-
Peacock,s.
मयूरः, नीलकंठः, शिखंडिन्m., शिखी, बर्ही, बर्हिणः, शिखावलः, केकी, भुजंग- -भुक्, कलापी, मेघनादानुलासी, प्रचलाकी; ‘p.' s tail’ शिखंडः, बर्हः, पिच्छं, कलापः; ‘p.' s creat’ शिखा, चूडा; ‘eye in the tail’ चंद्रकः; मेचकः; ‘p.' s cry’ केका.
-
-Peafowl,s.
मयूरः-री, मयूरजातिf.
-
PEACOCK , s.
मयूरः, वर्हिणः, वर्हीm.(न्), शिखीm.(न्), शिखावलःशिखण्डीm.(न्), शिखाधारः -धरः, कलापीm., नीलकण्ठः, श्यामकण्ठः,शुक्लापाङ्गः, सितापाङ्गः, भुजङ्गभुक्m.(ज्), भुजङ्गभोजीm., भुजङ्गहाm.(न्), भुजगाभोजीm., भुजगदारणः, भुजगान्तकः, भुजगाशनः, सर्पाशनः,केकीm.(न्), नर्त्तकः, नर्त्तनप्रियः, मेघानन्दीm., मेघसुहृद्m., मेघना-दानुलासीm.(न्), वर्षामदः, चित्रमेखलः, चित्रपिच्छकः, कुमारवाहीm.(न्), राजसारसः, कान्तपक्षीm., शुक्रभुक्m.(ज्), शापठिकः, दार्व्वण्डः;
‘flock of peacocks,’ साधृतं;
‘peacock's tail,’ वर्हः -र्हं, शिखण्डः-ण्डीm., पिच्छं, कलापः, शिखिपुच्छं;
‘his crest,’ शिखा, चूडा, शेखरं,शिखिशेखरं, शिखिशिखा;
‘his train,’ वर्हभारः;
‘eye in his tail,’ चन्द्रकः, मेचकः, गूषणा;
‘his cry,’ केका, मयूरनादः, मयूरशब्दः.
-
noun
Site Search
Input language: