सुरतमञ्जरी नाम

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति मुनिवरवाक्यादाप्तसंतोषपोषो
गगनचरसहस्रैर्वन्द्यमानः प्रसन्नः ।
शिखिगरगरलालीश्यामलाम्भोदमाला -
कलितललितलोकाकामिनी(भिर्ललास) ॥२१५॥

इति क्षेमेन्द्रविरचितायं बृहत्कथामञ्जर्यां सुरतमञ्जरी नामाष्टादशो लम्बकः ।

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP