चामराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


नायं जयस्य ते कालो गणकेनेति ते नृपाः ।
वारिता अपि युद्धाय राजानं चमरं ययुः ॥२४१॥
चमरोऽपि सुसंनद्धो धीरं नाम च भूपतिम् ।
पुरस्कृत्य महानीको निर्ययौ समरोन्मुखः ॥२४२॥
निहतानेकसुभटान्विदारितहयद्विपान् ।
स तान्नरेन्द्रान्संब्ग्रामे बबन्ध वलिताम्बरः ॥२४३॥
विजयश्रियमासाद्य स्वपुरे विहितोत्सवः ।
तद्वधूपातिनो भूपान्स तांस्तत्याज सत्त्ववान् ॥२४४॥
इत्युत्साहपरा धीराः समरे व्यवसायिनः ।
लभन्ते विजयं देव यान्ति वा त्रिदिवं हताः ॥२४५॥
इति चामराख्यायिका ॥९॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP