मध्यखण्डम् - तृतीयोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


क्षुण्णे द्र व्यपले सम्यग्जलमुष्णं विनिक्षिपेत्
मृत्पात्रे कुडवोन्मानं ततस्तु स्रावयेत्पटात् ॥१॥

स स्याच्चूर्णद्र वः फाण्टस्तन्मानं द्विपलोन्मितम्
सितामधुगुडादींश्च क्वाथवत्तत्र निक्षिपेत् ॥२॥

वातपित्तज्वरादौ बृहन्मधूकपुष्पादिफाण्टः
मधूकपुष्पं मधुकं चन्दनं सपरूषकम्
मृणालं कमलं लोध्रं गम्भारीं नागकेशरम् ॥३॥

त्रिफलां सारिवां द्रा क्षां लाजान्कोष्णजले क्षिपेत्
सितामधुयुतः पेयः फाण्टो वाऽसौ हिमोऽथवा ॥४॥

वातपित्तज्वरं दाहं तृष्णामूर्च्छाऽरतिभ्रमान्
रक्तपित्तं मदं हन्यान्नात्र कार्या विचारणा ॥५॥

ज्वरादावाम्रादिफाण्टः
आम्रजम्बूकिसलयैर्वटशुङ्गप्ररोहकैः
उशीरेण कृतः फाण्टः सक्षौद्रो ज्वरनाशनः
पिपासाच्छर्द्यतीसारान्मूर्च्छां जयति दुस्तराम् ॥६॥

दाहपित्तादौ लघुमधूकपुष्पादिफाण्टः
मधूकपुष्पगम्भारीचन्दनोशीरधान्यकैः ॥७॥

द्रा क्षया च कृतः फाण्टः शीतः शर्करया युतः
तृष्णापित्तहरः प्रोक्तो दाहमूर्च्छाभ्रमाञ्जयेत् ॥८॥

मन्थविधिः
मन्थोऽपि फाण्टभेदः स्यात्तेन चात्रैव कथ्यते
जले चतुष्पले शीते क्षुण्णं द्र व्यपलं क्षिपेत्
मृत्पात्रे मन्थयेत्सम्यक्तस्माच्च द्विपलं पिबेत् ॥९॥

मदात्ययादौ खर्जूरादिमन्थः
खर्जूरदाडिमीद्रा क्षातिन्तिडीकाम्लिकामलैः
सपरूषैः कृतो मन्थः सर्वमद्यविकारनुत् ॥१०॥

छर्द्यां मसूरादिमन्थः
क्षौद्र युक्ता मसूराणां सक्तवो दाडिमाम्भसा
मथिता वारयन्त्याशु छर्दिं दोषत्रयोद्भवाम् ॥११॥

तृष्णादाहादौ यवसक्तुमन्थः
प्लावितैः शीतनीरेण सघृतैर्यवसक्तुभिः
नातिसान्द्र द्र वो मन्थस्तृष्णादाहास्रपित्तहा ॥१२॥

इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे फाण्टादिकल्पना नाम तृतीयोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP