द्वितीयं ब्राम्हणं - भाष्यं ५

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- न च घटाभाव: सन्पटोऽभवात्मक: किं तर्हि भावरूफ एव । एवं घाटय प्राक्प्रध्वंसात्यन्ताभावानामपि घटादन्यत्वं स्यात । घटेन व्यपदिश्यमानत्वात । घट्स्येतरेतराभाववत । तथैव भावात्मकताऽभावानाम । एवं च सति घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागुत्पत्तेर्नास्ति ॥

भाष्यं :--- अथ घटस्य प्रागभाव इति घटस्य यत्स्वरूपं तदेवोच्येत । घटस्येतिव्यपदेशानुपपत्ति:  । अथ कल्पयित्वा व्यपदिश्येत शिलापुत्रकस्य शरीरमिति यद्वत । तथाऽपि घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशो न घटास्वरूपस्यैव । अथार्थान्तरं घटादघटस्याभाव इत्युक्तोत्तरमेतत ॥

भाष्यं :--- किंचान्यत्प्रागुप्तत्ते: शशविषाणवदभावभूतस्य घटस्य स्वकारणसत्तासंबन्धानुपपत्ति: । द्विनिष्ठत्वात्संबन्धस्य । अयुतसिद्धानामदोष इति चेत । न भावाअभावयोरयुतसिद्धत्वानुपपत्ते: । भावभुतयोर्हि युतसिद्धताऽयुतसिद्धता वा स्यान्न तु भावाभावयोरभावयोर्वा तस्मात्सदेव कार्यं प्रागुप्तत्तेरिति सिद्धम ॥

श्रुति :--- अशबातताऽशानाया हि मृत्युस्तन्मनोऽकुरुताऽऽत्मन्वी स्यामिति ॥

भाष्यं :--- किंलक्षणेन मृत्युनाऽऽवृतमित्यत आह । अशनाययाऽशितुमिच्छाऽशानाया सैव मृत्योर्लक्षणं तया लक्षितेन मृत्युनाऽशनायया । कथमशनाया मृत्युरिति । उच्यते । अशनाया हि मृत्यु: । हिशब्देन प्रसिद्धं हेतुमवद्योतयति यो हयशितुमिच्छति सोऽशनायानन्तरमेव हन्ति जन्तून तेनासावशनायया लक्ष्यते मृत्युरित्यशनाया हीत्याह ॥

भाष्यं :--- बुद्धयात्मनोऽसनाया धर्म इति स एष बुद्धयवस्थो हिरण्यगर्भो मृत्युरित्युच्यते । तेन मृत्युनेदं कार्यमावृतमासीत । यथा पिण्डावस्थया मृदा घटादय आवृता: स्त्युरिति तद्वत । तन्मनो‍ऽकिउरुत । तैदित मनसो निर्देश: । स प्रकृतो मृत्युर्वक्ष्यमाणकार्यसिसृक्षया तत्कार्यालोचनक्षमं मन:शब्दवाच्यं संकल्पादिलक्षणमन्त:करणमकुरुत कृतवान । केनाभिप्रायेण मनोऽकरोदिति । उच्यते । आत्मन्व्यात्मवान्स्यां भवेयम । अहमनेनाऽऽत्मना मनसा मनस्वी स्यामित्यभिप्राय: ॥

श्रुति :--- सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वैमे कमभुदिति तदेवार्कस्यार्कत्वं क ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥१॥

भाष्यं :--- स प्रजापतिरभिव्यक्तेन मनसा समनस्क: सन्नर्चन्नर्चयन्पूजयन्नात्मानमेवकृतार्थोऽस्मीत्यचरच्चरणमकरोत । तस्य प रजापतेरर्चत: पूजयत आपो रसात्मिका: पूजाङगभूता अजायन्तोत्पन्ना: । अत्राऽऽकाशाप्रभृतीनां त्रयाणामुत्पत्त्यनन्तरमिति वक्तव्यं श्रुत्यन्तरसामर्थाद्विकल्पासंभवाच्च सृष्टिक्रमस्य ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP