द्वितीयोध्यायः - द्वितीयः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


रचनानुपपत्तेश्च नानुमानम् ॥१॥
प्रवृत्तेश्च ॥२॥
पयोऽम्बुवच्चेत्तत्रापि ॥३॥
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥४॥
अन्यत्राभावाच्च न तृणादिवत् ॥५॥
अभ्युपगमेऽप्यर्थाभावात् ॥६॥
पुरुषाश्मवदितिचेत्तथापि ॥७॥
अङ्गित्वानुपपत्तेः ॥८॥
अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥९॥
विप्रतिषेधाच्चासमञ्जसम् ॥१०॥
महद्दीर्घवद्धा ह्रस्वपरिमण्डलाभ्याम् ॥११॥
उभयथापि न कर्मातस्तदभावः ॥१२॥
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥१३॥
नित्यमेव च भावात् ॥१४॥
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥१५॥
उभयथा च दोषात् ॥१६॥
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥१७॥
समुदायोभयहेतुकेऽपि तदप्राप्तिः ॥१८॥
इतरेतरप्रत्ययत्वादिति चेन्नौत्पत्तिमात्रनिमित्तत्वात् ॥१९॥
उत्तरोत्पादे च पूर्वनिरोधात् ॥२०॥
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥२१॥
प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिः अविच्छेदात् ॥२२॥
उभयथा च दोषात् ॥२३॥
आकाशे चाविशेषात् ॥२४॥
अनुस्मृतेश्च ॥२५॥
नासतोऽदृष्टत्वात् ॥२६॥
उदासीनानामपि चैवं सिद्धिः ॥२७॥
नाभाव उपलब्धेः ॥२८॥
वैधर्म्याच्च न स्वप्नादिवत् ॥२९॥
न भावोऽनुपलब्धेः ॥३०॥
क्षणिकत्वाच्च ॥३१॥
सर्वथानुपपत्तेश्च ॥३२॥
नैकस्मिन्नसम्भवात् ॥३३॥
एवं चात्माकार्त्स्न्यम् ॥३४॥
न च पर्यायादप्यविरोधः विकारादिभ्यः ॥३५॥
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषत् ॥३६॥
पत्युरसामञ्जस्यात् ॥३७॥
संबन्धानुपपत्तेश्च ॥३८॥
अधिष्ठानानुपपत्तेश्च ॥३९॥
करणवच्चेन्न भोगादिभ्यः ॥४०॥
अन्तवत्त्वमसर्वज्ञता वा ॥४१॥
उत्पत्त्यसम्भवात् ॥४२॥
न च कर्तुः करणम् ॥४३॥
विज्ञानादिभावे वा तदप्रतिषेधः ॥४४॥
विप्रतिषेधाच्च ॥४५॥

इति ब्रह्मसूत्रेषु

द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP