श्री रूद्राध्याय - अनुवाक अकरावा

रूद्राध्याय पठण केल्याने श्री शंकराची कृपा होऊन, इच्छित सर्व कार्ये पार पडतात.


सहस्त्राणि सहस्त्रशो ये रूद्रा अधि भूम्याम्‌ ।
तेषाँ‌‌ सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥१॥
अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि ॥२॥
नीलग्रीवा: शितिकण्ठा: शर्वा अध: क्षमाचरा: ॥३॥
नीलग्रीवा: शितिकण्ठा दिव रूद्रा उपश्रिता: ॥४॥
ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिता: ॥५॥
ये भूतानामधिपतयो विशिखास: कपर्दिन: ॥६॥
ये अन्नेषु विविध्यान्ति पात्रेषु पिबतो जनान्‌ ॥७॥
ये पथां पथिरक्षय ऐलबृदा यव्युध: ॥८॥
ये तीर्थानि प्रचरन्ति सृकावन्तो निषडिगण: ॥९॥
य एतावन्तश्च भूया सश्च दिशो रूद्रा वितस्थिरे ।
तेषा सहस्त्रयोजनेऽव धन्वान तन्मसि ॥१०॥
नमो रुद्रेभ्यो ये पृथिव्य येऽन्तरिक्षे ये दिवि येषामन्नं वातो
वर्षमिषवस्तेभ्यो दश: प्राचीर्दश दक्षिणा
दश: प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्यु
ते यं द्विष्मो यश्च नो द्वोष्टि तं वो जम्भें दधामि ॥११॥

N/A

References : N/A
Last Updated : February 02, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP