प्रथम: पाद: - सूत्र १९-२१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्मर्यतेऽपि च लोके ॥१९॥

स्मर्यतेऽपि च लोके ॥ अपि च स्मर्यते लोके द्रोणधृष्टद्युन्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां चायोनिजत्वम् ।
तत्र द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति ।
धृष्टद्युन्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्त: ।
यथा च तत्राहुतिसंख्यानादरो भवत्येवमन्यन्नापि भविष्यति ।
बलाकाप्यन्तरेणैव रेत: सेकं गर्भं धत्त इति लोकरूढि: ॥१९॥

दर्शनाच्च ॥२०॥

दर्शनाच्च ॥ अपि च चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदेजीद्भज्जलक्षणे स्वेदजोद्भिज्जयोरन्तरेणैव ग्राम्यधर्मत्पत्तिदर्शनादाहुतिसंख्यानादरो भवति ।
एवमन्यत्रापि भविष्यति ।
ननु तेषां स्वल्वेषां भूतानां त्रीण्येव बीजानि भवन्याण्ढजं जीवजमुद्धिज्जमिति ।
अत्र त्रिविध एव भूतग्राम: श्रूयते कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति ।
अत्रोच्यते ॥२०॥

तृतीयशब्दावरोध: संशोकजस्य ॥२१॥

तृतीयशब्दावरोध: संशोकजस्य ॥
आणजं जीवजमुद्भिज्जमित्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रह: कृत: प्रत्येतव्य: ।
उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युकोद्भेदप्रभबत्वस्य तुल्यत्वात् ।
स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोध: ॥२१॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP