चतुर्थस्थानम् - तृतीयोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
चतुरंगुलां वेणुमयीं नाडीं प्रतिलक्षणं कृत्वा तया बस्तिप्रतिकर्म कुर्यात् ॥१॥
नातिचोष्णे च काले च न शीते न च भोजिते
न च निद्रालौ मूत्रार्त्ते विष्ठार्त्ते न च वेद भाक् ॥२॥
निरूहं बस्तिकर्म च कारयेत्तं निरस्य च ॥३॥
आदौ मूत्रविष्ठोत्सर्गं कृत्वा गुदं प्रक्षाल्य नातिशिथिलशय्यायां शाययित्वा
वामाङ्गे वामपादं दक्षिणाङ्गे दक्षिणपादञ्च सङ्कोच्य जङ्घोपरि संस्थाप्यं
गुदाभ्यन्तरे द्व्यंगुलमात्रां नाडीं सञ्चारयेत्सुधीः ।
ततः शनैः शनैर्बस्ति निष्पीड्य द्विपलपरिमिततैलेन निरूहं कुर्यात् ।
निरूहानन्तरं शनैः शनैरुत्तानं शाययित्वा ऊर्ध्वीकृत्वा च पश्चात्सङ्कोच्य
पाणिभिः पञ्चवारान्स्फिक्पिण्डांस्त्रोटयेत् ।
ततः स्वस्थं कृत्वा क्षणेनापि आमाशयं मलस्थानं बोधयति ।
बस्त्युदरवातान्दोषान्निवारयति ।
पण्णितास्तं बस्तिनिरूहं तद्बस्तिकर्म च विदुः ॥४॥

इत्यात्रेयभाषिते हारीतोत्तरे चतुर्थे सूत्रस्थाने निरूहबस्तिकर्मविधिर्नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP