपतापो गदे तापे जलकूप्यन्धुगर्भके ॥२१३॥

सरस्यां जीवपुष्पं तु दमनके फणिज्जके ।
नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे ॥२१४॥

परिवापो जलस्थाने पर्युप्तिपरिवारयोः ।
परिकम्पो भये कम्पे प्राप्तरूपोऽज्ञरम्ययोः ॥२१५॥

पिण्डपुष्पं जवायां स्यादशोके सरसीरुहे ।
बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे ॥२१६॥

मेघपुष्पं तु नादेये पिण्डाभ्रे सलिलेऽपि च ।
विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि ॥२१७॥

वृगधूपो वृक्षधूपे सिह्लकेऽथ वृषाकपिः ।
वासुदेवे शिवेऽग्नौ च हेमपुष्पं तु चम्पके ॥२१८॥

अशोकद्रौ जपापुष्पे -

इति चतुःस्वरपान्ताः ।

चतुःस्वरबान्ताः

राजजम्बूस्तु जम्बुभित् ।
पिण्डखर्जूरवृक्षश्चाऽपि-

इति चतुःस्वरबान्ताः ।

चतुःस्वरभान्ताः

अवष्टम्भस्तु काञ्चने ॥२१९॥

सरम्भारम्भयोः स्तम्भे शातकुम्भोऽश्वमारके ।
शातकुम्भं तु कनके -

इति चतुःस्वरभान्ता ।

चतुःस्वरमान्ताः

अभ्यागमः समरेऽन्तिके ॥२२०॥

घाते रोधेऽभ्युपगमेऽनुपमस्तु मनोरमे ।
अनुपमा सुप्रतीकस्त्रियामुपगमः पुनः ॥२२१॥

अङ्गीकारेऽन्तिकगतावुपक्रमस्तु विक्रमे ।
उपधायां तदाद्याचिख्यासाचिकित्सयोरपि ॥२२२॥

आरम्भेऽथ जलगुल्मो जलावर्तेऽम्बुचत्वरे ।
कमठे दण्डयामस्तु दिवसे कुम्भजे यमे ॥२२३॥

प्लवङ्गमः कपौ भेके पराक्रमस्तु विक्रमे ।
सामर्थ्ये चाऽभियोगे च महापद्मः पुनर्निधौ ॥२२४॥

नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते ।
जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥२२५॥

इति चतुःस्वरमान्ताः ।

चतुःस्वरयान्ताः

अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः ।
अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ॥२२६॥

अवसायोपयुक्तान्ये(?) समाप्तौ निश्चयेऽपि च ।
अवश्यायो हिमे दर्पेऽप्यपसव्यं तु दक्षिणे ॥२२७॥

प्रतिकूलेऽन्तशय्या भूशय्या पितृवनं मृतिः ।
उपकार्या राजगेहमुपकारोचितापि च ॥२२८॥

चन्द्रोदयौ शश्युदयोल्लोचौ चन्द्रोदयौषधौ ।
जलाशयमुशीरे स्याज्जलाशयो जलाश्रये ॥२२९॥

तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः ।
तृणशून्यं मल्लिकायां केतकीशाखिनः फले ॥२३०॥

धनञ्जयो नागभेदे ककुभे देहमारुते ।
पार्थेऽग्नौ निरामयस्तु स्यादिडिक्के गतामये ॥२३१॥

प्रतिभयं भये भीष्मे प्रतिश्रयः सभौकसोः ।
परिधायः परिकरे जलस्थाननितम्बयोः ॥२३२॥

पाञ्चजन्यः पोटगले शङ्खे दामोदरस्य च ।
पौरुषेयं पुरुषेण कृतेऽप्यवहिते वधे ॥२३३॥

समूहे च विकारे च फलोदयो द्युलाभयोः ।
बिलेशयो मूषिकेऽहौ भागधेयः पुनः करे ॥२३४॥

दायादे भागधेयं तु भाग्ये महालयः पुनः ।
तीर्थे विहारपरमात्मनोर्महोदयं पुरे ॥२३५॥

महोदयः स्वाम्यमुक्त्योर्महामूल्यं महार्घके ।
पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः ॥२३६॥

शरीरशोधने रौहिणेयो वत्से बुधे बले ।
वैनतेयस्तु गरुडे स्याच्चण्डांशोश्च सारथौ ॥२३७॥

समुच्छ्रयो वैरोन्नत्योः समुदायो गमे रणे ।
समुदयस्तूद्गमेऽपि सम्परायस्तु संयुगे ॥२३८॥

आपद्युत्तरकाले च स्यात्समाह्वय आहवे ।
पशुभिः पक्षिभिर्द्यूते स्थूलोच्चयो वरण्डके ॥२३९॥

गजानां मध्यमगते गण्डाश्माकार्त्स्न्ययोरपि ।
हिरण्मयो लोकधातौ सौवर्णे-

इति चतुःस्वरयान्ताः ।

चतुःस्वररान्ताः

अभिमरो वधे ॥२४०॥

स्वबलात्साध्वसे युद्धेऽवसरो वत्सरे क्षणे ।
अरुष्करं व्रणकरे भल्लातकफलेऽपि च ॥२४१॥

अश्वतरो नागभेदे वेसरेऽनुत्तरः पुनः ।
निरुत्तरे च श्रेष्ठे चाऽवस्करो गूथगुह्ययोः ॥२४२॥

अभिहारः संनहने चौरिकोद्यमयोरपि ।
अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः ॥२४३॥

निमन्त्रणोपनेतव्येऽलङ्कारः कङ्कणादिषु ।
उपमादावकूपारः कूर्मराजसमुद्रयोः ॥२४४॥

अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च ।
अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे ॥२४५॥

कोशकारेऽर्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः ।
चन्द्रके बाणभेदे चाऽर्धचन्द्रा त्रिवृताभिदि ॥२४६॥

आत्मवीरो बलवति श्यालपुत्रे विदूषके ।
आडम्बरः क्षमारम्भे बृंहिते तूर्य्यनिस्वने ॥२४७॥

इन्दीवरं नीलोत्पलमिन्दीवरी शतावरी ।
उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥२४८॥

उपचारस्तु लञ्चायां व्यवहारोपचर्ययोः ।
उदुम्बरः कुष्ठभेदे देहल्यां व्यवहारोपचर्ययोः ॥२४९॥

उदुम्बरं ताम्र उपह्वरं रहसि सन्निधौ ।
उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः ॥२५०॥

औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके ।
भृतिजीविनि भृत्ये च कर्मकरी तु बिम्बिका ॥२५१॥

मूर्वा च कर्णिकारस्तु कृतमाले द्रुमोत्पले ।
करवीरो हयमारे कृपाणे दैत्यभिद्यपि ॥२५२॥

करवीरी पुत्रवत्यां सद्गव्यामदितावपि ।
कलिकारस्तु धूम्याटे पीतमुण्डकरञ्जयोः ॥२५३॥

कर्णपूरः स्याच्छिरीषे नीलोत्पलवतंसयोः ।
कटम्भरा प्रसारण्यां गोलायां गजयोषिति ॥२५४॥

कलम्बिकायां रोहिण्यां वर्षाभूमूर्वयोरपि ।
कालञ्जरो भैरवाद्योर्योगिचक्रस्य मेलके ॥२५५॥

कादम्बरं दधिसारे सीधुमद्यप्रभेदयोः ।
कादम्बरी कोकिलायां वाणीशारिकयोरपि ॥२५६॥

कुम्भकारः कुलाले स्यात्कुम्भकारी कुलत्थिका ।
कृष्णसारः शिंशापायां मृगभेदे स्नुहीतरौ ॥२५७॥

गिरिसारः पुनर्लोहे लिङ्गे मलयपर्वते ।
घनसारस्तु कर्पूरे दक्षिणावर्तपारदे ॥२५८॥

चर्मकारः पादूकृति चर्मकार्योषधीभिदि ।
चक्रधरो विष्णुसर्पचक्रिषु ग्रामजालिनि ॥२५९॥

चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि ।
चित्राटीरो घण्टाकर्णबलिच्छागास्त्रबिन्दुभिः ॥२६०॥

अङ्कितभाले चन्द्रे च तालपत्रं तु कुण्डले ।
स्यात्तालपत्री रण्डायां तुङ्गभद्रो मदोत्कटे ॥२६१॥

तुङ्गभद्रा नदीभेदे तुलाधारस्तुलागुणे ।
वाणिजे तुण्डिकेरी तु कार्पासी बिम्बिकाऽपि च ॥२६२॥

तोयधारो जलधरे सुनिषण्णाख्यभेषजे ।
दशपुरं पत्तने स्यान्मुस्तायां नीवृदन्तरे ॥२६३॥

दण्डधारो यमे राज्ञि दम्डयात्रा तु दिग्जये ।
संयाने वरयात्रायां दिगम्बरस्तु शङ्करे ॥२६४॥

अन्धकारे क्षपमके स्याद्वस्त्ररहितेऽपि च ।
दुरोदरः पुनर्द्यूते द्यूतकारे पणेऽपि च ॥२६५॥

देहयात्रा यमपुरीगमने भोजनेऽपि च ।
द्वैमातुरो जरासन्धे हेरम्बेऽथ धराधरः ॥२६६॥

कृष्णेऽद्रौ धाराधरस्तु पयोदकरवालयोः ।
धाराङ्कुरः शीकरे स्यान्नासीरे जलदोपले ॥२६७॥

धार्तराष्ट्रः कौरवेऽहौ कृष्णास्याङ्घ्रिसितच्छदे ।
धुन्धुमारो गृहधूमे नृपभेदेन्द्रगोपयोः ॥२६८॥

पदालिकोऽप्यथ धुरन्धरो धुर्ये धवद्रुमे ।
धृतराष्ट्रः खगे सर्पे सुराज्ञि क्षत्रियान्तरे ॥२६९॥

धृतराष्ट्री हंसपद्यां नभश्चरः खगेऽम्बुदे ।
विद्याधरे समीरे च निशाचरस्तु राक्षसे ॥२७०॥

सर्पे घूके शृगाले च निशाचरी तु पांसुला ।
निषद्वरः स्मरे पङ्के निषद्वरी पुनर्निशि ॥२७१॥

नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने ।
प्रतीहारो द्वारि द्वास्थे प्रतीकारः समे भटे ॥२७२॥

प्रतिसरश्चमूपृष्ठे नियोज्यकरसूत्रयोः ।
मन्त्रभेदे व्रणशुद्धावारक्षे मण्डने स्रजि ॥२७३॥

कङ्कणेऽथ परिकरः पर्यङ्कपरिवारयोः ।
प्रगाढगात्रिकाबन्धे विवेकारम्भयोर्गणे ॥२७४॥

परिवारः परिजनेऽसिकोशेऽथ परम्परः ।
मृगभेदे प्रपौत्रादौ परम्पराऽन्वये वधे ॥२७५॥

परिपाट्यां परिसरः प्रान्तभूदैवयोर्मृतौ ।
पक्षचरो यूथभ्रष्टपृथक्चरिगजे विधौ ॥२७६॥

पयोधरः कुचे मेघे कोशकारे कशेरुणि ।
नालिकेरे पात्रटीरस्त्वपव्यापारमन्त्रिणि ॥२७७॥

लोहकांस्ये जरत्पात्रे पिङ्गाणकहुताशयोः ।
पारावारः पयोराशौ पारावारं तटद्वये ॥२७८॥

पारिभद्रस्तु मन्दारे निम्बे पीताम्बरोऽच्युते ।
नटे च पीतसारस्तु गोमेदकमणौ स्मृतः ॥२७९॥

मलयजे पूर्णपात्रं जलादिपूर्णभाजने ।
वर्धापके बलभद्रस्त्वनन्ते बलशालिनि ॥२८०॥

बलभद्रा कुमार्यां स्यात्त्रायमाणौषधावपि ।
ब्रह्मपुत्रो नदभिदि क्षेत्रसङ्गरयोरपि ॥२८१॥

वार्वटीरस्त्रपुम्याम्रास्थ्न्यङ्कुरे गणिकासुते ।
वारकीरो भारग्राहिण्याराधिततुरङ्गमे ॥२८२॥

यूकायां वेणिवेधिन्यां भूत्रयीमुखयोरपि ।
बिन्दुतन्त्रं पुनः शारिफलके च तुरङ्गके ॥२८३॥

महावीरोऽन्तिमजिने परपुष्टे जराटके ।
तार्क्ष्ये कर्के पवौ शूरे सिंहे मखहुताशने ॥२८४॥

महामात्रः प्रधाने स्यादारोहकसमृद्धयोः ।
मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ॥२८५॥

रथकारस्तक्षिणि स्यान्महिष्यात्करिण्यां सुते ।
रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च क्वचित् ॥२८६॥

लम्बोदरः स्यादुद्धमाने प्रमथानां च नायके ।
लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ॥२८७॥

द्रुभेदेऽथ व्यतिकरो व्यसनव्यतिषङ्गयोः ।
वक्रनक्रौ खलशुकौ विश्वम्भरोऽच्युतेन्द्रयोः ॥२८८॥

विश्वम्भरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः ।
विश्वकद्रुस्तु मृगयाकुक्कुरे पिशुने ध्वनौ ॥२८९॥

वीरभद्रो वीरणेऽश्वमेधाश्वे वीरसत्तमे ।
वीरतरो वीरश्रेष्ठे शरे वीरतरं पुनः ॥२९०॥

वीरणे वीतिहोत्रस्तु दिवाकरहुताशयोः ।
शतपत्रो दार्वाघाटे राजकीरमयूरयोः ॥२९१॥

शतपत्रं तु राजीवे सम्प्रहारो गतौ रणे ।
सहचरः पुनर्झिण्ट्यां वयस्ये प्रतिबन्धके ॥२९२॥

समाहारस्तु संक्षेप एकत्रकरणेऽपि च ।
समुद्रारुर्ग्राहभेदे सेतुबन्धे तिमिङ्गिले ॥२९३॥

सालसारस्तरौ हिङ्गौ सुकुमारस्तु कोमले ।
पुण्ड्रेक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः ॥२९४॥

स्थिरद्रंष्ट्रो भुजङ्गे च वराहाकृतिशार्ङ्गिणि ।

इति चतुःस्वररान्ताः ।

चतुःस्वरलान्ताः

अतिबलः स्यात्प्रबलेऽतिबला तु बलाभिदि ॥२९५॥

अक्षमाला त्वक्षसूत्रे वसिष्ठस्य च योषिति ।
अङ्गपाली परीरम्भे स्यात्कोट्यामुपमातरि ॥२९६॥

उलूखलं गुग्गुलुद्रौ सन्धिभेदे च कण्डने ।
उलूखली दन्तच्छिद्रमेकाष्ठीलोऽम्बुकौषधे ॥२९७॥

एकाष्ठीला तु पाठायां भवेत् कलकलः पुनः ।
कोलाहले सर्जरसे कन्दरालो जटिद्रुमे ॥२९८॥

गर्दभान्देऽप्यथ कमण्डलू पर्कटिकुण्डिके ।
कूतूहलं शस्तेऽद्भूते खतमालो बलाहके ॥२९९॥

धूमेऽथ गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः ।
गन्धफली प्रियङ्गौ स्यात् चम्पकस्य च कोरके ॥३००॥

जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे ।
चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले ॥३०१॥

दलामलं दमनके तथा मरुबकेऽपि च ।
ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि ॥३०२॥

परिमलो विमर्दोत्थहृद्यगन्धे विमर्दने ।
पुष्पफलः पुनर्ग्राम्यकर्कट्यां च कपित्थके ॥३०३॥

पोटगलो नले काशे झषे बहुफलः पुनः ।
नीपे बहुफला फल्गौ भस्मतूलं पुनर्हिमे ॥३०४॥

ग्रामकूटे पांशुवर्षे भद्रकाल्योषधीभिदि ।
गन्धोल्यां हरपत्न्यां च महाकालो महेश्वरे ॥३०५॥

किम्पाके गणभेदे च मदकलो मदद्विपे ।
मदेनाऽव्यक्तवचने महानीलो मणेर्भिदि ॥३०६॥

नागभेदे भृङ्गराजे महाबलो बलीयसि ।
वायौ महाबलं सीसे महाबला बलाभिदि ॥३०७॥

मणिमाला स्त्रिया हारे दशनक्षतभिद्यपि ।
मुक्ताफलं घनसारे मौक्तिके लवलीफले ॥३०८॥

मृत्युफलो महाकाले मृत्युफली कदल्यपि ।
यवफलो मांसिकायां कुटजत्वचिसारयोः ॥३०९॥

रजस्वला पुष्पवत्यां रजस्वलस्तु सैरिभे ।
वायुफलं तु जलदोपले शक्रशरासने ॥३१०॥

वातकेलिः कलालापे षिड्गानां दन्तलेखने ।
विचकिलो दमनके मल्यामथ बृहन्नलः ॥३११॥

महापोटगले पार्थे सदाफल उदुम्बरे ।
नालिकेरे स्कन्धफले सौवर्चलं सुवर्चिके ॥३१२॥

शूलरुङ्नाशके चाथ हस्तिमल्लः सुरद्विपे ।
विघ्नेशे हलाहलस्तु हयलालोरगे विषे ॥३१३॥

जेष्ट्यां च हरिताली तु दूर्वागगनरेखयोः ।
कृपाणलतिकायां च हरितालं तु तालके ॥३१४॥

इति चतुःस्वरलान्ताः ।

चतुःस्वरवान्ताः

अनुभावः प्रभावे स्यान्निश्चये भावसूचने ।
अपह्नवः पुनः स्नेहेऽपलापे चौरकर्मणि ॥३१५॥

अभिषवः क्रतौ मद्यसन्धानस्नानयोरपि ।
अदीनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः ॥३१६॥

उपप्लवौ राहूत्पातौ कुशीलवस्तु चारणे ।
प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥३१७॥

जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे ।
द्रुमभेदे चकोरे च धामार्गवस्तु घोषके ॥३१८॥

अपामार्गेऽप्यथ परिप्लवावाकुलचञ्चलौ ।
पराभवस्तिरस्कारे नाशे पारशवोऽयसि ॥३१९॥

शूद्रायां विप्रतनये तनये च परस्त्रियाः ।
पुटग्रीवस्तु गर्गर्यां ताम्रस्य कलशेऽपि च ॥३२०॥

बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनि ।
बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥३२१॥

हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे ।
सहदेवा बलादण्डोत्पलयोः शारिवौषधे ॥३२२॥

सहदेवी तु सर्पाक्ष्याम् -

इति चतुःस्वरवान्ताः ।

चतुःस्वरशान्ताः

अपदेशस्तु कारणे ।
व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदाऽपशब्दयोः ॥३२३॥

पतने चाश्रयाशस्तु वह्नावाश्रयनाशके ।
उपदंशो विदंशे स्यान्मेढरोगेऽपि कीर्तितः ॥३२४॥

उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके ।
खण्डपर्शुः शिवे राहौ भार्गवे चूर्णलेपिनि ॥३२५॥

खण्डामलकभैषज्ये जीवितेशः प्रिये यमे ।
जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् ॥३२६॥

करणे वरुणास्त्रे च परिवेशस्तु वेष्टने ।
भानोः सविधबिम्बे च प्रतिष्कशः पुरोगमे ॥३२७॥

वार्ताहरे सहाये च पञ्चदशी तु पूर्णिमा ।
दर्श पादपाशी तु खट्टिकायामुदाहृता ॥३२८॥

शृङ्खलाकटके वापि पुरोडाशो हविर्भिदि ।
हुतशेषे सोमरसे चमस्यां पिष्टकस्य च ॥३२९॥

इति चतुःस्वरशालन्ताः ।

चतुःस्वरषान्ताः

अम्बरीषो नृपे सूर्य युधि भ्राष्टकिशोरयोः ।
आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे ॥३३०॥

रथस्याधो दारुणि चाऽनिमिषः सुरमत्स्ययोः ।
अनुतर्षोऽअभिलाषे स्यात्तृष्णाचषकयोरपि ॥३३१॥

अलम्बुषश्छर्दनेऽलम्बुषा स्वःपण्ययोषिति ।
गण्डीर्यां किम्पुरुषस्तु किंनरे लोकभिद्यपि ॥३३२॥

देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे ।
नन्दिघोषो वन्दिघोषे स्यन्दने च किरीटिनः ॥३३३॥

परिवेषः परिवृत्तौ परिधौ परिवेषणे ।
पारिवेषः स्यादवाच्ये निनादे जलदघ्वनौ ॥३३४॥

पलङ्कषो यातुघाने पलङ्कषा तु किंशुके ।
गोक्षुरे गुग्गुलौ लाक्षारास्नामुण्डीरिकासु च ॥३३५॥

भूतवृक्षस्तु शाखोटे स्योनाककलिवृक्षयोः ।
महाघोषो महाशब्दे स्यान्महाघोषमापणे ॥३३६॥

पहाघोषा श्रृङ्ग्योषघ्यां राजवृक्षः पियालके ।
सुवर्णालुतरौ वातरूषः शक्रशरासने ॥३३७॥

वातूलोत्कोचयोश्चापि विशालाक्षो महेश्वरे ।
तार्क्ष्ये विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे ॥३३८॥

भल्लाते सकटाक्षस्तु कटाक्षिणि धवद्रुमे ।

इति चतुःस्वरषान्ताः ।

चतुःस्वरसान्ताः

अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः ॥३३९॥

अवघ्वंसस्तु निन्दायां पारित्यागेऽवचूर्णने ।
कलहंसो राजहंसे कादम्बे नृपसत्तमे ॥३४०॥

कुम्भीनसस्त्वहौ कुम्भीनसी लवणमातरि ।
घनरसोऽप्सु कर्पूरे सान्द्रे सिद्धरसे द्रवे ॥३४१॥

मोरटे पीलुपर्ण्यां च चन्द्रहासोऽसिमात्रके ।
दशग्रीवकृपाणे च तामरसं तु पङ्कजे ॥३४२॥

ताम्रकाञ्चनयोर्दिव्यचक्षुस्त्वन्धे सुलोचने ।
सुगन्धभेदे च निःश्रेयसं कल्याणमोक्षयोः ॥३४३॥

नीलञ्जसा नदीभेदेऽप्सरोभेदे तडित्यपि ।
पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि ॥३४४॥

पौर्णमासो यागभेदे पौर्णमासी तु पूर्णिमा ।
मलीमसं पुनः पुष्पकासीसे मलिनायसोः ॥३४५॥

महारसः पुनरिक्षौ खर्जूरद्रौ कशेरुणि ।
मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि ॥३४६॥

यमस्वसा तु कालिन्द्यां कपर्दिनः स्त्रियामपि ।
राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥३४७॥

रासेरसो रससिद्धिवलौ श्रृङ्गारहासयोः ।
षष्ठीजागरके रासे गोष्ठ्यां विश्वावसुः पुनः ॥३४८॥

निशि गन्धर्वभेदे च विभावसुस्तु भास्करे ।
हुताशने हारभेदे चन्द्रे श्वःश्रेयसं सुखे ॥३४९॥

परानन्दे च भद्रे च सर्वरसस्तु घूणके ।
वाद्यभाण्डे च देशे च षड्रसान्वितवस्तुनि ॥३५०॥

इति चतुःस्वरसान्ताः ।

चतुःस्वरहान्ताः

अवग्रहो ज्ञानभेदे ह्यस्वातन्त्र्ये गजालिके ।
प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे ॥३५१॥

अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे ।
तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्ववारके ॥३५२॥

अश्वारोहाऽश्वगन्धायामुपग्रहोऽनुकूलने ।
बन्द्युपयोगयोश्चोपनाहो वीणानिबन्धने ॥३५३॥

व्रणालेपनपिण्डे च गन्धवहो मृगेऽनिले ।
गन्धवहा तु नासायां तमोपहो जिने रवौ ॥३५४॥

चन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरुति लोम्नि च ।
प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतद्ग्रहे ॥३५५॥

क्रियाकारे दानद्रव्ये तद्ग्रहे स्वीकृतावपि ।
परिग्रहः परिजने पत्न्यां स्वकारमूलयोः ॥३५६॥

शापेऽथ परिवाहोऽम्बूच्छ्वासे राजार्हवस्तुनि ।
परिबर्हः परीवारे पार्थिवोचितवस्तुनि ॥३५७॥

पितामहः पद्मयोनौ जनके जनकस्य च ।
महासहा स्यादम्लानकुसुमं माषपर्ण्यपि ॥३५८॥

वरारोहो गजारोहे वरारोहा कटावपि ।
सर्वंसहः सहिष्णौ स्यात्सर्वंसहा पुनः क्षितौ ॥३५९॥

इति चतुःस्वरहान्ताः ।
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे चतुःस्वरकाण्डश्चतुर्थः ।

N/A

References : N/A
Last Updated : November 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP