४१
यथ यदस्मिन्नन्त: ।
शतमर्धमासाः शतं मासा: शतमृतव: शतं आर्तवा: ॥१॥
शतमिदावत्सराः शतमनुवत्सराः शतं परिवत्सराः शतं संवत्सराः ॥२॥
शतं ब्रह्माणि शतं कर्माणि शतं ज्योतींषि शतममृतानि ॥३॥
शतं प्राणा: शतमपाना: शतं व्याना: शतं समाना: ॥४॥
ज्योग् जीवति सर्वमायुरेति न पुरा जरसः प्र मीयते य एवं वेद ॥५॥

४२
अथ यदस्मिन्नन्त: ॥१॥
शतं गायत्रा: शतं साह्ना: शतं त्रिरात्रा: शतं अतिरात्रा: ॥२॥
शतं अग्निष्टोमाः शतं द्वादशाहाः शतं षडशिनः गतं सर्वपृष्टाः ॥३॥
शतं राजसूया: शतं वाजपेया: शतं कामप्रा: सहस्रं सत्रायणानि ॥४॥
एष बा अनड्वान् सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपान् मध्यतः प्रत्यतिष्ठात् ॥५॥
ऋक्सामभ्यामुत्तभितो यजुषा यज्ञेन गायत्रेण ब्रह्मणा प्रथत उपरिष्ठात्।
प्रथते प्रजया पशुभिर्गृहैर्धनेन य एवं वेद ॥६॥

४३
इन्द्रो बलेनासि परमेष्ठी व्रतेन येन गौस्तेन वैश्वदेव: ॥१॥
यो ऽस्माद्द्वेष्टी यं च वयं द्विष्मस्तस्य प्राणान् सं बर्ह तस्य प्राणान् वि बर्ह ॥२॥
इन्द्रोसीन्द्रस्य रूपमसि प्रजापतिरसि परमेष्ठिरसि ।
स्वरसि स्वर्गोसि स्वर्गोलोकोसि स्वर्गं मा लोकं गमय।
येनास्यवहस्तेन यज्ञो येन वहन्ति तेन लोक: ॥३॥
येनैनं पश्यति तेन विश्वो येनैनं गमयति तेन सर्व: ॥४॥
ये ऽस्य पादा: सा प्रतिष्ठा ।
प्रति तिष्ठसि प्रजया पशुभिगृहैर्धनेन
य एवं विद्वाननडुहो व्रतं बिभर्ति ॥५॥
(इति एकनृचनाम सप्तदशकाण्डे षष्ठोऽनुवाको)

४४
नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि ।
यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ् परेहि ॥१॥
अघशंसदु:शंसौ करेणानुकरेण च ।
मृत्युंश्च सर्वांस्तेनेतो यक्ष्मांश्च निरजामसि ॥२॥
निरितो मृत्युं निर्ऋतिं निर्यक्ष्ममजामसि ।
यो नो द्वेष्टि तमद्ध्यग्ने: ऽक्रव्याद् यं द्विष्मस्तं ते प्रसुवामः ॥६॥
यद्यग्निः क्रव्याद् यदि वा व्याघ्र इमं गोष्ठमन्योका आ विवेश ।
तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्वप्सुषदोप्यग्नीन् ॥४॥
यत् त्वा क्रुद्धा: प्रचक्रुर्मन्युना पुरुषे मृते ।
सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि ॥५॥
पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रहा वसुनीतिरग्ने ।
पुनस्त्वा ब्रह्मणस्पतिराधाद् दीर्घायुत्वाय शतशारदाय ॥६॥
यो अग्निः क्रव्यात् प्रविवेश नो गृहमिमं पश्यन्नितरं जातवेदसम् ।
तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥७॥
क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।
इहैवायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥८॥
क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् ।
नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोके अपि भागो अस्य॥९॥
क्रव्यादमग्निं शशमानमुक्थं प्र हिणोमि पथिभिः पितृयाणैः ।
मा देवयानैः पथिभिरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥१०॥

४५
समिन्धते संकसुकं स्वस्तये शुद्धा भवन्त: शुचय: पावकाः ।
जहाति रिप्रमत्येन एति समिद्धो अग्नि: सुपुना पुनातु ॥१॥
देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत् ।
मुच्यमानो निरंहसो मोह्यस्माङ् अशस्त्या: ॥२॥
अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे ।
अभूम यज्ञिया: शुद्धा: प्र ण आयूंषि तारिषत् ॥३॥
संकसुको विकसुको निर्ऋथो यश्च निस्वरः ।
ते ते यक्ष्मं सवेदसो दूराद दूरमुचुच्युवु: ॥४॥
अन्येभ्यस्त्वा पुरुषेभ्यः गोभ्यो अश्वेभ्यस्त्वा ।
क्रव्यादं निर्णुदामस्यग्निं जीवितयोपनम् ॥५॥
यो नो अश्वेषु वीरेषु यो गोषु यो अजाविषु ।
क्रव्यादं निर्णुदामस्यग्निर्यो जनयोपन: ॥६॥
समिद्धो अग्नि आहुत स नो माभ्यपक्रमीः ।
अत्रैव दीदिहि द्यवि ज्योक् च सूर्याय दृशे ॥७॥
यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत ।
तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥८॥
सीसे मृड्ढ्वं नडे मृड्ढवमग्निः संकसुकश्च यः ।
अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥९॥
सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे ।
अव्यामसिक्न्यां मृष्टवा शुद्धा भवन्तु यज्ञिया: ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP