३१
स विश्वानरे ऽक्रमत ॥१॥
एष वै विश्वानरो यदन्तरिक्षं समुद्रः ॥२॥
एते वै पथयो देवयानान् यः सूर्यस्य रश्मयः ॥३॥
सः पथिषु देवयानेषु ध्रीयते
प्र पथो देवयानान् जानाति य एवं वेद ॥४॥

३२
स वैश्वानरे ऽक्रमत ॥१॥
एष वै वैश्वानर उदयन् पवमानः ॥२॥
एते वै सर्वानुप्रसारो द्रुह्यते ।
स नाधारयत् ॥३॥
ध्रियन्ते ऽस्मिन् प्राणा य एवं वेद ॥४॥

३३
स वृत्रे ऽक्रमत ॥१॥
तस्य वृत्रस्याङ्गा पर्वाणि शरीराण्यभिद्यन्त।
एतानि वै वृत्रस्याङ्गाः पर्वाणि शरीराणि यदीमे पर्वताः ॥२॥
स यत्र हृदा मनसा कामयेति इह मे राध्यन्ते
तदस्मै राध्यते ॥३॥
अस्यामेव प्रतिष्ठामायतनं विन्दते य एवं वेद ॥४॥

३४
स देवानागच्छत्तं देवा अब्रुवन्नाशं . सामेक्तन्मे तद् व्रतम् ।
आ हिरण्येषु पशुषु ग्राम्येष्वत्येति ॥१॥
सो ऽनड्वाहम् उपाधावत्॥
तमनड्वानब्रवीत् किं मे प्रतीवाहो भविष्यसीति वरं वृणीष्वेति स वरं अवृणीत ॥२॥
बुध्नलोको ऽसानि बुध्नस्य विष्टपे श्रिया इति ॥३॥
षोडशो वा इत ऊर्ध्वो लोको ऽयद् बुध्नस्य विष्टप: ॥४॥
बुध्नोलोको भवति बुध्नस्य विष्टपे श्रीयते य एवं वेद ॥५॥

३५
अथाहीन आश्वत्थादब्रवीत् ॥१॥
न अब्राह्मण निद्यानि यादेनमश्रृणुन् ये जुष्टपूर्तेनं व्यभवानीति कृता वा एषा मनुष्येषु तरति यदनड्वान् यदनड्व्रतीन् ॥२॥
य एवं विदुषो साधुकीर्तयतीष्टमेवास्य पूर्तिमायां सं वृङ्क्ते ॥३॥
इन्द्रो वाग्रे ऽसुरेष्वनडवान्व्रतमचरत्वेषामिष्टपूर्तिमायां सं
वृक्तानिन्द्र ह्येनम् ॥४॥
सो ऽनडुहोवहेक्रमत सर्वांल्लोकान् प्राजानात् ॥५॥
यावस्य पूर्वपादौ तौ पूर्वपक्षौ यावपरपादौ तावपरपक्षौ ॥६॥
यावस्यौष्ठौ तो पुरोडाशौ ये नासिके तौ स्नुवौ ये अस्याक्षौ तो सूर्याचन्द्रमसौ ये निमेषस्तावहोरात्रे यानि वक्ष्णानि ते सूर्यस्य रश्मय: स: ॥७॥
द्रोणकलशः शिरः सोमो राजा मस्तिष्क: ॥८॥
ये ऽस्य श्रृङ्गे तद् ऋतं सत्यम् ॥९॥
ध्रुवं वा ऋतं सत्यम् ॥१०॥
तस्माद् एते ध्रुवे ॥११॥
ध्रुवमेव ऋतं सत्यमनु प्रति तिष्ठति य एवं वेद ॥१२॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP