चतुर्थस्थानम् - चतुर्थोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


स्वेदः सप्तविधिः प्रोक्तो लोष्टस्वेदो बाष्पस्वेदोऽग्निज्वालास्वेदः घटीस्वेदो जलस्वेदः फलस्वेदो वालुकास्वेदश्च ।
न तैलेन विना स्वेदं कदाचिदपि कारयेत् ।
तैलेनाभ्यञ्जयेत्स्वेदं स भवेद्गुणकारकः ॥१॥
तीव्रज्वरे दाहशोषे तथातीसारपीडिते
मूर्च्छाभ्रमदाहार्त्ते च विषे स्वेदं न कारयेत् ॥२॥
शूलशोफातुरे वाते शीतश्लेष्मातुरेषु च
एतेषां शस्यते स्वेदो नराणां सुखदायकः ॥३॥

इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने स्वेदनविधिर्नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP