२१
असृङ्मांसं त्वचं पेष्ट्रं संभरणमंसान् शरीरम् ।
अग्निः क्रव्यादत्त्वमुष्यामुष्यायणस्यामुष्याः पुत्रस्य ॥१॥
प्रातर्यावद्भ्योः देवेभ्यः सायं यावद्भ्यो देवेभ्यो विश्वदानी यावद्भ्यो देवेभ्यः ।
अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥२॥
वैश्वानराय क्षिप्रधन्वने अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥३॥
क्षिप्रधन्वनः क्षिप्रहस्तामुमामुष्यायणममुष्याः पुत्रस्य हृदयं यकृन्मातस्थे प्रविध्य ॥४॥
इन्द्राग्निभ्यां प्रजापतये परमेष्ठिने सोमाय राज्ञे वरुणाय राज्ञे।
पूष्णे धात्रे सवित्रे त्वष्ट्रे अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥५॥
उषसे अह्ने रात्रये सुर्यायामुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥६॥
वीरुद्भ्यो ओषधीभ्यो वनस्पतिभ्यो वानस्पत्येभ्यो अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥७॥
अद्भ्योः मातरिश्वने द्यावापृथिवीभ्यां अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥८॥
इदावत्सराय परिवत्सराय संवत्सराय बृहते विश्वरूपायामुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥९॥
माद्भ्यः संवत्सरायामुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥१०॥

२२
दिग्भ्यो अन्तर्देशेभ्य आशाभ्य आशापालेभ्यमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥१॥
ऋतुभ्यो आर्तवेभ्यो अधिपतिभ्य आधिपत्येभ्योमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥२॥
ऋषिभ्य आर्षेयेभ्यो अङ्गिरोभ्य अङ्गिरसेभ्यो ऽथर्वेभ्य आथर्वणेभ्यमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥३॥
वसुभ्यो रुद्रेभ्य: अदित्येभ्य: साध्येभ्य आप्तेभ्योमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ॥४॥
मरुद्भ्योश्विभ्यां ब्रह्मणे ब्रह्मणस्पत्येमुमामुष्यायणममुष्या: पुत्रमा वृश्चामि ॥५॥
ये अम्भश्चक्रुर्ये अम्बरजिष्णवस्तेभ्यः स्वकृद्भ्यः स्वकारेभ्योः अमुमामुष्यायणममुष्या: पुत्रमा वृश्चामि ।
ते स्वकृतः स्वकारा अमुमामुष्यायणममुष्याः पुत्रं परा भावयन्तु ॥६॥
ये तपश्चक्रुर्ये तपोजिष्णवस्तेभ्यः तपस्कृद्भ्यः तपस्कारेभ्यो अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।
ते तपस्कृतस्तपस्कारा अमुमामुष्यायणमुष्या: ।
पुत्र परा भावयन्तु ॥७॥
ये ब्रह्मचक्रुर्य ब्रह्मजिष्ववः तेभ्यो ब्रह्मकृद्भ्यो ।
ब्रह्मकारेभ्यो अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।
ते ब्रह्मकृतो ब्रह्मकारा अमुमामुष्यायणममुष्याः पुत्रं परा भावयन्तु ॥८॥
अघारिणीममूमघविद्धां विकेशीमुप प्रतिमा सोक्तान् देवमनुष्याः पश्यन्तु अमुमामुष्यायणममुष्या: पुत्रं रु रुदुषीम् ॥९॥
अलिक्लवा गृध्राः कङ्काः सुवर्णाः श्वापदाः पतत्रिणः ।
वयांसि शकुनयो ऽमुमामुष्यायणस्यामुष्याः पुत्रस्यादहने चरन्तु ॥१०॥

२३
एतदापः प्र वहतावद्यं च मलं च यत् ।
यद् दुष्वप्न्यमारिमा यदृचा नृतमूदिम ।
आपः सप्त स्रवन्तीस्ता नो मुञ्चन्त्वंहसः ॥१॥
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्वीषाद् विश्वस्माद्येव दुष्कृतात् ॥२॥
यामिशंसाद दुष्वप्न्याद् द्रुहो मा मुञ्चन्तु वरुणाय पाशात् ।
मह्यमिन्द्रो वरुणो बृहस्पति: सविता वर्चो आदधन् ॥३॥
भ्रातृव्यहं सपत्नहमसौ मे भ्रातृव्योसौ सपत्न: ।
तं हन्मि तं दुष्वप्नेन विध्यामि तं उना इष्टायावेन विध्यामि तं क्षीतायवेन विध्यामि तमधराञ्च मृत्युपथ अभ्यपनुदामि ॥४॥

२४
विद्म ते स्वप्न जनित्रं पाप्मनः पुत्रो अस्य भूत्या अधिजातो यमस्य करणः।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्म: ॥१॥
तमस्मै गमयामस्तेनैनं विध्यामो भूत्यैनं विध्यामो निर्भूत्यैनं
विध्याम: पराभूत्यैनं विध्यामो ग्राह्यैनं विध्यामस्तमस्यैनं विध्यामोग्निनैनं क्रव्यादा वृश्चामो देवानामेनं घोरैः क्रूरैः प्रेष्यैरभिप्रेष्यामो वैश्वानरस्यैनं दंष्ट्रयोरपिदध्मः ॥२॥
विद्म ते स्वप्न जनित्रं ग्राह्या पुत्रो ऽसि निर्ऋत्या अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्म: ॥३॥
विद्मते स्वप्न जनित्रं वरुणस्य पुत्रो ऽसि वरुणान्या
अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म !
यो ऽभद्रः स्वप्नः स्वप्नमय: पापस्तं द्विषते प्र हिण्म: ॥४॥
विद्म ते स्वप्न जनित्रमह्नः पुत्रो ऽसि रात्र्या
अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्न: स्वप्नमयः पापस्तं द्विषते प्र हिण्मः ॥५॥
विद्मते स्वप्न जनित्रं दिवस्पुत्रो ऽसि भूम्या अधिजातो यमस्य करणः ।
त त्वा स्वप्न तथा विदा ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्म: ॥६॥
विद्म ते स्वप्न जनित्रं वनस्पतीनां पुत्रो ऽस्योषधिभ्योधिजातो यमस्य करणः ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्र: स्वप्न: स्वप्नमय: पापस्तं द्विषते प्र हिण्म: ॥७॥
विद्म ते स्वप्न जनित्रं वानस्पत्यानां पुत्रो ऽसि वीरुद्भ्यो अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्मः ॥८॥
विद्म ते स्वप्न जनित्रं तन्द्रिया: पुत्रो ऽसि कोट्यया अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्र: स्वप्न: स्वप्नमयः पापस्तं द्विषते प्र हिण्मः ॥९॥
विद्म ते स्वप्न जनित्रं रक्षसां पुत्रो ऽस्युद्भवेभ्यो अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्मः ॥१०॥
विद्म ते स्वप्न जनित्रं गन्धर्वाणा पुत्रो ऽस्यप्सरोभ्यो अधिजातो यमस्य करणः ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्मः ॥११॥
तं त्वा स्वप्नेति त्रीणि ।
तमस्मै गमयामस्तेनैनं विध्यामो निर्भूत्यैनं विध्यामः पराभूत्यैनं विध्यामो ग्राह्यैनं
विध्यामोग्निनैनं क्रव्यादा वृश्चामो देवानामेनं घोरैः क्रूरैः प्रेष्यैरभिप्रेष्यामो वैश्वानरस्यैनं दंष्ट्रयोरपिदध्मः ॥२३॥

२५
द्यावापृथिवी अहोरात्रे नक्षत्र एषः !
इदमहममुष्मिन्नामुष्यायणेमुष्याः पुत्रे दुष्वप्न्यं व्रजेत् ।
यदस्मास्वित्याष्टादशकी ॥१॥
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्तः स्थुर्नो अरातयः ॥२॥
यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
तमाहुतमशीमहि ॥३॥
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत ।
दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत ॥४॥
सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च तत्र ततनन्नहानि च ।
विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्य ॥५॥
न ते अदेवः प्रदिवो वि वासति यदेतशेभिः प्रतरै रथर्यसि ।
प्राचीनमन्यदनुवर्तते रज उदन्येन ज्योतिषा यासि सूर्य ॥६॥
येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्वमभियर्षि भानुना ।
तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव ॥७॥
विश्वामनिराममीवामनाहुतिममुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥८॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP