कथापीठानामा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रुत्वा गुणाढ्यकथितं काणभूतिरुवाच तम् ।
शोणितेन लिख क्षिप्रं सप्तानां चक्रवर्तिनाम् ॥८४॥
कथां विद्याधरेन्द्राणां कथयामि स्थिरो भव ।
इति श्रुत्वा लिलेखाशु सप्तलक्षाण्यनन्यधीः ॥८५॥
प्राहिणोत्तां लिखित्वा च शातवाहनभूभुजे ।
स च लक्ष्मीमदोन्मत्तो नामन्यत विश्रृङ्खलः ॥८६॥
पैशाचीवाग्मषीरक्तं मौनोन्मत्तश्च लेखकः ।
इति राजाब्रवीत्का वा वस्तुसारविचारणा ॥८७॥
बुध्द्या त्यजन्त्यनासाद्य मूर्खाश्चाचर्वणक्षमाः ।
श्रोतारो नाप्रसिद्धेषु राजतां क्क सुभाशिताम् ॥८८॥
अवमानावधूतां तां कृत्वा मौनी बृहत्कथाम् ।
व्याख्याय शिष्यसहितो गुणाढ्योऽवाचयत्स्वयम् ॥८९॥
जुहावाग्नौ महाकोपः पत्रं पत्रमनारतम् ।
तस्मिन्व्याख्यातरि कथां निःशेषमृगपक्षिणः ॥९०॥
त्यक्ताहारां समभ्येत्य शुश्रुवुः साश्रुलोचनाः ।
ततस्तच्छुष्कमांसाशी नृपतिर्भृशमातुरः ॥९१॥
विवेद लुब्धकगिरा मृगाणां शोषकारणम् ।
द्रष्टुं सुमहदाश्चर्यमाययौ शातवाहनः ॥९२॥
लक्षैकशेशामासाद्य ततो राजा बृहत्कथाम् ।
शुशोच चर्वणासक्तप्रेक्षमाणः पदं पदम् ॥९३॥
सदा पूर्णः क्क शीतांशुः क्क दृष्टममृतं बहु ।
क्क वा हरमुखोद्गीर्णा लभ्यते निखिला कथा ॥९४॥
श्रुत्वा गुणाढ्यदखिलं वृत्तान्तं कौतुकाकुलः ।
ययौ तच्छिष्यसहितः समादाय नृपः कथाम् ॥९५॥
गुणाढ्योऽपि परिज्ञानवह्निनिर्दग्धविग्रहः ।
माल्यवत्पदमासाद्य विजहार हरप्रियः ॥९६॥
राजापि तच्छिष्यसमर्पितश्रीरवाप्य पूर्वाभ्यधिकप्रभावः ।
कथां त्रिनेत्राननपद्मसूतिं सौभाग्यपूतां कथयञ्जहर्ष ॥९७॥

इति क्षेमेन्द्रविरचिते बृहत्कथासारे कथापीठानामा प्रथमो लम्बकः समाप्तः ॥

N/A

References : N/A
Last Updated : October 05, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP