संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| समासोक्ति अलंकारः| लक्षण ८ समासोक्ति अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ समासोक्ति अलंकारः - लक्षण ८ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ८ Translation - भाषांतर इत्यादौ गत्यन्तराभावात्तेनाप्येकदेशवर्त्युपमाया एव स्वीकरणीयत्वाच्च अवश्यकलृप्तेनोपपत्तौ भेदान्तरकल्पनानौचित्यात् । तस्मादौपम्यगर्म-विशेषणोत्थापित: समासोक्तिप्रकारो न संगच्छते । यत्र श्लिष्टविशेषणेनशुद्धसाधारणविशेषणेन वा सहचरितमौपम्यगर्भविशेषणं तत्र यद्यप्यस्तिसमासोक्तिस्तथापि नासावौपम्यगर्भविशेषणोत्थापितस्तृतीय; । प्रभेदो भवितुमीष्टे, स्वतन्त्रविषयत्वाभावात् ।यथा-‘ निर्मलाम्बररम्यश्री: किंचिद्दर्शिततारका । हंसावलीहारयुता शरद्विजयतेतराम् ॥ ’अत्र पूर्वार्धगतश्लिष्टविशेषणोत्थापितैव समासोक्तिरुत्तरार्धगतेनौपम्य-गर्भविशेषणेन विद्वदुत्थापिता युक्तिस्तदनुगामिना मूर्खेणेवानुमोद्यते । एवं‘ दत्तानन्दा समस्तानां प्रफुल्लोत्पलमालिनी ’ इति पूर्वार्धे कृते शुद्धसाधारण-विशेषणोत्थापितैव ।एवं च-‘ परिफुल्लाब्जनयना चन्द्रिकाचारुहासिनी । हंसावलीहारयुता शरद्विजयतेतराम् ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP