द्वितीयोध्यायः - तृतीयः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


न वियदश्रुतेः ॥१॥
अस्ति तु ॥२॥
गौण्यसम्भवात् ॥३॥
शब्दाच्च ॥४॥
स्याच्चैकस्य ब्रह्मशब्दवत् ॥५॥
प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥६॥
यावद्विकारं तु विभागो लोकवत् ॥७॥
एतेन मातरिश्वा व्याख्यातः ॥८॥
असम्भवस्तु सतोऽनुपपत्तेः ॥९॥
तेजोऽतस्तथा ह्याह ॥१०॥
आपः ॥११॥
पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॥१२॥
तदभिध्यानादेव तु तल्लिङ्गात् सः ॥१३॥
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥१४॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति
चेन्नाविशेषात् ॥१५॥
चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तः
तद्भावभावित्वात् ॥१६॥
नात्मा अश्रुतेर्नित्यत्वाच्च ताभ्यः ॥१७॥
ज्ञोऽत एव ॥१८॥
युक्तेश्च ॥१९॥
उत्क्रान्तिगत्यागतीनाम् ॥२०॥
स्वात्मना चोत्तरयोः ॥२१॥
नाणुरतत् श्रुतेरिति चेन्न इतराधिकारात् ॥२२॥
स्वशब्दोन्मानाभ्यां च ॥२३॥
अविरोधश्चन्दनवत् ॥२४॥
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृद्धि हि ॥२५॥
गुणाद्वाऽऽलोकवत् ॥२६॥
व्यतिरेको गन्धवत् तथा च दर्शयति ॥२७॥
पृथगुपदेशात् ॥२८॥
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥२९॥
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥३०॥
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥३१॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो
वाऽन्यथा ॥३२॥
कर्ता शास्त्रार्थवत्त्वात् ॥३३॥
विहारोपदेशात् ॥३४॥
उपादानात् ॥३५॥
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥३६॥
उपलब्धिवदनियमः ॥३७॥
शक्तिविपर्ययात् ॥३८॥
समाध्यभावाछ ॥३९॥
यथा च तक्षोभयथा ॥४०॥
परात्तु तच्छ्रुतेः ॥४१॥
कृतप्रयत्नोपेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥४२॥
अंशो नानाव्यपदेशादन्यथा चापि
दाशकितवादित्वमधीयत एके ॥४३॥
मन्त्रवर्णात् ॥४४॥
अपि स्मर्यते ॥४५॥ [पाठभेद: अपि च स्मर्यते]
प्रकाशादिवन्नैवं परः ॥४६॥
स्मरन्ति च ॥४७॥
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥४८॥
असन्ततेश्चाव्यतिकरः ॥४९॥
आभास एव च ॥५०॥
अदृष्टानियमात् ॥५१॥
अभिसन्ध्यादिष्वपि चैवम् ॥५२॥
प्रदेशादिति चेन्नान्तर्भावात् ॥५३॥

इतिब्रह्मसूत्रेषु

द्वितीयाध्यायस्य तृतीयः पादः समाप्तः

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP