फाल्गुन शुक्लपक्ष व्रत - वृषदानव्रत

व्रतसे ज्ञानशक्ति, विचारशक्ति, बुद्धि, श्रद्धा, मेधा, भक्ति तथा पवित्रताकी वृद्धि होती है ।


वृषदानव्रत

( वीरमित्रोदय ) - इसी दिन ( फाल्गुन शुक्ल १४ को ) यथोक्तगुण* सम्पन्न वृषका गन्ध - पुष्पादिसे पूजन करके विद्वान् ब्राह्मणको दे तो सम्पूर्ण पाप दूर हो जाते हैं ।

* लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ।

श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ ( हरिहर )

चरणांसमुखं पुच्छं यस्य श्वेतानि गोपतेः ।

लाक्षारससवर्णश्च तं नीलमिति निर्दिशेत् ॥

भूमौ कर्षति लाङ्गूल प्रलम्बं स्थूलवालधिः ।

पुरस्तादुन्नओ नीलो वृषभः स प्रशस्यते ॥

श्वेतोदरः कृष्णपृष्ठो ब्राह्मणस्य प्रशस्यते ।

स्त्रिग्धवर्णेन रक्तेन क्षत्रियस्य प्रशस्यते ॥

काञ्चनाभेन वैश्यस्य कृष्णः शूद्रस्य शस्यते । ( अन्यत्र )

यस्य प्रागायते श्रृङ्गे भ्रूमुखाभिमुखे सदा ।

सर्वेषामेव वर्णानां स च सर्वार्थसाधख ॥ ( स्मृत्यन्तर )

N/A

References : N/A
Last Updated : January 02, 2002

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP