द्वितीयं ब्राम्हणं - भाष्यं ४

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- यथा प्रकाशविशिष्ठो घट उपलभ्यते प्रदीपकरणे न तथा प्राक्प्रदीपकरणात । तस्मान्न तमस्तिरस्कारायैव प्रदीपकरणंकिं तर्हि प्रकासवत्त्वाय । प्रकाशवत्त्वेनैवोपलब्यमानत्वात । क्वचिदावरणविनाशेऽपि यत्न: स्यात । यथा कुडयादिविनाशे । तस्मान्न नियमोऽस्त्यभिव्यक्त्यर्थिनाऽऽवरणविनाशा एव यत्न: कार्य इति ॥


भाष्यं :--- नियमार्थवत्त्वाच्च । कारणे वर्तमानं कार्यं कार्यान्तराणामावरणमि त्यवोचाम । तत्र यदि  पूर्वाभिव्यक्तस्य कार्यस्य पिण्डस्य व्यवहितस्य वा कपाल्स्य विनाश एव यत्न: क्रियेत । तदा विदलचूर्णाद्यपि कार्य जायेत । तेनाप्यावृतो घटो नोपलभ्यत इति पुन: प्रयत्नान्तरापेक्षैव । तस्माद्भटाद्यभिव्यक्त्यर्थिनो नियत एव कारकव्यापारोऽर्थवान ।  तस्मात्प्रागुत्पत्तेरपि सदेव कार्यम ॥

भाष्यं :--- अतीतानागतप्रत्ययभेदाच । अतीतो घटोऽनागतो घट इत्येतयोश्च प्रत्यययोर्वर्तमानघटप्रत्ययवन्न निर्विशयत्वं युक्तम । अनागतार्थिप्रवृत्तेश्च न हयसत्यर्थितया प रवृत्तिर्लोके द्रष्टा । योगिनां चातीतानागतज्ञानस्य सत्यत्वात ।असंश्चेद्भविष्यदघटाविषयं प्रत्यक्षज्ञानं मिथ्या स्यात । न च प्रत्यक्षमुपचर्यते ॥

भाष्यं : घटसद्भावे हयनुमानमवोचाम । विप्रतिषेधाच्च । यदि घटा भविष्यतीति कुलालादिषु व्याप्रियमाणेषु घटार्थं प्रमाणेन निश्चितम । येन च कालेन घटस्य संबन्धो भविष्यत्तीत्युच्यते तस्मिन्नेव्काले घटोऽसन्निति विप्रतिषिद्धमभिधीयते । भविष्यन्घटोऽसन्निति न भविष्यतीत्यर्थ: । अयं घटो न वर्तत इति यद्वत \।

भाष्यं :--- अथ प्रागुत्पत्तेर्घटोऽसन्नित्युच्येत घटार्थं प्रवृत्तेषु कुलालदिषु तत्र यथा व्यापाररूपेण वर्तमानास्तावत्कुलालादयस्तथा घटो न वर्तत इत्यसच्चाब्दस्यार्थश्चेत । नविरुध्यते । कस्मात । स्वेनहि भविष्यद्रूपेण घटो वर्तते । नहि पिण्डस्य वर्तमानता कपालस्य वा घटास्य भवति । न च तयोर्भविष्यत्ता घटस्य । तस्मात्कुलालादिव्यापारवर्तमानातायाम प्रागुत्पत्तेर्घटोऽसन्निति न विरुध्यते ॥

भाष्यं :--- यदि घटस्य यत्स्वं भविषय्त्ताकार्यरूपं तत्प्रतिषिध्येत । तत्प्रतिषेधे विरोध: स्त्यात । न तु तद्भवान्प्रतिषेधति । न च सर्वेषां क्रियावतामेकैव वर्तमानता भविष्यत्त्वं वा । अपि च चतुर्विधानामभावानां घटस्येतरेतराभावो घटादन्यो द्दष्टो यथा घटाभाव: पटदिरेव । न घटस्वरूपमेव ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP