शूरसेनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


सुभगाविभ्रमोभ्द्रान्तभ्रूविलासचलाः श्रियः ।
आकल्पं स्थिरतां यान्ति यद्वरात्स शिवोऽस्तु वः ॥१॥
स विद्याधरसामन्तमस्तकन्यस्तशासनः ।
भेजे समस्तकान्ताभिः स्मरलीलामहोत्सवम् ॥२॥
प्रियाविलासरसिके सानन्दे नरवाहने ।
सेवाक्षणमिवासाद्य वसन्तः प्रत्यदृश्यत ॥३॥
पल्लवेषु च वल्लीनां मानसेषु च सुभ्रुवाम् ।
कपोलेषु च मत्तानां ( रोगः कोऽपि व्यवर्तत ॥४॥
नमोऽस्तु स्थाणवे तस्मै प्लुष्टो येन मनोभवः ।
सहकारमन्दग्धैनमित्यूचुः प्रोषितास्तदा ॥५॥
नवसंभोगसंगीत््रङ्गमलसद्रवः ।
लुलोठ पिककण्ठेषु मान्मथो जयडिण्डिमः ॥६॥
सहसाङ्कुरितो लेभे मदनः कामपि श्रियम् ।
तटीषु वचनान्तानां ) हृदयेषु च रागिणाम् ॥७॥
कूजन्मधुकरश्रेणीवितता चूतमञ्जरी ।
बभार तारक्रेंकारस्मरकार्मुकविभ्रम म् ॥८॥
स्तबकाः सिन्दुवारस्य तरलभ्रमराकुलाः ।
ययुः सितासितरुचो मधुलक्ष्मीकटाक्षताम् ॥९॥
तरुणीचरणाघातुफुल्लेनाशोकशास्विना ।
अमन्त्य स्मरस्यैव प्रतापो विभ्रमक्षतिः ॥१००॥
कान्तागण्डूषविकसद्बकुलोद्भूतएणुभिः ।
यशोभिरिव पुष्पेषोः पाण्डुराः ककुभोऽभवन् ॥११॥
तस्मिन्नानन्दमधुरे मालतीकलिकाकुले ।
काले विलासिनीलीलानुकूले कलितानिले ॥१२॥
फुल्लवल्लीनिकुञ्जेषु लवङ्गामोदनिर्भरे ।
पपौ मधु मृगाक्षीभिर्मित्रैश्च नरवाहनः ॥१३॥
मधौ मधुमदालोलाः प्रियाः सुहृदयाः सुहृत् ।
फलं राज्यतरोरेतच्छेषमाडम्बरं श्रियः ॥१४॥
पुष्पाकरश्रियं वीक्ष्य दक्षिणानिलवीजिताम् ।
परागौघदुकूलाङ्कां गोमुखः प्राह भूपतिम् ॥१५॥
भ्रमभ्द्रमरसंहादभीमभ्रुकुटिविभ्रमः ।
अयं विरहिणां कालः कालो देव विजृम्भते ॥१६॥
अस्मिन्विकसिताशोकचूतचम्पककिंशुके ।
कामकेलिकलाकाले वियुक्तः को नु जीवति ॥१७॥
राजपुत्रः पुरा शूरः शोरसेनाभिधो वधूम् ।
सुषेणां स्वैरमामन्त्र्य राजसेवापरो ययौ ॥१८॥
गते तस्मिन्वनान्तेषु संततोत्फुल्लशालिना ।
संतोषितालिजालेन वसन्तेन विजृम्भितम् ॥१९॥
मधौ मधुरसंलापे कोकिलालिकुलाकुले ।
सुषेणा वल्लभं स्मृत्वा बभूव गतजीविता ॥२०॥
शूरसेनोऽपि तामेत्य दृष्ट्वा निपतितां प्रियाम् ।
मुमोह को हि सहते शसा दयिताक्षयम् ॥२१॥
परस्परानुरागाग्निदग्धौ वीक्ष्य च चण्डिका ।
कुलदेवी तयोर्जीवं दिदेशामृतसीकरैः ॥२२॥
इति शूरसेनाख्यायिका ॥१॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP