तृतीय पटल - योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ३

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


सिद्धान्तश्रवणं नित्य वैराग्यगृहसेवनम् ।
नामसंकीर्तनं विष्णो: सुनादश्रवणं परम् ॥४१॥

धृति: क्षमा तप: शौचं र्‍हीर्मतिगुरुसेवनम् ।
सदैतांश्च परं योगी नियमांश्च समाचरेत् ॥४२॥

अनिलोsर्कप्रवेशे च भोक्तव्यं योगिभि: सदा ।
वायौ प्रविष्टे शशिनि शयनं साधकोत्तमै: ॥४३॥

सद्यो भुक्तेsपि क्षुधितेनाभ्यास: क्रियते बुधै: ।
अभ्यासकाले प्रथमं कुर्यात् क्षीराज्यभोजनम् ॥४४॥

तोsभ्यासे स्थिरीभूते न तादृङनियमग्रह: ।
अभ्यासिना विभोक्तव्यं स्तोकं स्तोकमनेकधा ॥४५॥

पूर्वोक्तकाले कुर्यात्तु कुम्भकान् प्रतिवासरे ।
ततो यथेष्टाशक्ति:स्याद्योगिनो वायुधारणे ॥४६॥

यथेष्टं धारणाद्वायो कुम्भक: सिध्यति ध्रुवम् ।
केवले कुम्भके सिद्धे किं न स्यादिह योगिन: ॥४७॥

स्वेद: संजायते देहे योगिन: प्रथमोद्यमे ॥४८॥

यदा संजायते स्वेदो मर्दन: कारयेत्सुधी: ।
अन्यथा विग्रहे धातुर्नष्टो भवति योगिन: ॥४९॥

द्वितीये हि भवेत् कम्पो दार्दुरी मध्यमे मत: ।
ततोsधिकतराभ्यासाद्गगनेचरसाधक: ॥५०॥

योगी पद्मासनस्थोsपि भुवमुत्सृज्य वर्तते ।
वायुसिद्धिस्तदा ज्ञेया संसारध्वान्तनाशिनी ॥५१॥

तावत्कालं प्रकुर्वीत योगोक्तनियमग्रहम् ।
अल्पनिद्रा पुरीषं च स्तोकं मूत्रं च जायते ॥५२॥

अरोगित्वमदीनत्वं योगिनस्तत्त्वदशिन: ।
स्वेदो लाला कृमिश्चैव सर्वथैव न जायते ॥५३॥

कफ़पित्तानिलाश्चैव साधकस्य कलेचरे ।
तस्मिन् काले साधकस्य भोज्येष्वनियमग्रह: ॥५४॥

अत्यल्पं बहुधा भुक्ता योगी न व्यथते हि स: ।
अथाभ्यासवशाद्योगी भूचरीं सिद्धिमाप्नुयात् ॥
यथा दर्दुरजन्तूनां गति: स्यात्पाणिताडनात् ॥५५॥

सन्त्यत्र बहवो विघ्ना दारुणा दुर्निवारणा: ।
तथापि साधयेद्योगी प्राणै: कण्ठगतैरपि ॥५६॥

ततो रहस्युपाविष्ट: साधक: संयतेन्द्रिय: ।
प्रणवं प्रजपेद्दीर्घं विघ्नानां नाशहेतवे ॥५७॥

पूर्वार्जितानि कर्माणि प्राणायामेन निश्चितम् ।
नाशयेत् साधको धीमानिह लोकोद्भवानि च ॥५८॥

पूर्वार्जितानि पापानि पुण्यानि विविधानि च ।
नाशयेत् षोडशप्राणायामेन योगिपुंगव: ॥५९॥

पापतूलचयानाहो प्रलयतेत्प्रयाग्निना ।
तत: पापविनिर्मुक्त: पश्चात्पुण्यानि नाशयेत् ॥६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP